Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3631
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto vidradhīnāṃ cikitsitaṃ vyākhyāsyāmaḥ // (1) Par.?
yathovāca bhagavān dhanvantariḥ // (2) Par.?
uktā vidradhayaḥ ṣaḍye teṣvasādhyastu sarvajaḥ / (3.1) Par.?
śeṣeṣvāmeṣu kartavyā tvaritaṃ śophavat kriyā // (3.2) Par.?
vātaghnamūlakalkaistu ghṛtatailavasāyutaiḥ / (4.1) Par.?
sukhoṣṇo bahalo lepaḥ prayojyo vātavidradhau // (4.2) Par.?
sānūpaudakamāṃsastu kākolyādiḥ satarpaṇaḥ / (5.1) Par.?
snehāmlasiddho lavaṇaḥ prayojyaścopanāhane // (5.2) Par.?
veśavāraiḥ sakṛśaraiḥ payobhiḥ pāyasaistathā / (6.1) Par.?
svedayet satataṃ cāpi nirhareccāpi śoṇitam // (6.2) Par.?
sa cedevam upakrāntaḥ pākāyābhimukho yadi / (7.1) Par.?
taṃ pācayitvā śastreṇa bhindyādbhinnaṃ ca śodhayet // (7.2) Par.?
pañcamūlakaṣāyeṇa prakṣālya lavaṇottaraiḥ / (8.1) Par.?
tailair bhadrādimadhukasaṃyuktaiḥ pratipūrayet // (8.2) Par.?
vairecanikayuktena traivṛtena viśodhya ca / (9.1) Par.?
pṛthakparṇyādisiddhena traivṛtena ca ropayet // (9.2) Par.?
pittajavidradhi
paittikaṃ śarkarālājāmadhukaiḥ sārivāyutaiḥ / (10.1) Par.?
pradihyāt kṣīrapiṣṭair vā payasyośīracandanaiḥ // (10.2) Par.?
pākyaiḥ śītakaṣāyair vā kṣīrair ikṣurasaistathā / (11.1) Par.?
jīvanīyaghṛtair vāpi secayeccharkarāyutaiḥ // (11.2) Par.?
trivṛddharītakīnāṃ ca cūrṇaṃ lihyānmadhudravam / (12.1) Par.?
jalaukobhir hareccāsṛk pakvaṃ cāpāṭya buddhimān // (12.2) Par.?
kṣīravṛkṣakaṣāyeṇa prakṣālyaudakajena vā / (13.1) Par.?
tilaiḥ sayaṣṭīmadhukaiḥ sakṣaudraiḥ sarpiṣā yutaiḥ // (13.2) Par.?
upadihya pratanunā vāsasā veṣṭayedvraṇam / (14.1) Par.?
prapauṇḍarīkamañjiṣṭhāmadhukośīrapadmakaiḥ // (14.2) Par.?
saharidraiḥ kṛtaṃ sarpiḥ sakṣīraṃ vraṇaropaṇam / (15.1) Par.?
kṣīraśuklāpṛthakparṇīsamaṅgārodhracandanaiḥ // (15.2) Par.?
nyagrodhādipravāleṣu teṣāṃ tvakṣvathavā kṛtam / (16.1) Par.?
naktamālasya patrāṇi taruṇāni phalāni ca // (16.2) Par.?
sumanāyāśca patrāṇi paṭolāriṣṭayostathā / (17.1) Par.?
dve haridre madhūcchiṣṭaṃ madhukaṃ tiktarohiṇī // (17.2) Par.?
priyaṅguḥ kuśamūlaṃ ca niculasya tvageva ca / (18.1) Par.?
mañjiṣṭhācandanośīramutpalaṃ sārive trivṛt // (18.2) Par.?
eteṣāṃ kārṣikair bhāgair ghṛtaprasthaṃ vipācayet / (19.1) Par.?
duṣṭavraṇapraśamanaṃ nāḍīvraṇaviśodhanam // (19.2) Par.?
sadyaśchinnavraṇānāṃ ca karañjādyamidaṃ śubham / (20.1) Par.?
duṣṭavraṇāśca ye kecidye cotsṛṣṭakriyā vraṇāḥ // (20.2) Par.?
nāḍyo gambhīrikā yāśca sadyaśchinnāstathaiva ca / (21.1) Par.?
agnikṣārakṛtāścaiva ye vraṇā dāruṇā api // (21.2) Par.?
karañjādyena haviṣā praśāmyanti na saṃśayaḥ / (22.1) Par.?
kaphajavidradhi
iṣṭakāsikatāloṣṭagośakṛttuṣapāṃśubhiḥ // (22.2) Par.?
mūtrair uṣṇaiśca satataṃ svedayecchleṣmavidradhim / (23.1) Par.?
kaṣāyapānair vamanair ālepair upanāhanaiḥ // (23.2) Par.?
hareddoṣānabhīkṣṇaṃ cāpyalābvāsṛk tathaiva ca / (24.1) Par.?
