Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): śrāddha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8493
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aurva uvāca / (1.1) Par.?
haviṣyamatsyamāṃsaistu śaśasya śakunasya ca / (1.2) Par.?
saukaracchāgalaiṇeyarauravairgavayena ca // (1.3) Par.?
aurabhragavyaiśca tathā māsavṛddhyā pitāmahāḥ / (2.1) Par.?
prayānti tṛptiṃ māṃsaistu nityaṃ vārdhrīṇasāmiṣaiḥ // (2.2) Par.?
khaḍgamāṃsamatīvātra kālaśākaṃ tathā madhu / (3.1) Par.?
śastāni karmaṇyatyantatṛptidāni nareśvara // (3.2) Par.?
gayāmupetya yaḥ śrāddhaṃ karoti pṛthivīpate / (4.1) Par.?
saphalaṃ tasya tajjanma jāyate pitṛtuṣṭidam // (4.2) Par.?
prasātikāḥ sanīvārāḥ śyāmākā dvividhāstathā / (5.1) Par.?
vanyauṣadhīpradhānāstu śrāddhārhāḥ puruṣarṣabha // (5.2) Par.?
yavāḥ priyaṃgavo mudgā godhūmā vrīhayastilāḥ / (6.1) Par.?
niṣpāvāḥ kovidārāśca sarṣapāścātra śobhanāḥ // (6.2) Par.?
akṛtāgrayaṇaṃ yacca dhānyajātaṃ nareśvara / (7.1) Par.?
rājamāṣān aṇūṃścaiva masūrāṃśca vivarjayet // (7.2) Par.?
alābuṃ gṛñjanaṃ caiva palāṇḍuṃ piṇḍamūlakam / (8.1) Par.?
gandhārakaṃ karambhāṇi lavaṇānyauṣarāṇi ca // (8.2) Par.?
āraktāścaiva niryāsāḥ pratyakṣalavaṇāni ca / (9.1) Par.?
varjyānyetāni vai śrāddhe yacca vācā na śasyate // (9.2) Par.?
naktāhṛtamanutsṛṣṭaṃ tṛpyate na ca yatra gauḥ / (10.1) Par.?
durgandhi phenilaṃ cāmbu śrāddhayogyaṃ na pārthiva // (10.2) Par.?
kṣīramekaśaphānāṃ yadauṣṭramāvikameva ca / (11.1) Par.?
mārgaṃ ca māhiṣaṃ caiva varjayecchrāddhakarmaṇi // (11.2) Par.?
ṣaṇḍāpaviddhacaṇḍālapāṣaṇḍyunmattarogibhiḥ / (12.1) Par.?
kṛkavākuśca nagnaiśca vānaragrāmasūkaraiḥ // (12.2) Par.?
udakyāsūtikāśaucimṛtahāraiśca vīkṣite / (13.1) Par.?
śrāddhe surā na pitaro bhuñjate puruṣarṣabha // (13.2) Par.?
tasmātpariśrite kuryācchrāddhaṃ śraddhāsamanvitaḥ / (14.1) Par.?
urvyāṃ ca tilavikṣepādyātudhānānnivārayet // (14.2) Par.?
na pūti naivopapannaṃ keśakīṭādibhirnṛpa / (15.1) Par.?
na caivābhiṣavairmiśramannaṃ paryuṣitaṃ tathā // (15.2) Par.?
śraddhāsamanvitairdattaṃ pitṛbhyo nāmagotrataḥ / (16.1) Par.?
yadāhārāstu te jātāstadāhāratvameti tat // (16.2) Par.?
śrūyante cāpi pitṛbhirgītā gāthā mahīpate / (17.1) Par.?
ikṣvākormanuputrasya kalāpopavane purā // (17.2) Par.?
api naste bhaviṣyanti kule sanmārgaśīlinaḥ / (18.1) Par.?
gayāmupetya ye piṇḍāndāsyantyasmākamādarāt // (18.2) Par.?
api naḥ sa kule jāyādyo no dadyāttrayodaśīm / (19.1) Par.?
pāyasaṃ madhusarpibhyāṃ varṣāsu ca maghāsu ca // (19.2) Par.?
gaurīṃ vāpyudvahetkanyāṃ nīlaṃ vā vṛṣamutsṛjet / (20.1) Par.?
yajeta vāśvamedhena vidhivaddakṣiṇāvatā // (20.2) Par.?
Duration=0.072478055953979 secs.