Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15446
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
suvargāya vai lokāya devaratho yujyate yatrākūtāya manuṣyarathaḥ // (1) Par.?
eṣa khalu vai devaratho yad agniḥ // (2) Par.?
agniṃ yunajmi śavasā ghṛtenety āha // (3) Par.?
yunakty evainam // (4) Par.?
sa enaṃ yuktaḥ suvargaṃ lokam abhivahati // (5) Par.?
yat sarvābhiḥ pañcabhir yuñjyād yukto 'syāgniḥ pracyutaḥ syād apratiṣṭhitā āhutayaḥ syur apratiṣṭhitā stomā apratiṣṭhitāny ukthāni // (6) Par.?
tisṛbhiḥ prātaḥsavane 'bhimṛśati // (7) Par.?
trivṛd vā agniḥ // (8) Par.?
yāvān evāgnis taṃ yunakti // (9) Par.?
yathānasi yukta ādhīyata evam eva tat praty āhutayas tiṣṭhanti prati stomāḥ praty ukthāni // (10) Par.?
yajñāyajñiyasya stotre dvābhyām abhimṛśati // (11) Par.?
etāvān vai yajño yāvān agniṣṭomaḥ // (12) Par.?
bhūmā tvā asyāta ūrdhvaḥ kriyate // (13) Par.?
yāvān eva yajñas tam antato 'nvārohati // (14) Par.?
dvābhyām pratiṣṭhityai // (15) Par.?
ekayāprastutam bhavati // (16) Par.?
athābhimṛśati // (17) Par.?
upainam uttaro yajño namati // (18) Par.?
atho saṃtatyai // (19) Par.?
pra vā eṣo 'smāl lokāc cyavate yo 'gniṃ cinute // (20) Par.?
na vā etasyāniṣṭaka āhutir avakalpate // (21) Par.?
yāṃ vā eṣo 'niṣṭaka āhutiṃ juhoti sravati vai sā // (22) Par.?
tāṃ sravantīṃ yajño 'nu parābhavati yajñaṃ yajamānaḥ // (23) Par.?
yat punaścitiṃ cinuta āhutīnām pratiṣṭhityai // (24) Par.?
praty āhutayas tiṣṭhanti // (25) Par.?
na yajñaḥ parābhavati na yajamānaḥ // (26) Par.?
aṣṭāv upadadhāti // (27) Par.?
aṣṭākṣarā gāyatrī // (28) Par.?
gāyatreṇaivainaṃ chandasā cinute // (29) Par.?
yad ekādaśa traiṣṭubhena // (30) Par.?
yad dvādaśa jāgatena // (31) Par.?
chandobhir evainaṃ cinute // (32) Par.?
napātko vai nāmaiṣo 'gnir yat punaścitiḥ // (33) Par.?
ya evaṃ vidvān punaścitiṃ cinuta ā tṛtīyāt puruṣād annam atti // (34) Par.?
yathā vai punarādheya evam punaścitiḥ // (35) Par.?
yo 'gnyādheyena nardhnoti sa punarādheyam ādhatte // (36) Par.?
yo 'gniṃ citvā nardhnoti sa punaścitiṃ cinute // (37) Par.?
yat punaścitiṃ cinuta ṛddhyai // (38) Par.?
atho khalv āhur na cetavyeti // (39) Par.?
rudro vā eṣa yad agniḥ // (40) Par.?
yathā vyāghraṃ suptam bodhayati tādṛg eva tat // (41) Par.?
atho khalv āhuś cetavyeti // (42) Par.?
yathā vasīyāṃsam bhāgadheyena bodhayati tādṛg eva tat // (43) Par.?
manur agnim acinuta // (44) Par.?
tena nārdhnot // (45) Par.?
sa etām punaścitim apaśyat // (46) Par.?
tām acinuta // (47) Par.?
tayā vai sa ārdhnot // (48) Par.?
yat punaścitiṃ cinuta ṛddhyai // (49) Par.?
Duration=0.14138388633728 secs.