Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): pākayajña

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12989
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sruvaṃ praṇītāsu praṇīya niṣṭapya darbhaiḥ saṃmṛjya sammārgān abhyukṣyāgnāvādhāya dakṣiṇaṃ jānvācyāmedhyaṃ cet kiṃcid ājye 'vapadyeta ghuṇastryambukā makṣikā pipīlikety ā pañcabhya uddhṛtyābhyukṣyotpūya juhuyāt // (1) Par.?
sruva
ac.s.m.
praṇī,
Abs., indecl.
niṣṭap,
Abs., indecl.
darbha
i.p.m.
sammṛj,
Abs., indecl.
sammārga
ac.p.m.
abhyukṣ
Abs., indecl.
∞ agni
l.s.m.
∞ ādhā,
Abs., indecl.
jānu
ac.s.n.
∞ āñc
Abs., indecl.
∞ amedhya
n.s.n.
ced
indecl.
kaścit
n.s.n.
ājya
l.s.n.
avapad
3. sg., Pre. opt.
ghuṇa
n.s.m.
∞ tryambakā
n.s.f.
pipīlikā
n.s.f.
∞ iti
indecl.
ā
indecl.
pañcan
ab.p.m.
uddhṛ
Abs., indecl.
∞ abhyukṣ
Abs., indecl.
∞ utpū
Abs., indecl.
hu
3. sg., Pre. opt.
root
paridhīn paridadhāti madhyamaṃ sthavīyasaṃ paścād dīrghaṃ madhyamaṃ dakṣiṇataḥ kanīyasam uttarataḥ saṃspṛṣṭān // (2) Par.?
paridhi
ac.p.m.
paridhā
3. sg., Pre. ind.
root
madhyama
ac.s.m.
sthavīyas
ac.s.m.
paścāt
indecl.
dīrgha
ac.s.m.
madhyama
ac.s.m.
kanīyas
ac.s.m.
uttaratas
indecl.
saṃspṛś
PPP, ac.p.m.
dakṣiṇato 'gner apāṃ kośaṃ ninayatyadite 'numanyasveti // (3) Par.?
agni
ab.s.m.
ap
g.p.f.
kośa
ac.s.m.
ninī
3. sg., Pre. ind.
root
→ paścāt (4.0) [conj]
→ uttaratas (5.1) [conj]
∞ aditi
v.s.f.
anuman
2. sg., Pre. imp.
∞ iti
indecl.
anumate 'numanyasveti paścāt // (4) Par.?
anumati
v.s.f.
anuman
2. sg., Pre. imp.
∞ iti
indecl.
paścāt
indecl.
← ninī (3.0) [conj]
sarasvate 'numanyasvetyuttarataḥ / (5.1) Par.?
sarasvant
d.s.m.
anuman
2. sg., Pre. imp.
∞ iti
indecl.
∞ uttaratas
indecl.
← ninī (3.0) [conj]
deva savitaḥ prasuveti triḥ pradakṣiṇam agniṃ pariṣiñcad deva savitaḥ prasuva yajñaṃ prasuva yajñapatiṃ bhagāya divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vācaṃ naḥ svadatviti sakṛd yajuṣā dvistūṣṇīm // (5.2) Par.?
deva
v.s.m.
savitṛ
v.s.m.
prasū
2. sg., Pre. imp.
∞ iti
indecl.
tris
indecl.
agni
ac.s.m.
pariṣic
Pre. ind., n.s.m.
← abhyādhā (6.1) [advcl]
deva
v.s.m.
savitṛ
v.s.m.
prasū
2. sg., Pre. imp.
yajña
ac.s.m.
prasū
2. sg., Pre. imp.
yajñapati
ac.s.m.
bhaga
d.s.m.
divya
n.s.m.
gandharva
n.s.m.
keta
comp.
∞ 
n.s.m.
keta
ac.s.m.
mad
g.p.a.

