Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 817
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
guhū rakṣaṇe // (1) Par.?
rakṣitavyā na prakāśayitavyetyarthaḥ // (2) Par.?
gopanaṃ nāmāprakāśanam // (3) Par.?
vidyā pūrvoktā svaparānyaprakāśikā pradīpavat // (4) Par.?
liṅgairgopyā rūḍhavidyā sādhake ityarthaḥ // (5) Par.?
āha gūḍhavidye sādhake kā kāryaniṣpattiḥ // (6) Par.?
taducyate tapaānantyāya prakāśate ityeṣa pāṭhaḥ // (7) Par.?
athavā kuravonmahitavat tapo'nantyāya prakāśata ityeṣa vā pāṭhaḥ // (8) Par.?
tasmādatra tapastadeva // (9) Par.?
niruktamasya pūrvoktam // (10) Par.?
an ityapi niyogaparyāyaḥ gamyate // (11) Par.?
tapaḥkāryatvād atigatisāyujyavat // (12) Par.?
āha kiṃ parimiteṣvartheṣvānantyaśabdaḥ utāparimiteṣu kiṃ vā parimitāparimiteṣviti // (13) Par.?
ucyate parimitāparimiteṣvartheṣu ānantyaśabdaḥ // (14) Par.?
tatra tāvad īśvarasyaikaikaśaḥ parimiteṣu teṣveva vibhutvād aparimiteṣu tathā parimitāparimiteṣvartheṣu abhivyaktāsya śaktiḥ // (15) Par.?
tasya kuśalākuśaleṣu bhāveṣv ānantyaśabdaḥ // (16) Par.?
yasmāduktaṃ na caitāstanavaḥ kevalaṃ mama iti // (17) Par.?
tathā rudraḥ samudro hi ananto bhāskaro nabhaḥ / (18.1) Par.?
ātmā brahma ca vāk caiva na śakyaṃ bhedadarśanam // (18.2) Par.?
anātmavidbhiradhyastāṃ paṅktiṃ yojanamāyatām / (19.1) Par.?
vedavit punate pārtha niyuktaḥ paṅktimūrdhani // (19.2) Par.?
tathā ca vedavit paṅktimātmavit punate dvijaḥ / (20.1) Par.?
ānantyaṃ punate vidvān nābhātvaṃ yo na paśyati // (20.2) Par.?
ānantyāya iti caturthī tasmāt tapa etat na tu vidyā kāryā // (21) Par.?
prakāśo nāma bhāvaprakāśyam na tu pradīpavat // (22) Par.?
katham // (23) Par.?
yogādhikṛtasya pradīpasthānītayamānaijasthānīyam āvārakam abhibhūya prakāśate // (24) Par.?
cakṣuḥsthānīyayā vidyayā kuśalavivekādikāryaṃ māhātmyātigatiprakāśapravṛttismṛtisāyujyasthityādiprakāśanaṃ tapaḥkāryamityarthaḥ evaṃ ca gupte brāhmaṇe tapa ānantyāya prakāśata ityarthaḥ // (25) Par.?
āha svabhāvaguptatvād atīndriyātmagatī vidyā gopyeti // (26) Par.?
taducyate avyaktapretādyavasthānair liṅgairgopyā ityarthaḥ // (27) Par.?
āha kāni punastāni vidyāliṅgāni yair guptair vidyā guptā bhavati // (28) Par.?
taducyate vratādīni // (29) Par.?
yasmādāha // (30) Par.?
Duration=0.049418926239014 secs.