Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): hiṅ, hiṃkāra, sāman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13315
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
hum bhā iti brahmavarcasakāmasya / (1.1) Par.?
bhātīva hi brahmavarcasam // (1.2) Par.?
hum bo iti paśukāmasya / (2.1) Par.?
bo iti ha paśavo vāśyante // (2.2) Par.?
hum bag iti śrīkāmasya / (3.1) Par.?
bag iti ha śriyam paṇāyanti // (3.2) Par.?
hum bhā ovā ity etad evopagītam // (4.1) Par.?
mahad ivābhiparivartayan gāyed iti ha smāha nāko mahāgrāmo mahāniveśo bhavatīti / (5.1) Par.?
sa yathā sthāṇum arpayitvetareṇa vetareṇa vā pariyāyāt tādṛk tat // (5.2) Par.?
tad u hovāca śāṭyāyaniḥ kasmai kāmāya sthāṇum arpayet / (6.1) Par.?
athopagītam evaitat / (6.2) Par.?
naivaitad ādriyeteti // (6.3) Par.?
iti nu hiṅkārānāṃ / (7.1) Par.?
atha vā ato nidhanam eva / (7.2) Par.?
ovā iti dve akṣare / (7.3) Par.?
anto vai sāmno nidhanam antaḥ svargo lokānām anto bradhnasya viṣṭapam // (7.4) Par.?
tam etad udgātā yajamānam om ity etenākṣareṇānte svarge loke dadhāti // (8.1) Par.?
ya u ha vā apakṣo vṛkṣāgraṃ gacchaty ava vai sa tataḥ padyate / (9.1) Par.?
atha yad vai pakṣī vṛkṣāgre yad asidhārāyāṃ yat kṣuradhārāyām āste na vai sa tato 'vapadyate / (9.2) Par.?
pakṣābhyāṃ hi saṃyata āste // (9.3) Par.?
tam etad udgātā yajamānam om ity etenākṣareṇa svarapakṣaṃ kṛtvānte svarge loke dadhāti / (10.1) Par.?
sa yathā pakṣy abibhyad āsītaivam eva svarge loke 'bibhyad āste 'thācarati // (10.2) Par.?
te ha vā ete akṣare devalokaś caiva manuṣyalokaś ca / (11.1) Par.?
ādityaś ca ha vā ete akṣare candramāś ca // (11.2) Par.?
āditya eva devalokaś candramā manuṣyalokaḥ / (12.1) Par.?
om ity ādityo vāg iti candramāḥ // (12.2) Par.?
tam etad udgātā yajamānam om ity etenākṣareṇādityaṃ devalokaṃ gamayati // (13.1) Par.?
Duration=0.15917611122131 secs.