Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 13990
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśvadevaṃ caruṃ nirvaped bhrātṛvyavān // (1) Par.?
devāś ca vā asurāś cāspardhanta // (2) Par.?
te devāḥ saṃgrahaṇenāyajanta // (3) Par.?
te yat kiṃ cāsurāṇāṃ svam āsīt tat samagṛhṇan // (4) Par.?
manāṃsi vāvaiṣāṃ tat samagṛhṇan // (5) Par.?
te 'manasaḥ parābhavan // (6) Par.?
bhrātṛvyavān yajeta // (7) Par.?
manograhaṇaṃ vā etat // (8) Par.?
manāṃsi vā etad bhrātṛvyāṇāṃ saṃgṛhṇāti // (9) Par.?
te 'manasaḥ parābhavanti // (10) Par.?
grāmakāmo yajeta // (11) Par.?
manograhaṇaṃ vā etat // (12) Par.?
manāṃsi vā etat sajātānāṃ saṃgṛhṇāti // (13) Par.?
te 'smān manogṛhītā nāpayanti // (14) Par.?
sarveṣāṃ sajātānāṃ gṛhād ājyam āhareyuḥ // (15) Par.?
yāvatām eva kiyatāṃ ca gṛhād ājyam āharanti teṣāṃ sarveṣāṃ manāṃsi saṃgṛhṇāti // (16) Par.?
te 'smān manogṛhītā nāpayanti // (17) Par.?
āmanena juhoti // (18) Par.?
āmanasa evainān karoti // (19) Par.?
āmanasya deva ye sajātāḥ samanasas tān ahaṃ kāmaye hṛdā // (20) Par.?
te māṃ kāmayantāṃ hṛdā // (21) Par.?
tān mā āmanasas kṛdhi svāhā // (22) Par.?
āmanasya deva ye putrāḥ samanasas tān ahaṃ kāmaye hṛdā // (23) Par.?
te māṃ kāmayantāṃ hṛdā // (24) Par.?
tān mā āmanasas kṛdhi svāhā // (25) Par.?
āmanasya deva yāḥ striyaḥ samanasas tā ahaṃ kāmaye hṛdā // (26) Par.?
tā māṃ kāmayantāṃ hṛdā // (27) Par.?
tā mā āmanasas kṛdhi svāhā // (28) Par.?
āmanasya deva ye paśavaḥ samanasas tān ahaṃ kāmaye hṛdā // (29) Par.?
te māṃ kāmayantāṃ hṛdā // (30) Par.?
tān mā āmanasas kṛdhi svāhā // (31) Par.?
ete vai sajātāḥ sajātā iva putrā iva striya iva paśava iva // (32) Par.?
tair ātmānam abhisaṃyuṅkte // (33) Par.?
tair bhavati // (34) Par.?
pṛṣatī gaur dhenur dakṣiṇā // (35) Par.?
sā hi vaiśvadevī // (36) Par.?
atha yad vaiśvadevīṣṭiḥ // (37) Par.?
vaiśvadevīr vā imāḥ prajāḥ // (38) Par.?
tā evāvārunddha // (39) Par.?
tā ādyā akṛta // (40) Par.?
bahirātmaṃ vai prayājānuyājāḥ // (41) Par.?
ātmā devatā // (42) Par.?
yat prayājānuyājānāṃ purastād vopariṣṭād vā juhuyād bahirātmaṃ sajātān dadhīta // (43) Par.?
atha yan madhyato juhoti // (44) Par.?
madhyata eva sajātān ātman dhatte // (45) Par.?
yadi kāmayeta tājag eyuḥ // (46) Par.?
tājak pareyur iti dārumayeṇa juhuyāt // (47) Par.?
carācarā hi vanaspatayaḥ // (48) Par.?
yadi kāmayeta dhruvāḥ syuḥ // (49) Par.?
kṛcchrād eyur iti mṛnmayena juhuyāt // (50) Par.?
dhruvā hīyam // (51) Par.?
dhruvo 'si // (52) Par.?
dhruvas tvaṃ deveṣv edhi // (53) Par.?
dhruvo 'haṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām ugraś cettā vasuvit // (54) Par.?
ugro 'si // (55) Par.?
ugras tvaṃ deveṣv edhi // (56) Par.?
ugro 'haṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām ugraś cettā vasuvit // (57) Par.?
abhibhūr asi // (58) Par.?
abhibhūs tvaṃ deveṣv edhi // (59) Par.?
abhibhūr ahaṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām ugraś cettā vasuvit // (60) Par.?
paribhūr asi // (61) Par.?
paribhūs tvaṃ deveṣv edhi // (62) Par.?
paribhūr ahaṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām ugraś cettā vasuvit // (63) Par.?
sūrir asi // (64) Par.?
sūris tvaṃ deveṣv edhi // (65) Par.?
sūrir ahaṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām ugraś cettā vasuvit // (66) Par.?
ete vai sajātāḥ // (67) Par.?
tān asmin dadhāti // (68) Par.?
tān asmād anapakramiṇaḥ karoti // (69) Par.?
Duration=0.19495892524719 secs.