Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 12084
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aditir vai prajākāmaudanam apacat // (1) Par.?
tata ucchiṣṭam āśnāt // (2) Par.?
sā garbham adhatta // (3) Par.?
tata ādityā ajāyanta // (4) Par.?
ya eṣa odanaḥ pacyata ārambhaṇam evaitat kriyata ākramaṇam eva // (5) Par.?
prādeśamātrīḥ samidho bhavanti // (6) Par.?
etāvān hy ātmā prajāpatinā saṃmitaḥ // (7) Par.?
agner vai yā yajñiyā tanūr aśvatthe tayā samagacchata // (8) Par.?
eṣāsya ghṛtyā tanūr yad ghṛtam // (9) Par.?
yad ghṛtena samidho 'nakti tābhyām evainaṃ tat tanūbhyāṃ samardhayati // (10) Par.?
yan nirmārgasyādadhāty avagūrtyā vai vīryaṃ kriyate // (11) Par.?
yan nirmārgasyādadhāty avagūrtyā eva // (12) Par.?
saṃvatsaro vai prajananam // (13) Par.?
agniḥ prajananam // (14) Par.?
etat prajananam // (15) Par.?
yat saṃvatsara ṛcāgnau samidham ādadhāti prajananād evainaṃ tat prajanayitā prajanayati // (16) Par.?
abhaktartur vai puruṣaḥ // (17) Par.?
na hi tad veda yam ṛtum abhijāyate // (18) Par.?
yan nakṣatraṃ tad āpnoti // (19) Par.?
ya eṣa odanaḥ pacyate yonir evaiṣā kriyate // (20) Par.?
yat samidha ādhīyante retas tad dhīyate // (21) Par.?
saṃvatsare vai reto hitaṃ prajāyate // (22) Par.?
yaḥ saṃvatsare paryete 'gnim ādhatte prajātam evainam ādhatte // (23) Par.?
dvādaśasu rātrīṣu purā saṃvatsarasyādheyāḥ // (24) Par.?
tā hi saṃvatsarasya pratimā // (25) Par.?
atho tisṛṣv atho dvayor atho pūrvedyur ādheyās ta evāgnim ādadhānena // (26) Par.?
ādityā vā ita uttamā amuṃ lokam āyan // (27) Par.?
te pathirakṣayas ta iyakṣamāṇaṃ pratinudantaḥ // (28) Par.?
uccheṣaṇabhājā vā ādityāḥ // (29) Par.?
yad ucchiṣṭam // (30) Par.?
yad ucchiṣṭena samidho 'nakti tebhya eva prāvocat tebhya eva procya svargaṃ lokaṃ yāti // (31) Par.?
Duration=0.083739995956421 secs.