Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dharma, good behaviour

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9384
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
ahiṃsā vaidikaṃ karma dhyānam indriyasaṃyamaḥ / (1.2) Par.?
tapo 'tha guruśuśrūṣā kiṃ śreyaḥ puruṣaṃ prati // (1.3) Par.?
bṛhaspatir uvāca / (2.1) Par.?
sarvāṇyetāni dharmasya pṛthag dvārāṇi sarvaśaḥ / (2.2) Par.?
śṛṇu saṃkīrtyamānāni ṣaḍ eva bharatarṣabha // (2.3) Par.?
hanta niḥśreyasaṃ jantor ahaṃ vakṣyāmyanuttamam / (3.1) Par.?
ahiṃsāpāśrayaṃ dharmaṃ yaḥ sādhayati vai naraḥ // (3.2) Par.?
trīn doṣān sarvabhūteṣu nidhāya puruṣaḥ sadā / (4.1) Par.?
kāmakrodhau ca saṃyamya tataḥ siddhim avāpnute // (4.2) Par.?
ahiṃsakāni bhūtāni daṇḍena vinihanti yaḥ / (5.1) Par.?
ātmanaḥ sukham anvicchanna sa pretya sukhī bhavet // (5.2) Par.?
ātmopamaśca bhūteṣu yo vai bhavati pūruṣaḥ / (6.1) Par.?
nyastadaṇḍo jitakrodhaḥ sa pretya sukham edhate // (6.2) Par.?
sarvabhūtātmabhūtasya sarvabhūtāni paśyataḥ / (7.1) Par.?
devāpi mārge muhyanti apadasya padaiṣiṇaḥ // (7.2) Par.?
na tat parasya saṃdadyāt pratikūlaṃ yad ātmanaḥ / (8.1) Par.?
eṣa saṃkṣepato dharmaḥ kāmād anyaḥ pravartate // (8.2) Par.?
pratyākhyāne ca dāne ca sukhaduḥkhe priyāpriye / (9.1) Par.?
ātmaupamyena puruṣaḥ samādhim adhigacchati // (9.2) Par.?
yathā paraḥ prakramate 'pareṣu tathāparaḥ prakramate parasmin / (10.1) Par.?
eṣaiva te 'stūpamā jīvaloke yathā dharmo naipuṇenopadiṣṭaḥ // (10.2) Par.?
vaiśaṃpāyana uvāca / (11.1) Par.?
ityuktvā taṃ suragurur dharmarājaṃ yudhiṣṭhiram / (11.2) Par.?
divam ācakrame dhīmān paśyatām eva nastadā // (11.3) Par.?
Duration=0.11756205558777 secs.