Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ahīna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16119
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha dādhikrīṃ śaṃsati dadhikrāvṇo akāriṣam iti // (1) Par.?
tata uttarāḥ pāvamānīḥ śaṃsati sutāso madhumattamā iti // (2) Par.?
annaṃ vai dādhikrī // (3) Par.?
pavitraṃ pāvamānyaḥ // (4) Par.?
tad u haike pāvamānībhir eva pūrvaṃ śastvā tata uttarā dādhikrīṃ śaṃsantīyaṃ vāg annādyā yaḥ pavata iti vadantaḥ // (5) Par.?
tad u tathā na kuryāt // (6) Par.?
upanaśyati ha vāg aśanāyatī // (7) Par.?
sa dādhikrīm eva pūrvaṃ śastvā tata uttarāḥ pāvamānīḥ śaṃsati // (8) Par.?
tad yad dādhikrīṃ śaṃsatīyaṃ vāg āhanasyāṃ vācam avādīt // (9) Par.?
tad devapavitreṇaiva vācaṃ punīte // (10) Par.?
sā vā anuṣṭub bhavati // (11) Par.?
vāg vā anuṣṭup // (12) Par.?
tat svenaiva chandasā vācaṃ punīte // (13) Par.?
tām ardharcaśaḥ śaṃsati pratiṣṭhityā eva // (14) Par.?
atha pāvamānīḥ śaṃsati // (15) Par.?
pavitraṃ vai pāvamānyaḥ // (16) Par.?
iyaṃ vāg āhanasyāṃ vācam avādīt // (17) Par.?
tat pāvamānībhir eva vācaṃ punīte // (18) Par.?
tāḥ sarvā anuṣṭubho bhavanti // (19) Par.?
vāg vā anuṣṭup // (20) Par.?
tat svenaiva chandasā vācaṃ punīte // (21) Par.?
tā ardharcaśaḥ śaṃsati pratiṣṭhityā eva // (22) Par.?
ava drapso aṃśumatīm atiṣṭhad ity etaṃ tṛcam aindrābārhaspatyaṃ sūktaṃ śaṃsati // (23) Par.?
atha haitad utsṛṣṭam // (24) Par.?
tad yad etaṃ tṛcam aindrābārhaspatyam antyaṃ tṛcam aindrājāgataṃ śaṃsati savanadhāraṇam idaṃ gulmaha iti vadantaḥ // (25) Par.?
tad u tathā na kuryāt // (26) Par.?
triṣṭubāyatanā vā iyaṃ vāg eṣāṃ hotrakāṇāṃ yad aindrābārhaspatyā tṛtīyasavane // (27) Par.?
tad yad etaṃ tṛcam aindrābārhaspatyam antyaṃ tṛcam aindrājāgataṃ śaṃsati sva evainaṃ tad āyatane prīṇāti svayor devatayoḥ // (28) Par.?
kāmaṃ nityam eva paridadhyāt // (29) Par.?
kāmaṃ tṛcasyottamayā // (30) Par.?
tad āhuḥ saṃśaṃset ṣaṣṭhe 'hani na saṃśaṃset // (31) Par.?
katham anyeṣv ahaḥsu saṃśaṃsati // (32) Par.?
katham atra na saṃśaṃsatīti // (33) Par.?
atho khalv āhur naiva saṃśaṃset // (34) Par.?
svargo vai lokaḥ ṣaṣṭham ahaḥ // (35) Par.?
asamāyī vai svargo lokaḥ // (36) Par.?
kaś cid vai svarge loke śamayatīti // (37) Par.?
tasmān na saṃśaṃsati // (38) Par.?
yad eva na saṃśaṃsati tat svargasya lokasya rūpam // (39) Par.?
yad v evaināḥ saṃśaṃsati yan nābhānediṣṭho vālakhilyo vṛṣākapir evayāmarud etāni vā atrokthāni bhavanti // (40) Par.?
tasmān na saṃśaṃsati // (41) Par.?
aindro vṛṣākapiḥ // (42) Par.?
sarvāṇi chandāṃsy aitaśapralāpaḥ // (43) Par.?
upāpto yad aindrābārhaspatyā tṛtīyasavane tad yad etaṃ tṛcam aindrābārhaspatyaṃ sūktaṃ śaṃsaty aindrābārhaspatyā paridhānīyā viśo adevīr abhyācarantīr iti // (44) Par.?
aparajanā ha vai viśo devīḥ // (45) Par.?
na hy asyāparajanaṃ bhayaṃ bhavati // (46) Par.?
śāntāḥ prajāḥ kᄆptāḥ sahante yatraivaṃvidaṃ śaṃsati yatraivaṃvidaṃ śaṃsatīti brāhmaṇam // (47) Par.?
Duration=0.090517997741699 secs.