Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Shivaism, Śiva, Shivaite Tantrism, worship

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8241
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
hariruvāca / (1.1) Par.?
pavitrāropaṇaṃ vakṣye śivasyāśivanāśanam / (1.2) Par.?
ācāryaḥ sādhakaḥ kuryātputrakaḥ samayī hara // (1.3) Par.?
saṃvatsarakṛtāṃ pūjāṃ vighneśo harate 'nyathā / (2.1) Par.?
āṣāḍhe śrāvaṇe māghe kuryādbhādrapade 'pi vā // (2.2) Par.?
sauvarṇaraupyatāmraṃ ca sūtraṃ kārpāsikaṃ kramāt / (3.1) Par.?
jñeyaṃ kujādau saṃgrāhyaṃ kanyayā kartitaṃ ca yat // (3.2) Par.?
triguṇaṃ triguṇīkṛtya tataḥ kuryātpavitrakam / (4.1) Par.?
granthayo vāmadevena satyena kṣālayecchiva // (4.2) Par.?
aghoreṇa tu saṃśodhya baddhastatpuruṣādbhavet / (5.1) Par.?
dhūpayedīśamantreṇa tantudevā iti smṛtāḥ // (5.2) Par.?
oṃkāraścandramā vahnir brahmā nāgaḥ śikhidhvajaḥ / (6.1) Par.?
ravirviṣṇuḥ śivaḥ proktaḥ kramāttantuṣu devatāḥ // (6.2) Par.?
aṣṭottaraśataṃ kuryātpañcāśatpañcaviṃśatim / (7.1) Par.?
rudro 'ttamādi vijñeyaṃ mānaṃ ca granthayo daśa // (7.2) Par.?
caturaṅgulāntarāḥ syurgranthināmāni ca kramāt / (8.1) Par.?
prakṛtiḥ pauruṣī vīrā caturthī cāparājitā // (8.2) Par.?
jayā ca vijayā rudrā ajitā ca sadāśivā / (9.1) Par.?
manonmanī sarvamukhī dvyaṅgulāṅgulato 'thavā // (9.2) Par.?
rañjayetkuṅkumādyaistu kuryādrandhaiḥ pavitrakam / (10.1) Par.?
saptamyāṃ vā trayodaśyāṃ śuklapakṣe tathetare // (10.2) Par.?
kṣīrādibhiśca saṃsnāpya liṅgaṃ gandhādibhiryajet / (11.1) Par.?
dadyādrandhapavitraṃ tu ātmane brahmaṇe hara // (11.2) Par.?
puṣpaṃ gandhayutaṃ dadyānmūleneśānagocare / (12.1) Par.?
pūrve ca daṇḍakāṣṭhaṃ tu uttare cāmalakīphalam // (12.2) Par.?
mṛttikāṃ paścime dadyāddakṣiṇe bhasmabhūtayaḥ / (13.1) Par.?
nairṛte hyaguruṃ dadyācchikhāmantreṇa mantravit // (13.2) Par.?
vāyavyāṃ sarṣapaṃ dadyātkavacena vṛṣadhvaja / (14.1) Par.?
gṛhaṃ saṃveṣṭya sūtreṇa dadyādrandhapavitrakam // (14.2) Par.?
homaṃ kṛtvā gneya dattvā dadyādbhūtabaliṃ tathā / (15.1) Par.?
āmantrito 'si deveśa gaṇaiḥ sārdhaṃ maheśvara // (15.2) Par.?
prātastvāṃ pūjayiṣyāmi atra saṃnihito bhava / (16.1) Par.?
nimantryānena tiṣṭhettu kurvan gītādikaṃ niśi // (16.2) Par.?
mantritāni pavitrāṇi sthāpayeddevapārśvataḥ / (17.1) Par.?
snātvādityaṃ caturdaśyāṃ prāgrudraṃ ca prapūjayet // (17.2) Par.?
lalāṭasthaṃ viśvarūpaṃ dhyātvātmānaṃ prapūjayet / (18.1) Par.?
astreṇa prokṣitānyevaṃ hṛdayenārcitānyatha // (18.2) Par.?
saṃhitāmantritānyeva dhūpitāni samarpayet / (19.1) Par.?
śivatattvātmakaṃ cādau vidyātattvātmakaṃ tataḥ // (19.2) Par.?
ātmatattvātmakaṃ paścāddevakākhyaṃ tato 'rcayet / (20.1) Par.?
oṃ hauṃ hauṃ śivatattvāya namaḥ / (20.2) Par.?
oṃ hīṃ vidyātattvāya namaḥ // (20.3) Par.?
oṃ hāṃ ātmatattvāya namaḥ / (21.1) Par.?
oṃ hāṃ hīṃ hūṃ kṣaiṃ sarvatattvāya namaḥ / (21.2) Par.?
kālātmanā tvayā deva yaddṛṣṭaṃ māmake vidhau // (21.3) Par.?
kṛtaṃ kliṣṭaṃ samutsṛṣṭaṃ hutaṃ guptaṃ ca yatkṛtam / (22.1) Par.?
sarvātmanātmanā śambho pavitreṇa tvadicchayā // (22.2) Par.?
pūraya pūraya makhavrataṃ tanniyameśvarāya sarvatattvātmakāya sarvakāraṇapālitāya oṃ hāṃ hīṃ hūṃ haiṃ hauṃ śivāya namaḥ // (23.1) Par.?
pūrvairanena yo dadyātpavitrāṇāṃ catuṣṭayam / (24.1) Par.?
dattvā vahneḥ pavitraṃ ca gurave dakṣiṇāṃ diśet // (24.2) Par.?
baliṃ dattvā dvijān bhojya caṇḍaṃ prācyai visarjayet // (25.1) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śivapavitrāropaṇaṃ nāma dvicatvāriṃśo 'dhyāyaḥ // (26.1) Par.?
Duration=0.10676312446594 secs.