Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnicayana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16308
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yā āgneyīr gāyatrīr mūrdhanvatīs tābhis tisṛbhis tisraḥ pūrvārdha upadadhāti // (1) Par.?
atha triṣṭubbhir atha jagatībhir athānuṣṭubbhir atha paṅktibhir atha yat kiñcāgneyaṃ chandaḥ // (2) Par.?
tisra ekena chandasā // (3) Par.?
tisra ekena // (4) Par.?
sarvam agnim anūpadadhāti // (5) Par.?
etāṃ ha vai yajñasenaś caitraś citiṃ vidāṃcakāra // (6) Par.?
tayā ha vai sa ānardha // (7) Par.?
ṛdhnoti ya evaṃ vidvān etā upadhatte // (8) Par.?
paśavo vai chandāṃsi // (9) Par.?
vāmaṃ devānām // (10) Par.?
paśūn eva vāmaṃ bhrātṛvyasya vṛṅkte // (11) Par.?
ātmā vā āhavanīyaḥ // (12) Par.?
bhrātṛvyo dhiṣṇyaḥ // (13) Par.?
yad gārhapatya upadadhyād bhrātṛvye vāmaṃ paśūn dadhyāt // (14) Par.?
āhavanīya upadadhāti // (15) Par.?
ātmann eva vāmaṃ paśūn dhatte // (16) Par.?
saiṣottaravedir nāma citiḥ // (17) Par.?
tasmād etā uttamāyāṃ cityām upadhīyante // (18) Par.?
uttamas samānānāṃ bhavati ya evaṃ vidvān etā upadhatte // (19) Par.?
paśur vā agniḥ // (20) Par.?
agnimukhān prajāpatiḥ paśūn asṛjata // (21) Par.?
yat pañca citayaḥ tasmāt pāṅktāḥ paśava ucyante // (22) Par.?
yat tisraḥ trivṛddhy agniḥ // (23) Par.?
yad dve dvipād yajamānaḥ pratiṣṭhityai // (24) Par.?
dvyakṣaraṃ loma // (25) Par.?
dvyakṣaraṃ carma // (26) Par.?
dvyakṣaraṃ māṃsam // (27) Par.?
dvyakṣaram asthi // (28) Par.?
dvyakṣaro majjā // (29) Par.?
tad daśa // (30) Par.?
daśākṣarā virāṭ // (31) Par.?
tasmād vairājāḥ paśava ucyante // (32) Par.?
yo jānudaghnas sa gāyatracit // (33) Par.?
yo nābhidaghnas sa triṣṭupcit // (34) Par.?
yaḥ puruṣamātras sa jagaccit // (35) Par.?
śyenacitaṃ pakṣiṇaṃ cinvīta svargakāmaḥ // (36) Par.?
śyeno vai vayasāṃ kṣepiṣṭhaḥ svargasya lokasya samaṣṭyai // (37) Par.?
alajacitaṃ pakṣiṇaṃ catussītaṃ cinvīta pratiṣṭhākāmaḥ // (38) Par.?
catasro diśaḥ // (39) Par.?
dikṣv eva pratitiṣṭhati // (40) Par.?
kaṅkacitaṃ śīrṣaṇvantaṃ cinvīta yaḥ kāmayeta saśīrṣāmuṣmiṃl loke syām iti // (41) Par.?
saśīrṣaivāmuṣmiṃl loke bhavati // (42) Par.?
praugacitaṃ cinvīta yadi manyeta pūrvo mātikrānto bhrātṛvya iti // (43) Par.?
praugacitā vai devā asurān prāṇudanta ya enān pūrve 'tikrāntā āsan // (44) Par.?
ya evainaṃ pūrvo 'tikrānto bhrātṛvyas taṃ tena praṇudate // (45) Par.?
ubhayataḥpraugaṃ cinvīta yadi manyeta paścān me bhrātṛvya iti // (46) Par.?
ya evāsya paścād bhrātṛvyas taṃ tenāpanudate // (47) Par.?
pra śreyāṃsaṃ bhrātṛvyaṃ nudate // (48) Par.?
prati pāpīyāṃsaṃ nudate // (49) Par.?
rathacakracitaṃ cinvītābhicaran // (50) Par.?
rathacakracitaṃ ha sma vai devā asurebhyo vajram iyadbhyas tvety abhyavasṛjanti // (51) Par.?
vajram eva bhrātṛvyāya praharati // (52) Par.?
stṛṇuta enam // (53) Par.?
samūhyaṃ cinvīta paśukāmaḥ // (54) Par.?
paśavo vai purīṣam // (55) Par.?
paśūn evāsmai samūhati // (56) Par.?
sarvata uttaravediṃ nivapati // (57) Par.?
paśavo vā uttaravediḥ // (58) Par.?
paśūn evāvarunddhe // (59) Par.?
paricāyyaṃ cinvīta sajātakāmaḥ // (60) Par.?
parīva vai sajātā viśanti // (61) Par.?
sajātair evainaṃ paricinoti // (62) Par.?
droṇacitaṃ cinvītānnakāmaḥ // (63) Par.?
pātreṇa vā annam adyate // (64) Par.?
tenaiva mukhenānnam atti // (65) Par.?
śmaśānacitaṃ cinvīta yaḥ kāmayeta pitṛloka ṛdhnuyām iti // (66) Par.?
śmaśānacitā vai yamo 'muṣmiṃl loka ārdhnot // (67) Par.?
pitṛloka evardhnoti // (68) Par.?
gāyatracitaṃ pakṣiṇaṃ cinvīta svargakāmaḥ // (69) Par.?
agnir vai tat pakṣī bhūtvā svargaṃ lokam apatat // (70) Par.?
yad āhur gāyatrī pakṣiṇī bhūtvā svargaṃ lokam apatad iti svargasya lokasya samaṣṭyai // (71) Par.?
anye 'gnaya ūrdhvāś cīyante nyañco 'nye // (72) Par.?
ya ūrdhvāś cīyante te 'muṣmai lokāya ye nyañcas te 'smai // (73) Par.?
yad ūrdhvas tiṣṭhan hiraṇyaśalkaiḥ prokṣati tenaivainam ūrdhvaṃ cinute svargasya lokasya samaṣṭyai // (74) Par.?
Duration=0.12629508972168 secs.