āragvadhakaṣāyeṇa pakvaṃ cāpāṭya dhāvayet // (24.2) Par.?
haridrātrivṛtāśaktutilair madhusamāyutaiḥ / (25.1) Par.?
pūrayitvā vraṇaṃ samyagbadhnīyāt kīrtitaṃ yathā // (25.2) Par.?
tataḥ kulatthikādantītrivṛcchyāmārkatilvakaiḥ / (26.1) Par.?
kuryāttailaṃ sagomūtraṃ hitaṃ tatra sasaindhavam // (26.2) Par.?
pittavidradhivat sarvāḥ kriyā niravaśeṣataḥ / (27.1) Par.?
vidradhyoḥ kuśalaḥ kuryādraktāgantunimittayoḥ // (27.2) Par.?
varuṇādigaṇakvāthamapakve 'bhyantarotthite / (28.1) Par.?
ūṣakādipratīvāpaṃ pibet sukhakaraṃ naraḥ // (28.2) Par.?
anayor vargayoḥ siddhaṃ sarpirvairecanena ca / (29.1) Par.?
acirādvidradhiṃ hanti prātaḥ prātarniṣevitam // (29.2) Par.?
ebhir eva gaṇaiścāpi saṃsiddhaṃ snehasaṃyutam / (30.1) Par.?
kāryamāsthāpanaṃ kṣipraṃ tathaivāpyanuvāsanam // (30.2) Par.?
pānālepanabhojyeṣu madhuśigrudrumo 'pi vā / (31.1) Par.?
dattāvāpo yathādoṣamapakvaṃ hanti vidradhim // (31.2) Par.?
toyadhānyāmlamūtraistu peyo vāpi surādibhiḥ / (32.1) Par.?
yathādoṣagaṇakvāthaiḥ pibedvāpi śilājatu // (32.2) Par.?
pradhānaṃ guggulaṃ cāpi śuṇṭhīṃ ca suradāru ca / (33.1) Par.?
snehopanāhau kuryācca sadā cāpyanulomanam // (33.2) Par.?
yathoddiṣṭāṃ sirāṃ vidhyet kaphaje vidradhau bhiṣak / (34.1) Par.?
raktapittānilottheṣu kecidbāhau vadanti tu // (34.2) Par.?
pakvābhyantaravidradhi
pakvaṃ vā bahirunnaddhaṃ bhittvā vraṇavadācaret / (35.1) Par.?
sruteṣūrdhvamadho vāpi maireyāmlasurāsavaiḥ // (35.2) Par.?
peyo varuṇakādistu madhuśigrudrumo 'pi vā / (36.1) Par.?
śigrumūlajale siddhaṃ sasiddhārthakamodanam // (36.2) Par.?
yavakolakulatthānāṃ yūṣair bhuñjīta mānavaḥ / (37.1) Par.?
prātaḥ prātaśca seveta mātrayā tailvakaṃ ghṛtam // (37.2) Par.?
trivṛtādigaṇakvāthasiddhaṃ vāpyupaśāntaye / (38.1) Par.?
nopagacched yathā pākaṃ prayateta tathā bhiṣak // (38.2) Par.?
paryāgate vidradhau tu siddhirnaikāntikī smṛtā / (39.1) Par.?
majjajātavidradhi
pratyākhyāya tu kurvīta majjajāte tu vidradhau // (39.2) Par.?
snehasvedopapannānāṃ kuryādraktāvasecanam / (40.1) Par.?
vidradhyuktāṃ kriyāṃ kuryāt pakve vāsthi tu bhedayet // (40.2) Par.?
niḥśalyamatha vijñāya kartavyaṃ vraṇaśodhanam / (41.1) Par.?
dhāvet tiktakaṣāyeṇa tiktaṃ sarpistathā hitam // (41.2) Par.?
yadi majjaparisrāvo na nivarteta dehinaḥ / (42.1) Par.?
kuryāt saṃśodhanīyāni kaṣāyādīni buddhimān // (42.2) Par.?
priyaṅgudhātakīrodhrakaṭphalaṃ tinisaindhavam / (43.1) Par.?
etaistailaṃ vipaktavyaṃ vidradhivraṇaropaṇam // (43.2) Par.?
Duration=0.13860583305359 secs.