Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15666
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vājasya meti juhūṃ sahaprastarām udgṛhṇāti / (1.1) Par.?
athā sapatnān indro ma ity upabhṛtam avagṛhṇāti / (1.2) Par.?
udgrābhaś ceti juhūm / (1.3) Par.?
nigrābhaś cety upabhṛtam / (1.4) Par.?
athā sapatnān indrāgnī ma iti viṣūcī karoti // (1.5) Par.?
agner ujjitim anūjjeṣam iti prācīṃ juhūṃ prakarṣati // (2.1) Par.?
devas taṃ savitā pratinudatu yo asmān dveṣṭi yaṃ ca vayaṃ dviṣma ity upabhṛtaṃ pratīcīṃ bahirvedi nirasyati // (3.1) Par.?
abhyukṣya pratyāsādayati // (4.1) Par.?
juhvā paridhīn anakti vasur asīti madhyamam upāvasur iti dakṣiṇaṃ viśvāvasur ity uttaram // (5.1) Par.?
saṃjānāthāṃ dyāvāpṛthivī iti barhiṣi vidhṛtī visṛjya prastaram anakti pṛthivyām aṅkṣveti dhruvāyāṃ mūlam antarikṣe 'ṅkṣvety upabhṛti madhyaṃ divyaṅkṣveti juhvām agram // (6.1) Par.?
pratyavarohaiḥ punar aktvāyuṣe tveti prastarāt tṛṇam apādāya mūlaiḥ pratiṣṭhāpya prastaram āsīna āśrāvya pratyāśruta āha iṣitā daivyā hotāro bhadravācyāya preṣito mānuṣaḥ sūktavākāya sūktā brūhīti saṃpreṣyati // (7.1) Par.?
asyām ṛdheddhotrāyām ity ucyamāne sahaśākhaṃ prastaram agnāv anupraharati // (8.1) Par.?
aptubhī rihāṇā iti niyataṃ prāñcam anuprahṛtyaināny avasṛjati // (9.1) Par.?
agnīd gamayeti saṃpreṣyati // (10.1) Par.?
āgnīdhras triḥ pāṇinā gamayati // (11.1) Par.?
anuprahara saṃvadasvety āgnīdhraḥ saṃpreṣyati // (12.1) Par.?
ahīnaḥ prāṇa ity upāṃśu tṛṇam anupraharati // (13.1) Par.?
etad iti trir aṅgulyānudiśati // (14.1) Par.?
āyurdhā agne 'sīti yathārūpaṃ gātrāṇi saṃmṛśati // (15.1) Par.?
dhruvāsīti pṛthivīm abhimṛśyārcir ālabhya cakṣuṣī ālabheta / (16.1) Par.?
punar yamaś cakṣur adāt punar agniḥ punar bhagaḥ / (16.2) Par.?
punar me aśvinā yuvaṃ cakṣur ādhattam akṣyoḥ / (16.3) Par.?
iti // (16.4) Par.?
apaḥ spṛṣṭvā madhyamaṃ paridhim anvārabhyāha agā3n agnīd iti / (17.1) Par.?
agann ity āgnīdhraḥ / (17.2) Par.?
śrāvayety adhvaryuḥ / (17.3) Par.?
śrauṣaḍ ity āgnīdhraḥ pratyāśrāvayati // (17.4) Par.?
svagā daivyāhotṛbhyaḥ svastir mānuṣebhyaḥ śaṃ yor brūhīti saṃpreṣyati // (18.1) Par.?
yaṃ paridhiṃ paryadhatthā agne deva paṇibhir vīyamāṇaḥ / (19.1) Par.?
taṃ ta etam anu joṣaṃ bharāmi ned eṣa yuṣmad apacetayātai / (19.2) Par.?
iti paridhīn anupraharati // (19.3) Par.?
upakarṣaty uttarārdhyam // (20.1) Par.?
juhvām upabhṛtam ādhāya saṃsrāvabhāgāḥ stheti paridhīn abhihutya srucau vimuñcati // (21.1) Par.?
agner vo 'pannagṛhasya sadasi sādayāmīti havirdhānaṃ ca kastambhadeśe srucau sādayati // (22.1) Par.?
ghṛtācī yajamānasya dhuryau pātām iti dhuropakarṣati vedyaṃsayor vā // (23.1) Par.?
na vimukte barhiṣi pratyāsādayati // (24.1) Par.?
Duration=0.06526780128479 secs.