Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): bad behaviour, brahmacarya, good behaviour

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12065
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nopariśāyī syān na gāyano na nartano na saraṇo na niṣṭhīvet // (1) Par.?
yad upariśāyī bhavaty abhīkṣṇaṃ nivāsā jāyante // (2) Par.?
yad gāyano bhavaty abhīkṣṇaśa ākrandān dhāvante // (3) Par.?
yan nartano bhavaty abhīkṣṇaśaḥ pretān nirharante // (4) Par.?
yat saraṇo bhavaty abhīkṣṇaśaḥ prajāḥ saṃviśante // (5) Par.?
yan niṣṭhīvati madhya eva tadātmano niṣṭhīvati // (6) Par.?
sa cen niṣṭhīved divo nu mām yad atrāpi madhor ahaṃ yad atrāpi rasasya me ity ātmānam anumantrayate // (7) Par.?
yad atrāpi madhor ahaṃ niraṣṭhaviṣam asmṛtam agniś ca tat savitā ca punar me jaṭhare dhattāṃ yad atrāpi rasasya me parāpapātāsmṛtaṃ tad ihopahvayāmahe tan ma āpyāyatāṃ punar iti // (8) Par.?
na śmaśānam ātiṣṭhet // (9) Par.?
sa ced abhitiṣṭhed udakaṃ haste kṛtvā yadīdam ṛtukāmyety abhimantrya japant samprokṣya parikrāmet // (10) Par.?
samayāyoparivrajet // (11) Par.?
yadīdam ṛtukāmyāghaṃ ripram upeyima andhaḥ śloṇa iva hīyatāṃ mā no 'nvāgād aghaṃ yata iti // (12) Par.?
atha haitad devānāṃ pariṣūtaṃ yad brahmacārī // (13) Par.?
tad apy etad ṛcoktaṃ devānām etat pariṣūtam anabhyārūḍhaṃ carati rocamānaṃ tasmin sarve paśavas tatra yajñās tasminn annaṃ saha devatābhir iti brāhmaṇam // (14) Par.?
Duration=0.033943891525269 secs.