Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3333
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tasya tadvacanaṃ śrutvā vānarasya mahātmanaḥ / (1.1) Par.?
ājñāpayad vadhaṃ tasya rāvaṇaḥ krodhamūrchitaḥ // (1.2) Par.?
vadhe tasya samājñapte rāvaṇena durātmanā / (2.1) Par.?
niveditavato dautyaṃ nānumene vibhīṣaṇaḥ // (2.2) Par.?
taṃ rakṣo'dhipatiṃ kruddhaṃ tacca kāryam upasthitam / (3.1) Par.?
viditvā cintayāmāsa kāryaṃ kāryavidhau sthitaḥ // (3.2) Par.?
niścitārthastataḥ sāmnāpūjya śatrujidagrajam / (4.1) Par.?
uvāca hitam atyarthaṃ vākyaṃ vākyaviśāradaḥ // (4.2) Par.?
rājan dharmaviruddhaṃ ca lokavṛtteśca garhitam / (5.1) Par.?
tava cāsadṛśaṃ vīra kaper asya pramāpaṇam // (5.2) Par.?
asaṃśayaṃ śatrur ayaṃ pravṛddhaḥ kṛtaṃ hyanenāpriyam aprameyam / (6.1) Par.?
na dūtavadhyāṃ pravadanti santo dūtasya dṛṣṭā bahavo hi daṇḍāḥ // (6.2) Par.?
vairūpyam aṅgeṣu kaśābhighāto mauṇḍyaṃ tathā lakṣaṇasaṃnipātaḥ / (7.1) Par.?
etān hi dūte pravadanti daṇḍān vadhastu dūtasya na naḥ śruto 'pi // (7.2) Par.?
kathaṃ ca dharmārthavinītabuddhiḥ parāvarapratyayaniścitārthaḥ / (8.1) Par.?
bhavadvidhaḥ kopavaśe hi tiṣṭhet kopaṃ niyacchanti hi sattvavantaḥ // (8.2) Par.?
na dharmavāde na ca lokavṛtte na śāstrabuddhigrahaṇeṣu vāpi / (9.1) Par.?
vidyeta kaścit tava vīra tulyas tvaṃ hyuttamaḥ sarvasurāsurāṇām // (9.2) Par.?
na cāpyasya kaper ghāte kaṃcit paśyāmyahaṃ guṇam / (10.1) Par.?
teṣvayaṃ pātyatāṃ daṇḍo yair ayaṃ preṣitaḥ kapiḥ // (10.2) Par.?
sādhur vā yadi vāsādhuḥ parair eṣa samarpitaḥ / (11.1) Par.?
bruvan parārthaṃ paravānna dūto vadham arhati // (11.2) Par.?
api cāsmin hate rājannānyaṃ paśyāmi khecaram / (12.1) Par.?
iha yaḥ punar āgacchet paraṃ pāraṃ mahodadhiḥ // (12.2) Par.?
tasmānnāsya vadhe yatnaḥ kāryaḥ parapuraṃjaya / (13.1) Par.?
bhavān sendreṣu deveṣu yatnam āsthātum arhati // (13.2) Par.?
asmin vinaṣṭe na hi dūtam anyaṃ paśyāmi yastau nararājaputrau / (14.1) Par.?
yuddhāya yuddhapriyadurvinītāv udyojayed dīrghapathāvaruddhau // (14.2) Par.?
parākramotsāhamanasvināṃ ca surāsurāṇām api durjayena / (15.1) Par.?
tvayā manonandana nairṛtānāṃ yuddhāyatir nāśayituṃ na yuktā // (15.2) Par.?
hitāśca śūrāśca samāhitāśca kuleṣu jātāśca mahāguṇeṣu / (16.1) Par.?
manasvinaḥ śastrabhṛtāṃ variṣṭhāḥ koṭyagraśaste subhṛtāśca yodhāḥ // (16.2) Par.?
tad ekadeśena balasya tāvat kecit tavādeśakṛto 'payāntu / (17.1) Par.?
tau rājaputrau vinigṛhya mūḍhau pareṣu te bhāvayituṃ prabhāvam // (17.2) Par.?
Duration=0.052555084228516 secs.