Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): mekhalābandhana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11584
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śraddhāyā duhiteti dvābhyāṃ bhādramauñjīṃ mekhalāṃ badhnāti // (1.1) Par.?
mitrāvaruṇayos tvā hastābhyāṃ prasūtaḥ praśiṣā prayacchāmīti pālāśaṃ daṇḍaṃ prayacchati // (2.1) Par.?
mitrāvaruṇayos tvā hastābhyāṃ prasūtaḥ praśiṣā pratigṛhṇāmi / (3.1) Par.?
suśravaḥ suśravasaṃ mā kurv avakro 'vithuro 'haṃ bhūyāsam iti pratigṛhṇāti // (3.2) Par.?
śyeno 'sīti ca // (4.1) Par.?
athainaṃ vratādānīyāḥ samidha ādhāpayati // (5.1) Par.?
agne vratapate vrataṃ cariṣyāmi tac chakeyaṃ tat samāpeyaṃ tan me rādhyatāṃ tan me samṛdhyatāṃ tan me mā vyanaśat tena rādhyāsaṃ tat te prabravīmi tad upākaromi agnaye vratapataye svāhā // (6.1) Par.?
vāyo vratapate / (7.1) Par.?
sūrya vratapate / (7.2) Par.?
candra vratapate / (7.3) Par.?
āpo vratapatnyaḥ / (7.4) Par.?
devā vratapatayaḥ / (7.5) Par.?
vratānāṃ vratapatayo vratam acāriṣaṃ tad aśakaṃ tat samāptaṃ tan me rāddhaṃ tan me samṛddhaṃ tan me mā vyanaśat tena rādho 'smi tad vaḥ prabravīmi tad upākaromi vratebhyo vratapatibhyaḥ svāheti // (7.6) Par.?
athainaṃ baddhamekhalam āhitasamitkaṃ sāvitrīṃ vācayati // (8.1) Par.?
pacchaḥ prathamam // (9.1) Par.?
tato 'rdharcaśaḥ // (10.1) Par.?
tataḥ saṃhitām // (11.1) Par.?
athainaṃ saṃśāsty agneś cāsi brahmacārin mama cāpo 'śāna karma kurūrdhvas tiṣṭhan mā divā svāpsīḥ samidha ādhehi // (12.1) Par.?
athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ // (13.1) Par.?
svasti caratād iheti mayi ramantāṃ brahmacāriṇa ity anugṛhṇīyāt // (14.1) Par.?
nānupraṇudet // (15.1) Par.?
praṇītīr abhyāvartasvety abhyātmam āvartayati // (16.1) Par.?
yathāpaḥ pravatā yanti yathā māsā aharjaram / (17.1) Par.?
evā mā brahmacāriṇo dhātar āyantu sarvadā / (17.2) Par.?
svāhety ācāryaḥ samidham ādadhāti // (17.3) Par.?
Duration=0.044403076171875 secs.