Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnicayana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16213
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
paśur vā agniḥ // (1) Par.?
paśor eṣa yonir vikriyate // (2) Par.?
reto 'pasyāḥ // (3) Par.?
yad apasyā upadadhāti yonā eva reto dadhāti // (4) Par.?
yadā vai paśus saṃvartate 'tha jāyate // (5) Par.?
paśavaś chandasyāḥ // (6) Par.?
yad apasyā anu chandasyā upadadhāti paśūnāṃ prajātyai // (7) Par.?
pañcopadadhāti // (8) Par.?
pāṅktāḥ paśavaḥ // (9) Par.?
yāvān eva paśus taṃ prajanayati // (10) Par.?
iyaṃ vā agner atidāhād abibhet // (11) Par.?
saitā apasyā asṛjata // (12) Par.?
tā upādhatta // (13) Par.?
yad apasyā upadhīyante 'syā anatidāhāya // (14) Par.?
uvāca heyam // (15) Par.?
adad it sa brahmaṇānnaṃ yasyaitā upadhīyanta iti // (16) Par.?
atti brahmaṇānnaṃ ya evaṃ vidvān etā upadhatte // (17) Par.?
pañca purastāt pratīcīr upadadhāti // (18) Par.?
tasmāt purastāt pratyaṅ paśur jāyate // (19) Par.?
pañca dakṣiṇata udīcīḥ // (20) Par.?
tasmād dakṣiṇataḥ pumān striyam upaśaye // (21) Par.?
pañca paścāt prācīḥ // (22) Par.?
tasmāt paścāt prācīnaṃ reto dhīyate // (23) Par.?
pañcottarāc chandasyāḥ // (24) Par.?
paśavo vai chandasyā uttarādāyatanāḥ paśavaḥ // (25) Par.?
paśūn eva prajātān svam āyatanam abhiparyūhati paśūnām ahiṃsāyai // (26) Par.?
nottarād apasyā upadadhyāt // (27) Par.?
yad upadadhyād abhīpataḥ prajā varuṇo gṛhṇīyāt // (28) Par.?
apasyā anu prāṇabhṛta upadadhāti // (29) Par.?
retasy eva sikte prāṇaṃ manaś cakṣuś śrotraṃ vācaṃ dadhāti // (30) Par.?
tasmāt prāṇan paśyañ śṛṇvan vadan paśur jāyate // (31) Par.?
ayaṃ puro bhūr iti // (32) Par.?
yāḥ prāṇavatīs tāḥ purastād upadadhāti // (33) Par.?
prāṇam eva purastād dadhāti // (34) Par.?
tasmāt prāṅ paśuḥ prāṇiti // (35) Par.?
ayaṃ dakṣiṇā viśvakarmeti // (36) Par.?
yā manasvatīs tā dakṣiṇataḥ // (37) Par.?
mana eva dakṣiṇato dadhāti // (38) Par.?
tasmād dakṣiṇo 'rdho manasvitaraḥ // (39) Par.?
tasmād dakṣiṇato mana upacaranti // (40) Par.?
ayaṃ paścād viśvavyacā iti // (41) Par.?
yāś cakṣuṣmatīs tāḥ paścāt // (42) Par.?
cakṣur eva paścād dadhāti // (43) Par.?
tasmāt prāṅ paśuḥ paśyati // (44) Par.?
idam uttarāt svar iti // (45) Par.?
yāś śrotravatīs tā uttarāt // (46) Par.?
śrotram evottarād dadhāti // (47) Par.?
tasmād uttarāt paśur bhūyaś śṛṇoti // (48) Par.?
iyam upari matir iti // (49) Par.?
yā vāṅmatīs tā madhye // (50) Par.?
vācam eva madhyato dadhāti // (51) Par.?
tasmān madhyato vāg vadati // (52) Par.?
akṣṇayopadadhāti // (53) Par.?
tasmād akṣṇayāṅgāni paśavo haranto yanti // (54) Par.?
yāḥ purastād upādadhāt tābhir vasiṣṭha ārdhnot // (55) Par.?
yā dakṣiṇatas tābhir bharadvājaḥ // (56) Par.?
yāḥ paścāt tābhir jamadagniḥ // (57) Par.?
yā uttarāt tābhir viśvāmitraḥ // (58) Par.?
yā madhye tābhir viśvakarmā // (59) Par.?
ya evam etāsām ṛddhiṃ vedardhnoti // (60) Par.?
ya evam āsāṃ kᄆptiṃ veda kalpate 'smai // (61) Par.?
ya evam āsāṃ bandhutāṃ veda bandhumān bhavati // (62) Par.?
ya evam āsāṃ nidānaṃ veda nidānavān bhavati // (63) Par.?
ya evam āsām āyatanaṃ vedāyatanavān bhavati // (64) Par.?
ya evam āsāṃ pratiṣṭhāṃ veda gacchati pratiṣṭhām // (65) Par.?
nidānavān āyatanavān bhavati ya evaṃ veda // (66) Par.?
Duration=0.1275429725647 secs.