Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): vrata

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15851
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
hutānukṛtir upākarma // (1.1) Par.?
śrāvaṇyāṃ paurṇamāsyāṃ kriyetāpi vā āṣāḍhyām // (2.1) Par.?
samanvārabdheṣv antevāsiṣu // (3.1) Par.?
atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā catasraḥ pradhānāhutīr juhoti / (4.1) Par.?
yājñikībhyo devatābhyaḥ svāhā / (4.2) Par.?
sāṃhitībhyo devatābhyaḥ svāhā / (4.3) Par.?
vāruṇībhyo devatābhyaḥ svāhā / (4.4) Par.?
sarvābhyo devatābhyaḥ svāhā iti // (4.5) Par.?
atha kāṇḍaṛṣīn juhoti / (5.1) Par.?
prajāpataye kāṇḍaṛṣaye svāhā / (5.2) Par.?
somāya kāṇḍaṛṣaye svāhā / (5.3) Par.?
agnaye kāṇḍaṛṣaye svāhā / (5.4) Par.?
viśvebhyo devebhyaḥ kāṇḍaṛṣibhyaḥ svāhā / (5.5) Par.?
svayambhuve kāṇḍaṛṣaye svāhā iti // (5.6) Par.?
atha sadasaspatiṃ juhoti / (6.1) Par.?
sadasaspatim adbhutaṃ priyam indrasya kāmyam / (6.2) Par.?
saniṃ medhām ayāsiṣaṃ svāhā iti // (6.3) Par.?
atha sāvitrīṃ juhoti tat savitur vareṇyam ity etām // (7.1) Par.?
atha vedāhutīr juhoti / (8.1) Par.?
ṛgvedāya svāhā / (8.2) Par.?
yajurvedāya svāhā / (8.3) Par.?
sāmavedāya svāhā / (8.4) Par.?
atharvavedāya svāhā / (8.5) Par.?
atharvāṅgirobhyaḥ svāhā / (8.6) Par.?
itihāsapurāṇebhyaḥ svāhā / (8.7) Par.?
sarpadevajanebhyaḥ svāhā / (8.8) Par.?
sarvabhūtebhyaḥ svāhā iti // (8.9) Par.?
trīn ādito 'nuvākān adhīyīran vā sarvān // (9.1) Par.?
jayaprabhṛti siddham ā dhenuvarapradānāt // (10.1) Par.?
atha brāhmaṇān tarpayaty apūpair dhānābhiḥ saktubhir odaneneti yady u vaitebhyo bhavati // (11.1) Par.?
ṛṣayaś chandāṃsy ācāryā vedā yajñāś ca prīyantām iti vācayitvā // (12.1) Par.?
tryaham ekāhaṃ vā nādhīyīran // (13.1) Par.?
māsaṃ pradoṣe nādhīyīran // (14.1) Par.?
nityaṃ caiva bhuktvordhvam // (15.1) Par.?
madhyarātrāt stanite sapradoṣam ahar anadhyāyaḥ / (16.1) Par.?
astamite codayād vidyuti ca svapnāntam // (16.2) Par.?
evam eva kāṇḍopākaraṇakāṇḍasamāpanābhyām // (17.1) Par.?
sa ekaḥ kāṇḍaṛṣiḥ // (18.1) Par.?
tasya caivaikasya kāṇḍasyādyo 'nuvākaḥ // (19.1) Par.?
tasya caivaikasya kāṇḍasyaitad ahar anadhyāyaḥ // (20.1) Par.?
evaṃ kāṇḍavisarge / (21.1) Par.?
etāvad eva nānā nātrānuvākaḥ / (21.2) Par.?
pauroḍāśikaṃ yājamānaṃ hotāro hautraṃ paitṛmedha iti sabrāhmaṇāni sānubrāhmaṇāni prājāpatyāni // (21.3) Par.?
ādhvaryavaṃ grahā dākṣiṇāni samiṣṭayajūṃṣy avabhṛthayajūṃṣi vājapeyaḥ śukriyāṇi savā iti sabrāhmaṇāni sānubrāhmaṇāni saumyāni // (22.1) Par.?
agnyādheyam agnihotram agnyupasthānam agnicayanaṃ sāvitraṃ nāciketaṃ cāturhotrīyaṃ vaiśvasṛjāruṇā iti sabrāhmaṇāni sānubrāhmaṇāny āgneyāni // (23.1) Par.?
rājasūyaḥ paśubandhaḥ iṣṭayo nakṣatreṣṭayo divaśyenayo 'pāghāḥ sātrāyaṇam upahomāḥ kaukilīsūktāny aupānuvākyaṃ yājyāśvamedhaḥ puruṣamedhaḥ sautrāmaṇy acchidrāṇi paśuhautram upaniṣada iti sabrāhmaṇāni sānubrāhmaṇāni vaiśvadevāni // (24.1) Par.?
svāyambhuvaṃ kāṇḍaṃ kāṭhake paṭhito vidhiḥ svayambhūś cātra daivataṃ sarvabhūtapatiḥ śucir iti // (25.1) Par.?
atha kārīrīvrataṃ catūrātram akṣāralavaṇaṃ bhūmau bhuñjīta paśuvat // (26.1) Par.?
evam eva kārāvratam // (27.1) Par.?
sāvitrībhyaḥ prabhṛtyūrdhvam oṣadhyanuvākān adhīyīran nātra bhūmau bhuñjīta na paśuvaditi // (28.1) Par.?
Duration=0.15886282920837 secs.