Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 13342
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha yat prāyaṇīyam atirātram upayanty ahorātrāv eva tad devau devate yajante // (1) Par.?
ahorātrau devau devate bhavanti // (2) Par.?
ahorātrayor devayoḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti // (3) Par.?
atha yaccaturviṃśam ahar upayanty ardhamāsān eva tad devān devatā yajante // (4) Par.?
ardhamāsā devā devatā bhavanti // (5) Par.?
ardhamāsānāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti // (6) Par.?
atha yad abhiplavam upayanti brahmāṇam eva tad devaṃ devatāṃ yajante // (7) Par.?
brahmā devo devatā bhavanti // (8) Par.?
brahmaṇo devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti // (9) Par.?
atha yat pṛṣṭhyam upayanti kṣatram eva tad devaṃ devatāṃ yajante // (10) Par.?
kṣatraṃ devo devatā bhavanti // (11) Par.?
kṣatrasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti // (12) Par.?
atha yad abhijitam upayanty agnim eva tad devaṃ devatāṃ yajante // (13) Par.?
agnir devo devatā bhavanti // (14) Par.?
agner devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti // (15) Par.?
atha yat svarasāmna upayanty eva tad devīr devatā yajante // (16) Par.?
āpo devyo devatā bhavanti // (17) Par.?
apāṃ devīnāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti // (18) Par.?
atha yad viṣuvantam upayanti sūryam eva tad devaṃ devatāṃ yajante // (19) Par.?
sūryo devo devatā bhavanti // (20) Par.?
sūryasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti // (21) Par.?
uktā āvṛttāḥ svarasāmānaḥ // (22) Par.?
atha yad viśvajitam upayantīndram eva tad devaṃ devatāṃ yajante // (23) Par.?
indro devo devatā bhavanti // (24) Par.?
indrasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti // (25) Par.?
uktau pṛṣṭhyābhiplavau // (26) Par.?
atha yad gavāyuṣī upayanti mitrāvaruṇāv eva tad devau devate yajante // (27) Par.?
mitrāvaruṇau devau devate bhavanti // (28) Par.?
mitrāvaruṇayor devayoḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti // (29) Par.?
atha yad daśarātram upayanti viśvān eva tad devān devatā yajante // (30) Par.?
viśve devā devatā bhavanti // (31) Par.?
viśveṣāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti // (32) Par.?
atha yad dāśarātrikaṃ pṛṣṭhyaṃ ṣaḍaham upayanti diśa eva tad devīr devatā yajante // (33) Par.?
diśo devyo devatā bhavanti // (34) Par.?
diśāṃ devīnāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti // (35) Par.?
atha yac chandomaṃ tryaham upayantīmān eva tallokān devān devatā yajante // (36) Par.?
ime lokā devā devatā bhavanti // (37) Par.?
eṣāṃ lokānāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti // (38) Par.?
atha yad daśamam ahar upayanti saṃvatsaram eva tad devaṃ devatāṃ yajante // (39) Par.?
saṃvatsaro devo devatā bhavanti // (40) Par.?
saṃvatsarasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti // (41) Par.?
atha yan mahāvratam upayanti prajāpatim eva tad devaṃ devatāṃ yajante // (42) Par.?
prajāpatir devo devatā bhavanti // (43) Par.?
prajāpater devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti // (44) Par.?
atha yad udayanīyam atirātram upayanti svargam eva tallokaṃ devaṃ devatāṃ yajante // (45) Par.?
svargo loko devo devatā bhavanti // (46) Par.?
svargasya lokasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti // (47) Par.?
tad vā etat saṃvatsarasya janma // (48) Par.?
sa ya evam etat saṃvatsarasya janma vedāptvaiva tat saṃvatsaraṃ svarge loke pratitiṣṭhati // (49) Par.?
pratitiṣṭhati prajayā paśubhir ya evaṃ veda // (50) Par.?
saṃvatsareṇa sātmā saloko bhūtvā devān apyetīti brāhmaṇam // (51) Par.?
Duration=0.12607717514038 secs.