Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): sākamedha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13562
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha yaj jīvanavantāv ājyabhāgau bhavato yajamānam eva taj jīvayati // (1) Par.?
atha yad ekaikasya haviṣas tisrastisro yājyā bhavanti hvayaty evainān prathamayā // (2) Par.?
dvitīyayā gamayati // (3) Par.?
praiva tṛtīyayā yacchati // (4) Par.?
atho devayajñam evaitat pitṛyajñena vyāvartayati // (5) Par.?
atho dakṣiṇāsaṃstho vai pitṛyajñaḥ // (6) Par.?
tam evaitad udaksaṃsthaṃ kurvanti // (7) Par.?
atha yad agniṃ kavyavāhanam antato yajaty etat sviṣṭakṛto vai pitaraḥ // (8) Par.?
tasmād agniṃ kavyavāhanam antato yajati // (9) Par.?
atha yad iḍām upahūyāvaghrāya na prāśnanti paśavo vā iḍā // (10) Par.?
net paśūn pravṛṇajānīti // (11) Par.?
atha yat sūktavāke yajamānasyāśiṣo 'nvāha ned yajamānaṃ pravṛṇajānīti // (12) Par.?
atha yat patnīṃ na saṃyājayanti net patnīṃ pravṛṇajānīti // (13) Par.?
atha yat pavitravati mārjayante śāntir vai bheṣajam āpaḥ // (14) Par.?
śāntir evaiṣā bheṣajam antato yajñe kriyate // (15) Par.?
atha yad adhvaryuḥ pitṛbhyo nipṛṇāti jīvān eva tat pitṝn anu manuṣyāḥ pitaro 'nupravahanti // (16) Par.?
atho devayajñam evainaṃ pitṛyajñena vyāvartayanti // (17) Par.?
atho dakṣiṇāsaṃstho vai pitṛyajñaḥ // (18) Par.?
tam evaitad udaksaṃsthaṃ kurvanti // (19) Par.?
atha yat prāñco 'bhyutkramyādityam upatiṣṭhante devaloko vā ādityaḥ // (20) Par.?
pitṛlokaḥ pitaraḥ // (21) Par.?
devalokam evaitat pitṛlokād upasaṃkrāmantīti // (22) Par.?
atha yad dakṣiṇāñco 'bhyutkramyāgnīn upatiṣṭhante prītyaiva tad deveṣv antato 'rdhaṃ caranti // (23) Par.?
atha yad udañco 'bhyutkramya traiyambakair yajante rudram eva tat svasyāṃ diśi prīṇanti // (24) Par.?
atho devayajñam evaitat pitṛyajñena vyāvartayanti // (25) Par.?
atho dakṣiṇāsaṃstho vai pitṛyajñaḥ // (26) Par.?
tam evaitad udaksaṃsthaṃ kurvanti // (27) Par.?
atha yad antata ādityeṣṭyā yajatīyaṃ vā aditiḥ // (28) Par.?
asyām evainam antataḥ pratiṣṭhāpayati // (29) Par.?
atha yat parastāt paurṇamāsena yajate tathā hāsya pūrvapakṣe sākamedhair iṣṭaṃ bhavati // (30) Par.?
Duration=0.051295042037964 secs.