3. sg., Pre. imp.
vācaspati
n.s.m.
vāc
ac.s.f.
mad
g.p.a.
svad
3. sg., Pre. imp.
∞ iti
indecl.
sakṛt
indecl.
yajus
i.s.n.
dvis
indecl.
∞ tūṣṇīm
indecl.
athedhmam ādāya sruveṇājyaṃ gṛhītvābhighāryāgnāvabhyādadhātyayaṃ ta idhma ātmā jātavedas tena vardhasva cedhyasva cenddhi vardhaya cāsmān prajayā paśubhir brahmavarcasenānnādyena samedhaya svāheti / (6.1) Par.?
atha
indecl.
∞ idhma
ac.s.m.
ādā
Abs., indecl.
sruva
i.s.m.
∞ ājya
ac.s.n.
grah
Abs., indecl.
∞ abhighāray
Abs., indecl.
∞ agni
l.s.m.
∞ abhyādhā
3. sg., Pre. ind.
root
→ pariṣic (5.2) [advcl]
∞ idam
n.s.m.
tvad
g.s.a.
idhma
n.s.m.
ātman
n.s.m.
jātavedas.
v.s.m.
tad
i.s.m.
vṛdh
2. sg., Pre. imp.
ca
indecl.
∞ indh
2. sg., Imp. pass.
ca
indecl.
∞ indh.
2. sg., Pre. imp.
vardhay
2. sg., Pre. imp.
ca
indecl.
∞ mad
ac.p.m.
prajā
i.s.f.
paśu
i.p.m.
∞ annādya
i.s.n.
samedhay
2. sg., Pre. imp.
svāhā
indecl.
∞ iti.
indecl.
manasāghārau juhoti saṃtatam akṣṇayā prajāpataye svāhetyuttaraṃ paridhisandhim anvavahṛtya sruvam indrāya svāheti dakṣiṇaṃ paridhisandhim anvavahṛtya // (6.2) Par.?
manas
i.s.n.
∞ āghāra
ac.d.m.
hu
3. sg., Pre. ind.
root
saṃtata
ac.s.n.
prajāpati
d.s.m.
svāhā
indecl.
∞ iti
indecl.
∞ uttara
ac.s.m.
paridhi
comp.
∞ saṃdhi
ac.s.m.
anvavahṛ
Abs., indecl.
sruva
ac.s.m.
indra
d.s.m.
svāhā
indecl.
∞ iti
indecl.
paridhi
comp.
∞ saṃdhi
ac.s.m.
anvavahṛ
Abs., indecl.
āghārau hutvājyabhāgau juhotyagnaye svāhetyuttarataḥ somāya svāheti dakṣiṇatas tāvantareṇāhutiloko bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhā bhūr bhuvaḥ svaḥ svāheti // (7) Par.?
āghāra
ac.d.m.
hu
Abs., indecl.
∞ ājya
comp.
∞ bhāga
ac.d.m.
hu
3. sg., Pre. ind.
root
∞ agni
d.s.m.
svāhā
indecl.
∞ iti
indecl.
∞ uttaratas
indecl.
soma
d.s.m.
svāhā
indecl.
∞ iti
indecl.
tad
ac.d.m.
root
∞ antareṇa
indecl.
∞ āhuti
comp.
∞ loka.
n.s.m.
bhū
n.s.f.
svāhā
indecl.
bhū
n.p.f.
svāhā
indecl.
svar
indecl.
svāhā
indecl.
bhū
n.s.f.
bhū
n.p.f.
svar
indecl.
svāhā
indecl.
∞ iti
indecl.
agnaye 'gnīṣomābhyām iti paurṇamāsyām // (8) Par.?
agni
d.s.m.
iti
indecl.
paurṇamāsī
l.s.f.
root
agnaya indrāgnibhyām ityamāvāsyāyām // (9) Par.?
agni
d.s.m.
indra
comp.
∞ agni
d.d.m.
iti
indecl.
∞ amāvāsyā
l.s.f.
root
uttarapūrvām āhutiṃ juhoty anabhijuhvad āhutyāhutiṃ pratyak sauviṣṭakṛtasthānāt // (10) Par.?
āhuti
ac.s.f.
hu
3. sg., Pre. ind.
root
an
indecl.
∞ abhihu
Pre. ind., n.s.m.
āhuti
comp.
∞ āhuti
ac.s.f.
pratyañc
ac.s.n.
∞ sthāna.
ab.s.n.
nityo 'gniḥ purastāt sviṣṭakṛd ante 'nyatra vapāhomājyahomābhyām // (11) Par.?
nitya
n.s.m.
agni
n.s.m.
purastāt
indecl.
root
anta
l.s.m.
anyatra
indecl.
vapā
comp.
∞ homa
comp.
∞ ājya
comp.
∞ homa
ab.d.m.
na sviṣṭakṛtaṃ pratyabhighārayati // (12) Par.?
na
indecl.
pratyabhighāray
3. sg., Pre. ind.
root
sruve sakṛd ājyam upastṛṇāti dvir haviṣo 'vadyati sakṛd ājyenābhighārya pratyabhighārayatyaṅguṣṭhenāṅgulibhyāṃ ca māṃsasaṃhitābhyām // (13) Par.?
sruva
l.s.m.
sakṛt
indecl.
ājya
ac.s.n.
upastṛ
3. sg., Pre. ind.
root
dvis
indecl.
havis
ab.s.n.
avado
3. sg., Pre. ind.
sakṛt
indecl.
ājya
i.s.n.
∞ abhighāray
Abs., indecl.
pratyabhighāray
3. sg., Pre. ind.
∞ aṅguṣṭha
i.s.m.
∞ aṅguli
i.d.f.
ca
indecl.
∞ saṃdhā
PPP, i.d.f.
dvir haviṣo 'vadyati dvir ājyenābhighārya pratyabhighārayati jāmadagnyānāṃ taddhi pañcāvattaṃ bhavatyaṅgulyā tṛṇakūrcena vā // (14) Par.?
dvis
indecl.
havis
ab.s.n.
avado
3. sg., Pre. ind.
root
dvis
indecl.
ājya
i.s.n.
∞ abhighāray
Abs., indecl.
pratyabhighāray
3. sg., Pre. ind.
tad
n.s.n.
∞ hi
indecl.
pañcāvatta
n.s.n.
root
bhū
3. sg., Pre. ind.
∞ aṅguli
i.s.f.
∞ kūrca
i.s.m.

indecl.
eṣā homāvṛt sarvatra // (15) Par.?
etad
n.s.f.
homa
comp.
∞ āvṛt
n.s.f.
root
sarvatra.
indecl.
Duration=0.054545164108276 secs.