Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15262
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ekaviṃśatyā māṣaiḥ puruṣaśīrṣam acchaiti // (1.1) Par.?
amedhyā vai māṣā amedhyam puruṣaśīrṣam // (2.1) Par.?
amedhyair evāsyāmedhyaṃ niravadāya medhyaṃ kṛtvāharati // (3.1) Par.?
ekaviṃśatir bhavanti // (4.1) Par.?
ekaviṃśo vai puruṣaḥ // (5.1) Par.?
puruṣasyāptyai // (6.1) Par.?
vyṛddhaṃ vā etat prāṇair amedhyaṃ yat puruṣaśīrṣam // (7.1) Par.?
saptadhā vitṛṇṇāṃ valmīkavapām pratinidadhāti // (8.1) Par.?
sapta vai śīrṣaṇyāḥ prāṇāḥ // (9.1) Par.?
prāṇair evainat samardhayati // (10.1) Par.?
medhyatvāya // (11.1) Par.?
yāvanto vai mṛtyubandhavas teṣāṃ yama ādhipatyam parīyāya // (12.1) Par.?
yamagāthābhiḥ parigāyati // (13.1) Par.?
yamād evainad vṛṅkte // (14.1) Par.?
tisṛbhiḥ parigāyati // (15.1) Par.?
traya ime lokāḥ // (16.1) Par.?
ebhya evainal lokebhyo vṛṅkte // (17.1) Par.?
tasmād gāyate na deyam // (18.1) Par.?
gāthā hi tad vṛṅkte // (19.1) Par.?
agnibhyaḥ paśūn ālabhate // (20.1) Par.?
kāmā vā agnayaḥ // (21.1) Par.?
kāmān evāvarunddhe // (22.1) Par.?
yat paśūn nālabhetānavaruddhā asya paśavaḥ syuḥ // (23.1) Par.?
yat paryagnikṛtān utsṛjed yajñaveśasaṃ kuryāt // (24.1) Par.?
yat saṃsthāpayed yātayāmāni śīrṣāṇi syuḥ // (25.1) Par.?
yat paśūn ālabhate tenaiva paśūn avarunddhe // (26.1) Par.?
yat paryagnikṛtān utsṛjati śīrṣṇām ayātayāmatvāya // (27.1) Par.?
prājāpatyena saṃsthāpayati // (28.1) Par.?
yajño vai prajāpatiḥ // (29.1) Par.?
yajña eva yajñam pratiṣṭhāpayati // (30.1) Par.?
prajāpatiḥ prajā asṛjata // (31.1) Par.?
sa riricāno 'manyata // (32.1) Par.?
sa etā āprīr apaśyat // (33.1) Par.?
tābhir vai sa mukhata ātmānam āprīṇīta // (34.1) Par.?
yad etā āpriyo bhavanti yajño vai prajāpatiḥ // (35.1) Par.?
yajñam evaitābhir mukhata āprīṇāti // (36.1) Par.?
aparimitacchandaso bhavanti // (37.1) Par.?
aparimitaḥ prajāpatiḥ // (38.1) Par.?
prajāpater āptyai // (39.1) Par.?
ūnātiriktā mithunāḥ // (40.1) Par.?
prajātyai // (41.1) Par.?
lomaśaṃ vai nāmaitac chandaḥ prajāpateḥ // (42.1) Par.?
paśavo lomaśāḥ // (43.1) Par.?
paśūn evāvarunddhe // (44.1) Par.?
sarvāṇi vā etā rūpāṇi // (45.1) Par.?
sarvāṇi rūpāṇy agnau citye kriyante // (46.1) Par.?
tasmād etā agneś cityasya bhavanti // (47.1) Par.?
ekaviṃśatiṃ sāmidhenīr anvāha // (48.1) Par.?
rug vā ekaviṃśaḥ // (49.1) Par.?
rucam eva gacchati // (50.1) Par.?
atho pratiṣṭhām eva // (51.1) Par.?
pratiṣṭhā hy ekaviṃśaḥ // (52.1) Par.?
caturviṃśatim anvāha // (53.1) Par.?
caturviṃśatir ardhamāsāḥ saṃvatsaraḥ // (54.1) Par.?
saṃvatsaro 'gnir vaiśvānaraḥ // (55.1) Par.?
sākṣād eva vaiśvānaram avarunddhe // (56.1) Par.?
parācīr anvāha // (57.1) Par.?
parāṅ iva hi suvargo lokaḥ // (58.1) Par.?
samās tvāgna ṛtavo vardhayantv iti āha // (59.1) Par.?
samābhir evāgniṃ vardhayati // (60.1) Par.?
ṛtubhiḥ saṃvatsaram // (61.1) Par.?
viśvā ābhāhi pradiśaḥ pṛthivyā iti āha // (62.1) Par.?
tasmād agniḥ sarvā diśo 'nuvibhāti // (63.1) Par.?
praty auhatām aśvinā mṛtyum asmād iti āha // (64.1) Par.?
mṛtyum evāsmād apanudati // (65.1) Par.?
ud vayaṃ tamasas parīti āha // (66.1) Par.?
pāpmā vai tamaḥ // (67.1) Par.?
pāpmānam evāsmād apahanti // (68.1) Par.?
aganma jyotir uttamam iti āha // (69.1) Par.?
asau vā ādityo jyotir uttamam // (70.1) Par.?
ādityasyaiva sāyujyaṃ gacchati // (71.1) Par.?
na saṃvatsaras tiṣṭhati nāsya śrīs tiṣṭhati yasyaitāḥ kriyante // (72.1) Par.?
jyotiṣmatīm uttamām anvāha // (73.1) Par.?
jyotir evāsmā upariṣṭād dadhāti // (74.1) Par.?
suvargasya lokasyānukhyātyai // (75.1) Par.?
Duration=0.29886507987976 secs.