Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): upanayana, initiation

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14671
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prāṇāya tvācāryāya paridadāmi kuberāya tvā mahārājāya paridadāmi takṣakāya tvā vaiśāleyāya paridadāmy agnaye tvā paridadāmi vāyave tvā paridadāmi sūryāya tvā paridadāmi prajāpataye tvā paridadāmi prajāpata imaṃ gopāyāmum iti paridāyāthāsya dakṣiṇam aṃsaṃ prati bāhum anvavahṛtya nābhideśam abhimṛśati / (1.1) Par.?
yuvā suvāsāḥ parivīta āgāt sa u śreyān bhavati jāyamānaḥ / (1.2) Par.?
taṃ dhīrāsaḥ kavaya unnayanti svādhiyo manasā devayanta iti // (1.3) Par.?
athāsya dakṣiṇaṃ karṇam ājapati bhūstvayi dadhāmi bhuvastvayi dadhāmīty uttaram // (2) Par.?
suvastvayi dadhāmīti dakṣiṇam // (3) Par.?
api vottarameva dviḥ sakṛd eva dakṣiṇam // (4) Par.?
athainam aśmānam āsthāpayaty ātiṣṭhemam aśmānam aśmeva tvaṃ sthiro bhava pramṛṇīhi durasyūn sahasva pṛtanyata iti // (5) Par.?
tataḥ samidham ādhāpayaty agnaye samidham āhāriṣaṃ bṛhate jātavedase yathā tvam agne samidhā samidhyasa evaṃ māmāyuṣā varcasā sanyā medhayā prajayā paśubhir brahmavarcasenānnādyena samedhaya svāheti // (6) Par.?
ekām ādadhāti // (7) Par.?
tisra eke // (8) Par.?
saptaike // (9) Par.?
pradakṣiṇam agniṃ parikramya dakṣiṇata udagāvṛtyopaviśyopasaṃgṛhya pṛcchati // (10) Par.?
Duration=0.026628017425537 secs.