Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2515
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
sa dadarśa nadīṃ puṇyāṃ divyāṃ haimavatīṃ śubhām / (1.2) Par.?
gandharvaiśca samākīrṇāṃ nityaṃ śakreṇa sevitām // (1.3) Par.?
surebhamadasaṃsiktāṃ samantāttu virājitām / (2.1) Par.?
madhyena śakracāpābhāṃ tasminnahani sarvadā // (2.2) Par.?
tapasviśaraṇopetāṃ mahābrāhmaṇasevitām / (3.1) Par.?
dadarśa tapanīyābhāṃ mahārājaḥ purūravāḥ // (3.2) Par.?
sitahaṃsāvalicchannāṃ kāśacāmararājitām / (4.1) Par.?
sābhiṣiktāmiva satāṃ paśyanprītiṃ parāṃ yayau // (4.2) Par.?
puṇyāṃ suśītalāṃ hṛdyāṃ manasaḥ prītivardhinīm / (5.1) Par.?
kṣayavṛddhiyutāṃ ramyāṃ somamūrtimivāparām // (5.2) Par.?
suśītaśīghrapānīyāṃ dvijasaṃghaniṣevitām / (6.1) Par.?
sutāṃ himavataḥ śreṣṭhāṃ cañcadvīcivirājitām // (6.2) Par.?
amṛtasvādusalilāṃ tāpasairupaśobhitām / (7.1) Par.?
svargārohaṇaniḥśreṇīṃ sarvakalmaṣanāśinīm // (7.2) Par.?
agryāṃ samudramahiṣīṃ maharṣigaṇasevitām / (8.1) Par.?
sarvalokasya cautsukyakāriṇīṃ sumanoharām // (8.2) Par.?
hitāṃ sarvasya lokasya nākamārgapradāyikām / (9.1) Par.?
gokulākulatīrāntāṃ ramyāṃ śaivālavarjitām // (9.2) Par.?
haṃsasārasasaṃghuṣṭāṃ jalajairupaśobhitām / (10.1) Par.?
āvartanābhigambhīrāṃ dvīporujaghanasthalīm // (10.2) Par.?
nīlanīrajanetrābhām utphullakamalānanām / (11.1) Par.?
himābhaphenavasanāṃ cakravākādharāṃ śubhām / (11.2) Par.?
balākāpaṅktidaśanāṃ calanmatsyāvalibhruvam // (11.3) Par.?
svajalodbhūtamātaṃgaramyakumbhapayodharām / (12.1) Par.?
haṃsanūpurasaṃghuṣṭāṃ mṛṇālavalayāvalīm // (12.2) Par.?
tasyāṃ rūpamadonmattā gandharvānugatāḥ sadā / (13.1) Par.?
madhyāhnasamaye rājankrīḍantyapsarasāṃ gaṇāḥ // (13.2) Par.?
tām apsarovinirmuktaṃ vahantīṃ kuṅkumaṃ śubham / (14.1) Par.?
svatīradrumasambhūtanānāvarṇasugandhinīm // (14.2) Par.?
taraṃgavrātasaṃkrāntasūryamaṇḍaladurdṛśam / (15.1) Par.?
surebhajanitāghātavikūladvayabhūṣitām // (15.2) Par.?
śakrebhagaṇḍasalilair devastrīkucacandanaiḥ / (16.1) Par.?
saṃyutaṃ salilaṃ tasyāḥ ṣaṭpadair upasevyate // (16.2) Par.?
tasyāstīrabhavā vṛkṣāḥ sugandhakusumāñcitāḥ / (17.1) Par.?
tathāpakṛṣṭasaṃbhrāntabhramarastanitākulāḥ // (17.2) Par.?
yasyāstīre ratiṃ yānti sadā kāmavaśā mṛgāḥ / (18.1) Par.?
tapovanāśca ṛṣayastathā devāḥ sahāpsarāḥ // (18.2) Par.?
labhante yatra pūtāṅgā devebhyaḥ pratimānitāḥ / (19.1) Par.?
striyaśca nākabahulāḥ padmendupratimānanāḥ // (19.2) Par.?
yā bibharti sadā toyaṃ devasaṃghairapīḍitam / (20.1) Par.?
pulindairnṛpasaṃghaiśca vyāghravṛndairapīḍitam // (20.2) Par.?
sa tām arasapānīyāṃ satāragaganāmalām / (21.1) Par.?
sa tāṃ paśyanyayau rājā satāmīpsitakāmadām // (21.2) Par.?
yasyāstīraruhaiḥ kāśaiḥ pūrṇaiścandrāṃśusaṃnibhaiḥ / (22.1) Par.?
rājate vividhākārai ramyatīraṃ mahādrumaiḥ / (22.2) Par.?
yā sadā vividhairviprairdevaiścāpi niṣevyate // (22.3) Par.?
yā ca sadā sakalaughavināśaṃ bhaktajanasya karotyacireṇa / (23.1) Par.?
yānugatā saritāṃ hi kadambairyānugatā satataṃ hi munīndraiḥ // (23.2) Par.?
yā hi sutāniva pāti manuṣyānyā ca yutā satataṃ himasaṃghaiḥ / (24.1) Par.?
yā ca yutā satataṃ suravṛndairyā ca janaiḥ svahitāya śritā vai // (24.2) Par.?
prayuktā ca kesarigaṇaiḥ karivṛndajuṣṭā saṃtānayuktasalilāpi suvarṇayuktā / (25.1) Par.?
sūryāṃśutāpaparivṛddhivivṛddhaśītā śītāṃśutulyayaśasā dadṛśe nṛpeṇa // (25.2) Par.?
Duration=0.28372502326965 secs.