Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): varuṇapraghāsa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12851
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
I 10,11(1) Die Frage an die Frau des Opferherrn
ṛtaṃ vai satyaṃ yajñaḥ // (1) Par.?
anṛtaṃ strī // (2) Par.?
anṛtaṃ vā eṣā karoti yā patyuḥ krītā saty athānyaiś carati // (3) Par.?
anṛtam eva niravadāya ṛtaṃ satyam upaiti / (4.1) Par.?
yan mithuyā pratibrūyāt priyatamena yājayet // (4.2) Par.?
atha yad vācayati medhyām evaināṃ karoti // (5) Par.?
I 10,11(2) Die Darbringung mit Schsseln
āmapeṣā bhavanti sarvasyāṃhaso 'veṣṭyai // (6) Par.?
yad bhṛjjyeyur anaveṣṭam aṃhaḥ syāt // (7) Par.?
pātrebhyo vai tāḥ prajā varuṇo 'gṛhṇāt // (8) Par.?
yat pātrāṇi pātrebhya evainā varuṇān muñcati // (9) Par.?
pratipuruṣaṃ bhavanti // (10) Par.?
pratipuruṣam evāṃho 'vayajati // (11) Par.?
ekam adhi bhavati // (12) Par.?
garbhebhyas tena niravadayate // (13) Par.?
annād vai tāḥ prajā varuṇo 'gṛhṇāt / (14.1) Par.?
śūrpeṇānnaṃ bibhrati // (14.2) Par.?
tasmāñśūrpeṇa juhutaḥ // (15) Par.?
strīpuṃsau juhutaḥ // (16) Par.?
mithunā eva prajā varuṇān muñcataḥ // (17) Par.?
purastāt pratyañcau tiṣṭhantau juhutaḥ // (18) Par.?
purastād evāṃho 'vayajataḥ // (19) Par.?
yat pātrāṇi ya eva dvipādaḥ paśavo mithunās teṣām etat purastād aṃho 'vayajataḥ // (20) Par.?
atha yan meṣaś ca meṣī ca ya eva catuṣpādaḥ paśavo mithunās teṣām etad upariṣṭād aṃho 'vayajataḥ // (21) Par.?
ubhayata evāṃho 'vayajataḥ purastāc copariṣṭāc ca // (22) Par.?
Duration=0.3554630279541 secs.