Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): birth, pregnancy, jātakarman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15158
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
jātakarman
atha jātakarma vyākhyāsyāmaḥ // (1) Par.?
ariṣṭāgāraṃ yathoktaṃ kṛtvā vṛṣabhoṣitaṃ tilasarṣapairdhūpayitvā tāṃ praveśayet // (2) Par.?
tajjñāḥ striyas tisraś catasro vā parigṛhyaināṃ saṃvāhayeyuḥ // (3) Par.?
kukṣau śithile hṛdayabandhaṃ muktvā saśūle jaghane prajāyata ityavadhārayet // (4) Par.?
garbhasaṅge viśalyāṃ suvarcalāṃ vā yonau niṣpīḍya nidadhyāt // (5) Par.?
dhūpayet piṇḍītakenāhikṛttyā vā yonim // (6) Par.?
hiraṇyapuṣpyā mūlaṃ hastapādayorādadhāti // (7) Par.?
yadā nāsāgraṃ dṛśyate tadāsya grahasthitiṃ jñātvā śubhāśubhaṃ parīkṣeta // (8) Par.?
yasmāt tadguṇānvitaṃ vardhayet // (9) Par.?
jāyamāne mātur udakumbhaṃ dakṣiṇataḥ śirobhāge sthāpayitvā tatas tūryantīṃ pādato nidhāya yathaiva somaḥ pavata ity udaram abhimṛśet // (10) Par.?
kumāre jāte dvāravāme 'śmani paraśuṃ tasminhiraṇyaṃ sthāpayitvāśmā bhavety adharam uttaraṃ karoti // (11) Par.?
tasyoparyaṅgādaṅgāditi kumāramekayā striyā dhārayet // (12) Par.?
tam adbhir abhyukṣya tilade 'vapadyasveti satilam akṣataṃ mūrdhnyādhāyaupāsanamaraṇyāṃ nirharati // (13) Par.?
Duration=0.020385980606079 secs.