Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3293
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa ca vāgbhiḥ praśastābhir gamiṣyan pūjitastayā / (1.1) Par.?
tasmād deśād apakramya cintayāmāsa vānaraḥ // (1.2) Par.?
alpaśeṣam idaṃ kāryaṃ dṛṣṭeyam asitekṣaṇā / (2.1) Par.?
trīn upāyān atikramya caturtha iha dṛśyate // (2.2) Par.?
na sāma rakṣaḥsu guṇāya kalpate na dānam arthopaciteṣu vartate / (3.1) Par.?
na bhedasādhyā baladarpitā janāḥ parākramastveṣa mameha rocate // (3.2) Par.?
na cāsya kāryasya parākramād ṛte viniścayaḥ kaścid ihopapadyate / (4.1) Par.?
hṛtapravīrāstu raṇe hi rākṣasāḥ kathaṃcid īyur yad ihādya mārdavam // (4.2) Par.?
kārye karmaṇi nirdiṣṭo yo bahūnyapi sādhayet / (5.1) Par.?
pūrvakāryavirodhena sa kāryaṃ kartum arhati // (5.2) Par.?
na hyekaḥ sādhako hetuḥ svalpasyāpīha karmaṇaḥ / (6.1) Par.?
yo hyarthaṃ bahudhā veda sa samartho 'rthasādhane // (6.2) Par.?
ihaiva tāvat kṛtaniścayo hyahaṃ yadi vrajeyaṃ plavageśvarālayam / (7.1) Par.?
parātmasammardaviśeṣatattvavit tataḥ kṛtaṃ syānmama bhartṛśāsanam // (7.2) Par.?
kathaṃ nu khalvadya bhavet sukhāgataṃ prasahya yuddhaṃ mama rākṣasaiḥ / (8.1) Par.?
tathaiva khalvātmabalaṃ ca sāravat samānayenmāṃ ca raṇe daśānanaḥ // (8.2) Par.?
idam asya nṛśaṃsasya nandanopamam uttamam / (9.1) Par.?
vanaṃ netramanaḥkāntaṃ nānādrumalatāyutam // (9.2) Par.?
idaṃ vidhvaṃsayiṣyāmi śuṣkaṃ vanam ivānalaḥ / (10.1) Par.?
asmin bhagne tataḥ kopaṃ kariṣyati sa rāvaṇaḥ // (10.2) Par.?
tato mahat sāśvamahārathadvipaṃ balaṃ samāneṣyati rākṣasādhipaḥ / (11.1) Par.?
triśūlakālāyasapaṭṭiśāyudhaṃ tato mahad yuddham idaṃ bhaviṣyati // (11.2) Par.?
ahaṃ tu taiḥ saṃyati caṇḍavikramaiḥ sametya rakṣobhir asaṃgavikramaḥ / (12.1) Par.?
nihatya tad rāvaṇacoditaṃ balaṃ sukhaṃ gamiṣyāmi kapīśvarālayam // (12.2) Par.?
tato mārutavat kruddho mārutir bhīmavikramaḥ / (13.1) Par.?
ūruvegena mahatā drumān kṣeptum athārabhat // (13.2) Par.?
tatastaddhanumān vīro babhañja pramadāvanam / (14.1) Par.?
mattadvijasamāghuṣṭaṃ nānādrumalatāyutam // (14.2) Par.?
tad vanaṃ mathitair vṛkṣair bhinnaiśca salilāśayaiḥ / (15.1) Par.?
cūrṇitaiḥ parvatāgraiśca babhūvāpriyadarśanam // (15.2) Par.?
latāgṛhaiścitragṛhaiśca nāśitair mahoragair vyālamṛgaiśca nirdhutaiḥ / (16.1) Par.?
śilāgṛhair unmathitaistathā gṛhaiḥ pranaṣṭarūpaṃ tad abhūnmahad vanam // (16.2) Par.?
sa tasya kṛtvārthapater mahākapir mahad vyalīkaṃ manaso mahātmanaḥ / (17.1) Par.?
yuyutsur eko bahubhir mahābalaiḥ śriyā jvalaṃstoraṇam āśritaḥ kapiḥ // (17.2) Par.?
Duration=0.071457862854004 secs.