Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 13318
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
taṃ hāgatam pṛcchati kastvam asīti / (1.1) Par.?
sa yo ha nāmnā vā gotreṇa vā prabrūte taṃ hāha yas te 'yam mayy ātmābhūd eṣa te sa iti // (1.2) Par.?
tasmin hātman pratipat / (2.1) Par.?
tam ṛtavaḥ sampadāryapad gṛhītam apakarṣanti / (2.2) Par.?
tasya hāhorātre lokam āpnutaḥ // (2.3) Par.?
tasmā u haitena prabruvīta ko 'ham asmi suvas tvam / (3.1) Par.?
sa tvāṃ svargyaṃ svar agām iti // (3.2) Par.?
ko ha vai prajāpatir atha haivaṃvid eva suvargaḥ / (4.1) Par.?
sa hi suvar gacchati // (4.2) Par.?
taṃ hāha yas tvam asi so 'ham asmi yo 'ham asmi sa tvam asy ehīti // (5.1) Par.?
sa etam eva sukṛtarasam praviśati / (6.1) Par.?
yad u ha vā asmiṃl loke manuṣyā yajante yat sādhu kurvanti tad eṣām ūrdhvam annādyam utsīdati / (6.2) Par.?
tad amuṃ candramasam manuṣyalokam praviśati // (6.3) Par.?
tasyedam mānuṣanikāśanam aṇḍam udare 'ntaḥ sambhavati / (7.1) Par.?
tasyordhvam annādyam utsīdati stanāv abhi / (7.2) Par.?
sa yad ājāyate 'thāsmai mātā stanam annādyam prayacchati // (7.3) Par.?
ajāto ha vai tāvat puruṣo yāvan na yajate / (8.1) Par.?
sa yajñenaiva jāyate / (8.2) Par.?
sa yathāṇḍam prathamanirbhiṇṇam evam eva // (8.3) Par.?
tadā taṃ ha vā evaṃvid udgātā yajamānam om ity etenākṣareṇādityaṃ devalokaṃ gamayati / (9.1) Par.?
vāg ity asmā uttareṇākṣareṇa candramasam annādyam akṣitim prayacchati // (9.2) Par.?
atha yasyaitad avidvān udgāyati na haivainaṃ devalokaṃ gamayati no enam annādyena samardhayati // (10.1) Par.?
sa yathāṇḍaṃ vidigdhaṃ śayītānnādyam alabhamānam evam eva vidigdhaḥ śete 'nnādyam alabhamānaḥ // (11.1) Par.?
tasmād u haivaṃvidam evodgāpayeta / (12.1) Par.?
evaṃvid ihaivodgātar iti hūtaḥ pratiśṛṇuyāt // (12.2) Par.?
Duration=0.07120418548584 secs.