Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 964
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra śiva ityetadapi bhagavato nāma // (1) Par.?
śivaḥ kasmāt // (2) Par.?
paripūrṇaparitṛptatvācchivaḥ // (3) Par.?
tasmāt sadāśivopadeśān nityo duḥkhāntaḥ // (4) Par.?
kāraṇādhikāranivṛttiḥ // (5) Par.?
tadarthaṃ nityo duḥkhānta iti siddham // (6) Par.?
evamete pañca padārthāḥ kāryakāraṇayogavidhiduḥkhāntāḥ samāsavistaravibhāgaviśeṣopasaṃhāranigamanataś ca vyākhyātāḥ // (7) Par.?
uktaṃ hi // (8) Par.?
ādau yad bhavati samāsoktaṃ madhye tasya vistarataś ca vibhāgataś copanayanigamanena satāmapyeṣa niścayaḥ // (9) Par.?
iti // (10) Par.?
atra tāvat patiriti kāraṇapadārthasyopadeśaḥ samāsena // (11) Par.?
vistarastu vāmo devo jyeṣṭho rudraḥ kāmaḥ śaṃkaraḥ kālaḥ kalavikaraṇo balavikaraṇo'ghoro ghorataraḥ sarvaḥ śarva tatpuruṣo mahādeva oṃkāra ṛṣir vipro mahānīśa īśāna īśvaro 'dhipatirbrahmā śiva ityevamādyo vistaraḥ // (12) Par.?
vibhāgo'pi anyat patitvam anyad ajātatvam anyad bhavodbhavatvamityādyo vibhāgaḥ // (13) Par.?
viśeṣaḥ anyeṣāṃ pradhānādīni asmākaṃ tadvyatirikto bhagavānīśvaraḥ // (14) Par.?
kāraṇādhikāre yasmādāha īśvaraḥ sarvabhūtānāmiti // (15) Par.?
eṣa upasaṃhāraḥ sārvakāmika ityācakṣate // (16) Par.?
nigamanam īśa īśāna īśvaro'dhipatirbrahmā śiva iti // (17) Par.?
tathā paśuriti kāryapadārthasyoddeśaḥ // (18) Par.?
tasya vistaro vidyā kalā paśavaḥ // (19) Par.?
utpādyā anugrāhyās tirobhāvyakālpyavikāryam aspadasya bodhyadhiṣṭheyatve cetyevam ādyaḥ sūtravidyādharmārthakāmair bhedair duḥkhāntaḥ vidyā // (20) Par.?
kalā dvividhāḥ // (21) Par.?
kāryākhyāḥ karaṇākhyāś ca // (22) Par.?
tatra kāryākhyāḥ pṛthivyādyāḥ // (23) Par.?
karaṇākhyā buddhyādyāḥ // (24) Par.?
paśavaś ca trividhāḥ // (25) Par.?
devā manuṣyās tiryañcaḥ // (26) Par.?
tatra devā aṣṭavidhā brahmādyāḥ // (27) Par.?
mānuṣyaṃ cānekavidhaṃ brāhmaṇādyam // (28) Par.?
tiryagyoni ca pañcavidhaṃ paśumṛgādyam // (29) Par.?
paśavaḥ sāñjanā nirañjanāś ca // (30) Par.?
evamādyo vistaraḥ // (31) Par.?
vibhāgo'pi anyā vidyā anyāḥ kalāḥ anye ca paśava ityevamādyo vibhāgaḥ // (32) Par.?
viśeṣaḥ anyeṣāṃ pradhānādīni kāraṇāni tānīha śāstre kāryatvena vyākhyātāni // (33) Par.?
tatra pradhānaṃ kāraṇam anyeṣāṃ tadiha śāstre paśyanāt pāśakatvāt kāryatvena vyākhyātam // (34) Par.?
tathā puruṣaḥ kāraṇamanyatra iha śāstre paśutvāt kāryatvena vyākhyātaḥ // (35.1) Par.?
tathā karmamadhyatvāt kālaḥ svabhāvaḥ upasaṃhāravat // (36) Par.?
bhūtāni vikāryatvāt kāryatvena vyākhyātāni // (37) Par.?
ityeṣa viśeṣaḥ // (38) Par.?
upasaṃhāraḥ sārvakāmika ityarthaḥ // (39) Par.?
nigamanaṃ vidyākalābhūtāni brahmeti // (40) Par.?
tathā yogamiti yogapadārthasyoddeśaḥ // (41) Par.?
tasyaivaṃ carataḥ yogaḥ pravartate ubhayathā yaṣṭavyaḥ atyāgatiṃ gamayate nānyabhaktistu śaṃkare evaṃ devanityatānityayuktatā adhyayanaṃ dhyānaṃ smaraṇaṃ nityasāyujyamiti vistaraḥ vibhāgaḥ kriyālakṣaṇaṃ kriyoparamalakṣaṇaṃ dūradarśanaśravaṇamananavijñānāni gaṇapatiḥ bhūyiṣṭhaṃ sampravartate siddhaḥ gacched duḥkhānāmantam ityevamādyo vibhāgaḥ // (42) Par.?
jñānaśaktiḥ kriyāśaktiśca // (43) Par.?
tatra jñānaśaktiḥ śravaṇādyā // (44) Par.?
kriyāśaktiḥ manojavitvādyā // (45) Par.?
ityevamādyo vibhāgaḥ // (46) Par.?
viśeṣaḥ anyeṣāṃ kaivalyam iha tu viśeṣo vikaraṇamiti // (47) Par.?
pratikaraṇa iti kaivalyadharmātiśaktir niṣkalam aiśvaryamityeṣa viśeṣaḥ // (48) Par.?
upasaṃhāraḥ ity ebhir guṇairyukta iti // (49) Par.?
ato yāvanti vākyaviśeṣāṇi saṃnikṛṣṭaviprakṛṣṭāni nirvacanāni tāni ca sarvanirvacanānīti kṛtvā yuktamuktam // (50) Par.?
evamatra śrībhagavatkauṇḍinyaviracite śrīmadyogapāśupataśāstrasūtravyākhyāne pañcārthabhāṣye pañcamo'dhyāyaḥ saha brahmaṇā granthato 'rthataśca parisamāpta iti // (51) Par.?
śubham // (52) Par.?
Duration=0.076402902603149 secs.