Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15337
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
utsannayajño vā eṣa yad agniḥ // (1.1) Par.?
kiṃ vā haitasya kriyate kiṃ vā na // (2.1) Par.?
yad vai yajñasya kriyamāṇasyāntaryanti pūyati vā asya tat // (3.1) Par.?
āśvinīr upadadhāti // (4.1) Par.?
aśvinau vai devānām bhiṣajau // (5.1) Par.?
tābhyām evāsmai bheṣajaṃ karoti // (6.1) Par.?
pañcopadadhāti // (7.1) Par.?
pāṅkto yajñaḥ // (8.1) Par.?
yāvān eva yajñas tasmai bheṣajaṃ karoti // (9.1) Par.?
ṛtavyā upadadhāti // (10.1) Par.?
ṛtūnāṃ kᄆptyai // (11.1) Par.?
pañcopadadhāti // (12.1) Par.?
pañca vā ṛtavaḥ // (13.1) Par.?
yāvanta evartavas tān kalpayati // (14.1) Par.?
samānaprabhṛtayo bhavanti samānodarkāḥ // (15.1) Par.?
tasmāt samānā ṛtavaḥ // (16.1) Par.?
ekena padena vyāvartante // (17.1) Par.?
tasmād ṛtavo vyāvartante // (18.1) Par.?
prāṇabhṛta upadadhāti // (19.1) Par.?
ṛtuṣv eva prāṇān dadhāti // (20.1) Par.?
tasmāt samānāḥ santa ṛtavo na jīryanti // (21.1) Par.?
atho prajanayaty evainān // (22.1) Par.?
eṣa vai vāyur yat prāṇaḥ // (23.1) Par.?
yad ṛtavyā upadhāya prāṇabhṛta upadadhāti tasmāt sarvān ṛtūn anu vāyur āvarīvartti // (24.1) Par.?
vṛṣṭisanīr upadadhāti // (25.1) Par.?
vṛṣṭim evāvarunddhe // (26.1) Par.?
yad ekadhopadadhyād ekam ṛtuṃ varṣet // (27.1) Par.?
anuparihāraṃ sādayati // (28.1) Par.?
tasmāt sarvān ṛtūn varṣati // (29.1) Par.?
yat prāṇabhṛta upadhāya vṛṣṭisanīr upadadhāti tasmād vāyupracyutā divo vṛṣṭir īrte // (30.1) Par.?
paśavo vai vayasyāḥ // (31.1) Par.?
nānāmanasaḥ khalu vai paśavo nānāvratāḥ // (32.1) Par.?
te 'pa evābhisamanasaḥ // (33.1) Par.?
yaṃ kāmayetāpaśuḥ syād iti vayasyās tasyopadhāyāpasyā upadadhyāt // (34.1) Par.?
asaṃjñānam evāsmai paśubhiḥ karoti // (35.1) Par.?
apaśur eva bhavati // (36.1) Par.?
yaṃ kāmayeta paśumānt syād ity apasyās tasyopadhāya vayasyā upadadhyāt // (37.1) Par.?
saṃjñānam evāsmai paśubhiḥ karoti // (38.1) Par.?
paśumān eva bhavati // (39.1) Par.?
catasraḥ purastād upadadhāti // (40.1) Par.?
tasmāc catvāri cakṣuṣo rūpāṇi dve śukle dve kṛṣṇe // (41.1) Par.?
mūrdhanvatīr bhavanti // (42.1) Par.?
tasmāt purastān mūrdhā // (43.1) Par.?
pañca dakṣiṇāyāṃ śroṇyām upadadhāti pañcottarasyām // (44.1) Par.?
tasmāt paścād varṣīyān purastātpravaṇaḥ paśuḥ // (45.1) Par.?
basto vaya iti dakṣiṇe 'ṃsa upadadhāti // (46.1) Par.?
vṛṣṇir vaya ity uttare // (47.1) Par.?
aṃsāv eva pratidadhāti // (48.1) Par.?
vyāghro vaya iti dakṣiṇe pakṣa upadadhāti // (49.1) Par.?
siṃho vaya ity uttare // (50.1) Par.?
pakṣayor eva vīryaṃ dadhāti // (51.1) Par.?
puruṣo vaya iti madhye // (52.1) Par.?
tasmāt puruṣaḥ paśūnām adhipatiḥ // (53.1) Par.?
Duration=0.07860803604126 secs.