UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14028
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
idaṃ śreyo 'vasānaṃ yad āgāṃ syone me dyāvāpṛthivī abhūtām / (1.1)
Par.?
anamīvāḥ pradiśaḥ santu mahyam / (1.2)
Par.?
gomad dhanavad aśvavat puruṣavaddhiraṇyavat suvīravat svāhety avasite juhoti // (1.3)
Par.?
nāniṣṭvāgrayaṇenāhitāgnir navasyāśnīyāt // (2)
Par.?
vrīhīṇāṃ yavānāṃ śyāmākānām ity agrapākasya yajeta // (3)
Par.?
amāvāsyāyāṃ paurṇamāsyāṃ vā // (4)
Par.?
āmāvāsyaṃ tantram // (5)
Par.?
saptadaśa sāmidhenyaḥ // (6)
Par.?
nirvapaṇakāla āgneyam aṣṭākapālaṃ nirvapati purāṇānāṃ vrīhīṇām // (7) Par.?
yathā dāntenādāntaṃ saṃyunakti tādṛk tad iti vijñāyate // (8)
Par.?
yena yajñenertset kuryād eva tatrāgneyam aṣṭākapālam iti vijñāyate // (9)
Par.?
navānām itarāṇy aindrāgnaṃ dvādaśakapālam āgnendraṃ vā vaiśvadevaṃ payasi caruṃ saumyaṃ śyāmākaṃ caruṃ dyāvāpṛthivyam ekakapālam // (10)
Par.?
purastāt saumyād dyāvāpṛthivyam eke samāmananti // (11)
Par.?
niruptaṃ havirupasannam aprokṣitaṃ bhavati / (12.1)
Par.?
atha pañcājyānīr juhoti śatāyudhāya śatavīryāyeti // (12.2)
Par.?
purastād vā sviṣṭakṛtaḥ // (13)
Par.?
prokṣādi karma pratipadyate // (14)
Par.?
ekam ulūkhalaṃ musalaṃ pratibījaṃ vā // (15)
Par.?
sarveṣu haviṣkṛd avahananamantraḥ // (16)
Par.?
tuṣopavapanam // (17)
Par.?
uttamam opya vācaṃ visṛjate // (18)
Par.?
eṣo 'nyeṣāṃ nānābījānāṃ samavetānāṃ kalpaḥ // (19)
Par.?
alaṃkaraṇakāla ājyenaikakapālam abhipūrayati // (20)
Par.?
āviḥpṛṣṭhaṃ vā kṛtvāsādayati // (21)
Par.?
pracaraṇakāla uddhṛtya barhiṣadaṃ kṛtvā juhvām upastīryādhāyāśayam anvānīyābhighāryopāṃśu pracarati // (22)
Par.?
Duration=0.07715106010437 secs.