Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5086
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tasyāṃ rajanyāṃ vyuṣṭāyāṃ yajñavāṭagato nṛpaḥ / (1.1) Par.?
ṛṣīn sarvānmahātejāḥ śabdāpayati rāghavaḥ // (1.2) Par.?
vasiṣṭho vāmadevaśca jābālir atha kāśyapaḥ / (2.1) Par.?
viśvāmitro dīrghatapā durvāsāśca mahātapāḥ // (2.2) Par.?
agastyo 'tha tathā śaktir bhārgavaścaiva vāmanaḥ / (3.1) Par.?
mārkaṇḍeyaśca dīrghāyur maudgalyaśca mahātapāḥ // (3.2) Par.?
bhārgavaścyavanaścaiva śatānandaśca dharmavit / (4.1) Par.?
bharadvājaśca tejasvī agniputraśca suprabhaḥ // (4.2) Par.?
ete cānye ca munayo bahavaḥ saṃśitavratāḥ / (5.1) Par.?
rājānaśca naravyāghrāḥ sarva eva samāgatāḥ // (5.2) Par.?
rākṣasāśca mahāvīryā vānarāśca mahābalāḥ / (6.1) Par.?
samājagmur mahātmānaḥ sarva eva kutūhalāt // (6.2) Par.?
kṣatriyāścaiva vaiśyāśca śūdrāścaiva sahasraśaḥ / (7.1) Par.?
sītāśapathavīkṣārthaṃ sarva eva samāgatāḥ // (7.2) Par.?
tathā samāgataṃ sarvam aśmabhūtam ivācalam / (8.1) Par.?
śrutvā munivarastūrṇaṃ sasītaḥ samupāgamat // (8.2) Par.?
tam ṛṣiṃ pṛṣṭhataḥ sītā sānvagacchad avāṅmukhī / (9.1) Par.?
kṛtāñjalir bāṣpagalā kṛtvā rāmaṃ manogatam // (9.2) Par.?
tāṃ dṛṣṭvā śrīm ivāyāntīṃ brahmāṇam anugāminīm / (10.1) Par.?
vālmīkeḥ pṛṣṭhataḥ sītāṃ sādhukāro mahān abhūt // (10.2) Par.?
tato halahalā śabdaḥ sarveṣām evam ābabhau / (11.1) Par.?
duḥkhajena viśālena śokenākulitātmanām // (11.2) Par.?
sādhu sīteti kecit tu sādhu rāmeti cāpare / (12.1) Par.?
ubhāveva tu tatrānye sādhu sādhviti cābruvan // (12.2) Par.?
tato madhyaṃ janaughānāṃ praviśya munipuṃgavaḥ / (13.1) Par.?
sītāsahāyo vālmīkir iti hovāca rāghavam // (13.2) Par.?
iyaṃ dāśarathe sītā suvratā dharmacāriṇī / (14.1) Par.?
apāpā te parityaktā mamāśramasamīpataḥ // (14.2) Par.?
lokāpavādabhītasya tava rāma mahāvrata / (15.1) Par.?
pratyayaṃ dāsyate sītā tām anujñātum arhasi // (15.2) Par.?
imau ca jānakī putrāvubhau ca yamajātakau / (16.1) Par.?
sutau tavaiva durdharṣau satyam etad bravīmi te // (16.2) Par.?
pracetaso 'haṃ daśamaḥ putro rāghavanandana / (17.1) Par.?
na smarāmyanṛtaṃ vākyaṃ tathemau tava putrakau // (17.2) Par.?
bahuvarṣasahasrāṇi tapaścaryā mayā kṛtā / (18.1) Par.?
tasyāḥ phalam upāśnīyām apāpā maithilī yathā // (18.2) Par.?
ahaṃ pañcasu bhūteṣu manaḥṣaṣṭheṣu rāghava / (19.1) Par.?
vicintya sītāṃ śuddheti nyagṛhṇāṃ vananirjhare // (19.2) Par.?
iyaṃ śuddhasamācārā apāpā patidevatā / (20.1) Par.?
lokāpavādabhītasya dāsyati pratyayaṃ tava // (20.2) Par.?
Duration=0.083706140518188 secs.