Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15047
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
devāya savitre 'nuvācayati // (1) Par.?
abhakṣitena mahāvaiśvadevagrahaṇam upayāmagṛhīto 'si suśarmāsīti // (2) Par.?
hotā śaṃsati // (3) Par.?
ekayā ca daśabhiś ceti śasyamāne dvidevatyāni pratiprasthātā prakṣālya khare nidadhāti // (4) Par.?
pra dyāvā yajñair ity etāsu madā modaiveti triḥ pratigaraḥ // (5) Par.?
svāduṣkilīyāsu cecchan // (6) Par.?
ā pātraprakṣālanāt kṛtvā saumyena carati // (7) Par.?
ājyenobhayataḥ pariyajati // (8) Par.?
anyatarato vā // (9) Par.?
ghṛtasya yajety āha ghṛtaśabda upāṃśu // (10) Par.?
saumyasya yajeti saumyena caran // (11) Par.?
yāvaduktaṃ saumyasya punargrahaṇāt // (12) Par.?
ājyam āsicyodgātre saumyaṃ prayacchati // (13) Par.?
caturgṛhītaṃ pracaraṇyā dhiṣṇyeṣu juhoti yathānyuptaṃ prabhāvayañchālākān pradīpya pradīpya vibhūr asīti pratimantram // (14) Par.?
āgnīdhrīye punaḥ paścād icchan // (15) Par.?
upayāmagṛhīto 'si bṛhaspatisutasyeti pratiprasthātā pātnīvataṃ gṛhṇāti // (16) Par.?
pracaraṇīśeṣeṇa śrīṇāty enam ahaṃ parastād iti // (17) Par.?
agnīt pātnīvatasya yajety āha // (18) Par.?
agnā3i patnīvan ity uttarārdhe juhoti // (19) Par.?
preṣyati cāgnīn neṣṭur upastham āsīda neṣṭaḥ patnīm udānayodgātrā saṃkhyāpayonnetar hotuś camasam anūnnaya somaṃ mātirīrica iti // (20) Par.?
prabhāvayety ukthyādiṣu // (21) Par.?
āgnīdhre bhakṣaṇaṃ vaṣaṭkāropahvānābhyām // (22) Par.?
sapātra āsīdati neṣṭur upastham // (23) Par.?
atra vā bhakṣaṇaṃ pātraharaṇasāmarthyāt // (24) Par.?
agnīt prakṣālya pātraṃ khare karoti // (25) Par.?
Duration=0.062889099121094 secs.