Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14354
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yuñjanti bradhnam aruṣaṃ carantaṃ pari tasthuṣaḥ / (1.1) Par.?
rocante rocanā divi // (1.2) Par.?
yuñjanty asya kāmyā harī vipakṣasā rathe / (2.1) Par.?
śoṇā dhṛṣṇū nṛvāhasā // (2.2) Par.?
ketuṃ kṛṇvann aketave peśo maryā apeśase / (3.1) Par.?
sam uṣadbhir ajāyathāḥ // (3.2) Par.?
jīmūtasyeva bhavati pratīkaṃ yad varmī yāti samadām upasthe / (4.1) Par.?
anāviddhayā tanvā jaya tvaṃ sa tvā varmaṇo mahimā pipartu // (4.2) Par.?
dhanvanā gā dhanvanājiṃ jayema dhanvanā tīvrāḥ samado jayema / (5.1) Par.?
dhanuḥ śatror apakāmaṃ kṛṇotu dhanvanā sarvāḥ pṛtanā jayema // (5.2) Par.?
vakṣyantīved āganīganti karṇaṃ priyaṃ sakhāyaṃ pariṣasvajānā / (6.1) Par.?
yoṣeva śiṅkte vitatādhi dhanvañ jyā iyaṃ samane pārayantī // (6.2) Par.?
te ācarantī samaneva yoṣā māteva putraṃ bibhṛtām upasthe / (7.1) Par.?
apa śatrūn vidhyataḥ saṃvidāne ārtnī ime visphurantī amitrān // (7.2) Par.?
bahūnāṃ pitā bahur asya putraḥ ciścā kṛṇoti samanāvagatya / (8.1) Par.?
iṣudhiḥ saṅkāḥ pṛtanāś ca sarvāḥ pṛṣṭhe ninaddho jayati prasūtaḥ // (8.2) Par.?
rathe tiṣṭhan nayati vājinaḥ puro yatrayatra kāmayate suṣārathiḥ / (9.1) Par.?
abhīśūnāṃ mahimānaṃ panāyata manaḥ paścād anuyacchanti raśmayaḥ // (9.2) Par.?
tīvrān ghoṣān kṛṇvate vṛṣapāṇayo 'śvā rathebhiḥ saha vājayantaḥ / (10.1) Par.?
avakrāmantaḥ prapadair amitrān kṣiṇanti śatrūnr anapavyayantaḥ // (10.2) Par.?
vanaspate vīḍvaṅgo hi bhūyā asmatsakhā prataraṇaḥ suvīraḥ / (11.1) Par.?
gobhiḥ saṃnaddho asi vīḍayasvāsthātā te jayatu jetvāni // (11.2) Par.?
divas pṛthivyāḥ pary antarikṣād vanaspatibhyaḥ pary āvṛtaṃ sahaḥ / (12.1) Par.?
apām ojmānaṃ pari gobhir āvṛtam indrasya vajraṃ haviṣā rathaṃ yaja // (12.2) Par.?
indrasya vajro marutām anīkaṃ mitrasya garbho varuṇasya nābhiḥ / (13.1) Par.?
semāṃ no havyadātiṃ juṣāṇo deva ratha prati havyā gṛbhāya // (13.2) Par.?
svāduṣaṃsadaḥ pitaro vayodhāḥ kṛcchreśritaḥ śaktīvanto gabhīrāḥ / (14.1) Par.?
citrasenā iṣubalā amṛdhrāḥ satovīrā uravo vrātasāhāḥ // (14.2) Par.?
brāhmaṇāsaḥ pitaraḥ somyāsaḥ śive no dyāvāpṛthivī ubhe stām / (15.1) Par.?
pūṣā naḥ pātu duritād ṛtāvṛdho rakṣā mākir no aghaśaṃsa īśata // (15.2) Par.?
ṛjīte parivṛṅgdhi no 'śmā bhavatu nas tanūḥ / (16.1) Par.?
somo adhibravītu no 'ditiḥ śarma yacchatu // (16.2) Par.?
suparṇaṃ vaste mṛgo asyā danto gobhiḥ saṃnaddhā patati prasūtā / (17.1) Par.?
yatrā naraḥ saṃ ca vi ca dravanti tatrāsmabhyam iṣavaḥ śarma yaṃsan // (17.2) Par.?
ahir iva bhogaiḥ paryeti bāhuṃ jyāyā hetiṃ paribādhamānaḥ / (18.1) Par.?
hastaghno viśvā vayunāni vidvān pumān pumāṃsaṃ paripātu viśvataḥ // (18.2) Par.?
ājaṅghanti sānv eṣāṃ jaghanaṃ upajighnatu / (19.1) Par.?
aśvājani pracetaso 'śvānt samatsu nodaya // (19.2) Par.?
upaśvāsaya pṛthivīm uta dyāṃ purutrā te manutāṃ viṣṭhitaṃ jagat / (20.1) Par.?
sa dundubhe sajūr indreṇa devair ārād davīyo apasedha śatrūn // (20.2) Par.?
ākrandaya balam ojo nā ādhā niṣṭanihi duritā bādhamānaḥ / (21.1) Par.?
apaprotha dundubhe ducchunā ita indrasya muṣṭir asi vīḍayasva // (21.2) Par.?
āmūr aja pratyāvartayemāḥ ketumad dundubhir vāvadīti / (22.1) Par.?
sam aśvaparṇāś carantu no naro 'smākam indra rathino jayantu // (22.2) Par.?
Duration=0.063910007476807 secs.