Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2437
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nandikeśvara uvāca / (1.1) Par.?
athānyadapi vakṣyāmi saṃkrāntyudyāpane phalam / (1.2) Par.?
yadakṣayaṃ pare loke sarvakāmaphalapradam // (1.3) Par.?
ayane viṣuve vāpi saṃkrāntivratamācaret / (2.1) Par.?
pūrvedyurekabhaktena dantadhāvanapūrvakam / (2.2) Par.?
saṃkrāntivāsare prātastilaiḥ snānaṃ vidhīyate // (2.3) Par.?
ravisaṃkramaṇe bhūmau candanenāṣṭapattrakam / (3.1) Par.?
padmaṃ sakarṇikaṃ kuryāttasminnāvāhayedravim // (3.2) Par.?
karṇikāyāṃ nyasetsūryamādityaṃ pūrvatastataḥ / (4.1) Par.?
nama uṣṇārciṣe yāmye namo ṛṅmaṇḍalāya ca // (4.2) Par.?
namaḥ savitre nairṛtye vāruṇe tapanaṃ punaḥ / (5.1) Par.?
vāyavye tu bhagaṃ nyasya punaḥ punarathārcayet // (5.2) Par.?
mārtaṇḍamuttare viṣṇumīśāne vinyasetsadā / (6.1) Par.?
gandhamālyaphalairbhakṣyaiḥ sthaṇḍile pūjayettataḥ // (6.2) Par.?
dvijāya sodakumbhaṃ ca ghṛtapātraṃ hiraṇmayam / (7.1) Par.?
kamalaṃ ca yathāśaktyā kārayitvā nivedayet // (7.2) Par.?
candanodakapuṣpaiśca devāyārghyaṃ nyasedbhuvi / (8.1) Par.?
viśvāya viśvarūpāya viśvadhāmne svayambhuve / (8.2) Par.?
namo 'nanta namo dhātre ṛksāmayajuṣāṃ pate // (8.3) Par.?
anena vidhinā sarvaṃ māsi māsi samācaret / (9.1) Par.?
vatsarānte'thavā kuryātsarvaṃ dvādaśadhā naraḥ // (9.2) Par.?
saṃvatsarānte ghṛtapāyasena saṃtarpya vahniṃ dvijapuṃgavāṃśca / (10.1) Par.?
kumbhānpunardvādaśa dhenuyuktān saratnahairaṇmayapadmayuktān // (10.2) Par.?
payasvinīḥ śīlavatīśca dadyāddharmaiḥ śṛṅgaiḥ raupyakhuraiśca yuktāḥ / (11.1) Par.?
gāvo'ṣṭa vā sapta sakāṃsyadohā mālyāmbarā vā caturo'pyaśaktaḥ / (11.2) Par.?
daurgatyayuktaḥ kapilāmathaikāṃ nivedayedbrāhmaṇapuṃgavāya // (11.3) Par.?
haimīṃ ca dadyātpṛthivīṃ saśeṣāmākārya rūpyāmatha vā ca tāmrīm / (12.1) Par.?
paiṣṭīmaśaktaḥ pratimāṃ vidhāya sauvarṇasūryeṇa samaṃ pradadyāt / (12.2) Par.?
na vittaśāṭhyaṃ puruṣo'tra kuryātkurvannadho yāti na saṃśayo'tra // (12.3) Par.?
yāvanmahendrapramukhairnagendraiḥ pṛthvā ca saptābdhiyuteha tiṣṭhet / (13.1) Par.?
tāvatsa gandharvagaṇaiḥ [... au2 Zeichenjh] sampūjyate nārada nākapṛṣṭhe // (13.2) Par.?
tatastu karmakṣayamāpya saptadvīpādhipaḥ syātkulaśīlayuktaḥ / (14.1) Par.?
sṛṣṭermukhe'vyaṅgavapuḥ sabhāryaḥ prabhūtaputrānvayavanditāṅghriḥ // (14.2) Par.?
iti paṭhati śṛṇoti vātha bhaktyā vidhimakhilaṃ ravisaṃkramasya puṇyam / (15.1) Par.?
matimapi ca dadāti so'pi devairamarapaterbhavane prapūjyate ca // (15.2) Par.?
Duration=0.14924883842468 secs.