Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): animal sacrifice, paśubandha, anvārambhana, paryagnikaraṇa, āpyāyana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13889
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
paryagnikaroti sarvahutam evainaṃ karoty askandāyāskannaṃ hi tad yaddhutasya skandati triḥ paryagnikaroti tryāvṛddhi yajño 'tho rakṣasām apahatyai / (1.1) Par.?
brahmavādino vadanti / (1.2) Par.?
anvārabhyaḥ paśū3r nānvārabhyā3 iti mṛtyave vā eṣa nīyate yat paśus tam yad anvārabheta pramāyuko yajamānaḥ syād atho khalv āhuḥ / (1.3) Par.?
suvargāya vā eṣa lokāya nīyate yat // (1.4) Par.?
paśur iti yan nānvārabheta suvargāllokād yajamāno hīyeta vapāśrapaṇībhyām anvārabhate tan nevānvārabdhaṃ nevānanvārabdham / (2.1) Par.?
upapreṣya hotar havyā devebhya ity āheṣitaṃ hi karma kriyate / (2.2) Par.?
revatīr yajñapatiṃ priyadhā viśatety āha yathāyajur evaitat / (2.3) Par.?
agninā purastād eti rakṣasām apahatyai / (2.4) Par.?
pṛthivyāḥ saṃpṛcaḥ pāhīti barhiḥ // (2.5) Par.?
upāsyaty askandāyāskannaṃ hi tad yad barhiṣi skandaty atho barhiṣadam evainaṃ karoti / (3.1) Par.?
parāṅ āvartate 'dhvaryuḥ paśoḥ saṃjñapyamānāt paśubhya eva tan nihnuta ātmano 'nāvraskāya / (3.2) Par.?
gacchati śriyam pra paśūn āpnoti ya evaṃ veda / (3.3) Par.?
paścāllokā vā eṣā prācy udānīyate yat patnī namas ta ātānety āhādityasya vai raśmayaḥ // (3.4) Par.?
ātānās tebhya eva namaskaroti / (4.1) Par.?
anarvā prehīty āha bhrātṛvyo vā arvā bhrātṛvyāpanuttyai / (4.2) Par.?
ghṛtasya kulyām anu saha prajayā saha rāyaspoṣeṇety āhāśiṣam evaitām āśāsta āpo devīḥ śuddhāyuva ity āha yathāyajur evaitat // (4.3) Par.?
Duration=0.046731948852539 secs.