Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15545
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha paśubandheṣu // (1) Par.?
sāvitrāṇi sāvitre // (2) Par.?
āgneyāny āgneye // (3) Par.?
aindrāṇy aindre // (4) Par.?
vaiśvadevāni vaiśvadeve // (5) Par.?
prājāpatyāni prājāpatye // (6) Par.?
yathāliṅgaṃ ca yathādaivataṃ cānyeṣu // (7) Par.?
teṣāṃ yāni paśau śiṣṭāni vapānte tāni gāyet // (8) Par.?
pradānakāla upasatsu ceṣṭiṣu ca // (9) Par.?
tāni tattatkarmāpanno yajñopavītī prāgāvṛttas tiṣṭhann upaviṣṭo vā madhyamayā vācā gāyet // (10) Par.?
teṣāṃ yāni tṛcasthāni tṛceṣu tāni gāyet // (11) Par.?
yāny ekarcāni tris tris tāni tṛcepsatāyai // (12) Par.?
tatra padāya padāya stobhān anusaṃhared ity ācāryasamayaḥ // (13) Par.?
yathādhītāny eva geyānīty anubrāhmaṇino vacanāt // (14) Par.?
tasmān mantraikadeśābhyāsaḥ syād udvāsanīya eva sarvo nidhanam upeyād avabhṛthasāmni ca // (15) Par.?
na vārṣāhare // (16) Par.?
āvartivrataśukriyeṣu catuḥkarmāpannāḥ kuryuḥ // (17) Par.?
bhrājābhrājābhyāṃ tūpadravanidhane trir ukte syātām // (18) Par.?
kasya hetor iti // (19) Par.?
ekaviṃśe bhavataḥ // (20) Par.?
sarvam āvarti pañcoktaṃ mahāvrate // (21) Par.?
anyatra prakṣāvebhyaḥ prakṣāvebhyaḥ // (22) Par.?
Duration=0.041744947433472 secs.