Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): hathayoga

Show parallels  Show headlines
Use dependency labeler
Chapter id: 357
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gheraṇḍa uvāca / (1.1) Par.?
samādhiśca paraṃ tattvaṃ bahubhāgyena labhyate / (1.2) Par.?
guroḥ kṛpāprasādena prāpyate gurubhaktitaḥ // (1.3) Par.?
vidyāpratītiḥ svagurupratītir ātmapratītir manasaḥ prabodhaḥ / (2.1) Par.?
dine dine yasya bhavet sa yogī suśobhanābhyāsam upaiti sadyaḥ // (2.2) Par.?
ghaṭād bhinnaṃ manaḥ kṛtvā aikyaṃ kuryāt parātmani / (3.1) Par.?
samādhiṃ taṃ vijānīyān muktasaṃjño daśādibhiḥ // (3.2) Par.?
ahaṃ brahma na cānyo 'smi brahmaivāhaṃ na śokabhāk / (4.1) Par.?
saccidānandarūpo 'haṃ nityamuktaḥ svabhāvavān // (4.2) Par.?
śāmbhavyā caiva khecaryā bhrāmaryā yonimudrayā / (5.1) Par.?
dhyānaṃ nādaṃ rasānandaṃ layasiddhiś caturvidhā // (5.2) Par.?
pañcadhā bhaktiyogena manomūrchā ca ṣaḍvidhā / (6.1) Par.?
ṣaḍvidho 'yaṃ rājayogaḥ pratyekam avadhārayet // (6.2) Par.?
śāmbhavīṃ mudrikāṃ kṛtvā ātmapratyakṣam ānayet / (7.1) Par.?
bindubrahmamayaṃ dṛṣṭvā manas tatra niyojayet // (7.2) Par.?
khamadhye kuru cātmānam ātmamadhye ca khaṃ kuru / (8.1) Par.?
ātmānaṃ khamayaṃ dṛṣṭvā na kiṃcid api bādhyate / (8.2) Par.?
sadānandamayo bhūtvā samādhistho bhaven naraḥ // (8.3) Par.?
khecarīmudrāsādhanād rasanā ūrdhvagatā yadā / (9.1) Par.?
tadā samādhisiddhiḥ syāddhitvā sādhāraṇakriyām // (9.2) Par.?
anilaṃ mandavegena bhrāmarīkumbhakaṃ caret / (10.1) Par.?
mandaṃ mandaṃ recayed vāyuṃ bhṛṅganādaṃ tato bhavet // (10.2) Par.?
antaḥsthaṃ bhramarīnādaṃ śrutvā tatra mano nayet / (11.1) Par.?
samādhir jāyate tatra ānandaḥ so 'ham ity ataḥ // (11.2) Par.?
yonimudrāṃ samāsādya svayaṃ śaktimayo bhavet / (12.1) Par.?
suśṛṅgārarasenaiva viharet paramātmani // (12.2) Par.?
ānandamayaḥ sambhūtvā aikyaṃ brahmaṇi sambhavet / (13.1) Par.?
ahaṃ brahmeti cādvaitaṃ samādhis tena jāyate // (13.2) Par.?
svakīyahṛdaye dhyāyed iṣṭadevasvarūpakam / (14.1) Par.?
cintayed bhaktiyogena paramāhlādapūrvakam // (14.2) Par.?
ānandāśrupulakena daśābhāvaḥ prajāyate / (15.1) Par.?
samādhiḥ sambhavet tena sambhavec ca manonmanī // (15.2) Par.?
manomūrchāṃ samāsādya mana ātmani yojayet / (16.1) Par.?
parātmanaḥ samāyogāt samādhiṃ samavāpnuyāt // (16.2) Par.?
iti te kathitaṃ caṇḍa samādhir muktilakṣaṇam / (17.1) Par.?
rājayogaḥ samādhiḥ syād ekātmany eva sādhanam / (17.2) Par.?
unmanī sahajāvasthā sarve caikātmavācakāḥ // (17.3) Par.?
jale viṣṇuḥ sthale viṣṇur viṣṇuḥ parvatamastake / (18.1) Par.?
jvālāmālākule viṣṇuḥ sarvaṃ viṣṇumayaṃ jagat // (18.2) Par.?
bhūcarāḥ khecarāś cāmī yāvanto jīvajantavaḥ / (19.1) Par.?
vṛkṣagulmalatāvallītṛṇādyā vāri parvatāḥ / (19.2) Par.?
sarvaṃ brahma vijānīyāt sarvaṃ paśyati cātmani // (19.3) Par.?
ātmā ghaṭasthacaitanyam advaitaṃ śāśvataṃ param / (20.1) Par.?
ghaṭād bhinnataraṃ jñānaṃ vītarāgaṃ vivāsanam // (20.2) Par.?
evaṃvidhiḥ samādhiḥ syāt sarvasaṃkalpavarjitaḥ / (21.1) Par.?
svadehe putradārādibāndhaveṣu dhanādiṣu / (21.2) Par.?
sarveṣu nirmamo bhūtvā samādhiṃ samavāpnuyāt // (21.3) Par.?
layāmṛtaṃ paraṃ tattvaṃ śivoktaṃ vividhāni ca / (22.1) Par.?
teṣāṃ saṃkṣepam ādāya kathitaṃ muktilakṣaṇam // (22.2) Par.?
Duration=0.10093998908997 secs.