Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): udayanīyā, udayanīyeṣṭi, vaśā

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11962
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yāvad evātrādhvaryuś ceṣṭati tāvad eṣa pratiprasthātā prāyaṇīyasya niṣkāsa udayanīyam abhinirvapati // (1) Par.?
eṣa eva veda etan mekṣaṇam etad barhiḥ // (2) Par.?
athaitāṃ carusthālīṃ sakṣāmakāṣām utkhidya nirṇijya tayodayanīyaṃ śrapayati // (3) Par.?
tasmiṃstathaiva śrapyamāṇe jaghanena gārhapatyam aupasadāyāṃ vedyāṃ stambayajur harati // (4) Par.?
idam eva prasiddhaṃ pauroḍāśikam // (5) Par.?
trir yajuṣā tūṣṇīṃ caturtham // (6) Par.?
pūrvaṃ parigrāhaṃ parigṛhṇāti // (7) Par.?
karaṇaṃ japati // (8) Par.?
uddhanti // (9) Par.?
uddhatād āgnīdhras trir harati // (10) Par.?
samānaṃ karma yathā prāyaṇīyasya // (11) Par.?
etāvad eva nānā // (12) Par.?
pathyām amutra svastiṃ prathamāṃ yajati tām ihopottamāṃ yajati // (13) Par.?
no tu diśaś cyavante // (14) Par.?
atha purastāt sviṣṭakṛtaḥ sruvāhutim upajuhoti yās te viśvāḥ samidhaḥ santy agne iti // (15) Par.?
upastaraṇābhighāraṇābhyām evaitad dhruvājyaṃ vicchiṃṣanti // (16) Par.?
samiṣṭayajur u haike juhvati // (17) Par.?
śaṃyvanta udayanīyaḥ saṃtiṣṭhate // (18) Par.?
atraitat pūrṇapātram antarvedi ninayati // (19) Par.?
vaśā
atha pṛṣadājyavanty ājyāni gṛhītvā maitrāvaruṇīṃ vaśām upākaroti // (20) Par.?
tasyai prasiddhaṃ vapayā caritvā dakṣiṇe vedyante keśaśmaśru vapate // (21) Par.?
nakhāni nikṛntate // (22) Par.?
sarvasaṃsthāṃ paśoḥ kurvanti // (23) Par.?
substitute for the vaśā
atha yadi vaśāṃ na labhate maitrāvaruṇīm āmikṣāṃ gārhapatye śrapayitvā tayāhavanīye pracarati // (24) Par.?
sājyabhāgapratipatkeḍāntā saṃtiṣṭhate // (25) Par.?
Duration=0.14271092414856 secs.