Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): for success, authority

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11587
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
viśve devā iti viśvān āyuṣkāmo yajate // (1) Par.?
upatiṣṭhate // (2) Par.?
idaṃ janāsa iti dyāvāpṛthivyai puṣṭikāmaḥ // (3) Par.?
saṃpatkāmaḥ // (4) Par.?
indra juṣasva itīndraṃ balakāmaḥ // (5) Par.?
indram ahaṃ iti paṇyakāmaḥ // (6) Par.?
ud enam uttaraṃ naya yo 'smān indraḥ sutrāmā iti grāmakāmaḥ // (7) Par.?
grāmasāṃpadānām apyayaḥ // (8) Par.?
yaśasaṃ mendra iti yaśaskāmaḥ // (9) Par.?
mahyam āpa iti vyacaskāmaḥ // (10) Par.?
āgacchata iti jāyākāmaḥ // (11) Par.?
vṛṣendrasya iti vṛṣakāmaḥ // (12) Par.?
ā tvāhārṣam dhruvā dyaur iti dhrauvyakāmaḥ // (13) Par.?
tyam ū ṣu trātāram ā mandrair iti svastyayanakāmaḥ // (14) Par.?
sāmās tvāgne abhyarcata ity agniṃ saṃpatkāmaḥ // (15) Par.?
pṛthivyām iti mantroktam // (16) Par.?
tad id āsa dhītī vā itīndrāgnī // (17) Par.?
yasyedam ā rajo 'tharvāṇaṃ aditir dyaur diteḥ putrāṇām bṛhaspate savitar ity abhyuditaṃ brahmacāriṇaṃ bodhayati // (18) Par.?
dhātā dadhātu prajāpatir janayati anv adya no yan na indro yayor ojasā viṣṇor nu kaṃ agnāviṣṇū somārudrā sinīvāli bṛhaspatir naḥ yat te devā akṛṇvan pūrṇā paścāt prajāpate abhyarcata ko asyā na iti prajāpatim // (19) Par.?
agna indraś ca iti mantroktān sarvakāmaḥ // (20) Par.?
ya īśe ye bhakṣayanta itīndrāgnī lokakāmaḥ // (21) Par.?
annaṃ dadāti prathamam // (22) Par.?
paśūpākaraṇam uttamam // (23) Par.?
savapurastāddhomā yujyante // (24) Par.?
doṣo gāya ity atharvāṇaṃ samāvṛtyāśnāti // (25) Par.?
abhayaṃ dyāvāpṛthivī śyeno 'si iti pratidiśaṃ saptarṣīn abhayakāmaḥ // (26) Par.?
uttareṇa dīkṣitasya vā brahmacāriṇo vā daṇḍapradānaṃ // (27) Par.?
dyauś ca ma iti dyāvāpṛthivyai viriṣyati // (28) Par.?
yo agnāv iti rudrān svastyayanakāmaḥ svastyayanakāmaḥ // (29) Par.?
Duration=0.046988964080811 secs.