Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15675
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
paśūn me śaṃsya pāhīty āhavanīyaṃ prajāṃ me narya pāhīti gārhapatyam annaṃ me budhya pāhīti dakṣiṇāgniṃ saprathaḥ sabhāṃ me pāhīti sabhyam ahirbudhnya mantraṃ me pāhīty āvasathyam // (1.1) Par.?
āhavanīye nānāvṛkṣīyāḥ samidha ādadhāti tāṃ savitur vareṇyasyeti śamīmayīṃ vidhema ta iti vaikaṅkatīṃ preddho agna ity audumbarīm // (2.1) Par.?
yā te agne pavamānā paśuṣu priyā tanūr yā pṛthivyāṃ yāgnau yā rathantare yā gāyatre chandasīdaṃ te tām avarunddhe tasyai te svāhā / (3.1) Par.?
yā te agne pāvakāpsu priyā tanūr yāntarikṣe yā vāte yā vāmadevye yā traiṣṭubhe chandasīdaṃ te tām avarunddhe tasyai te svāhā / (3.2) Par.?
yā te agne sūrye śuciḥ priyā tanūr yā divi yā bṛhati yā stanayitnau yā jāgate chandasīdaṃ te tām avarunddhe tasyai te svāheti tisra āhutīḥ // (3.3) Par.?
samudrād ūrmir iti tisṛbhis tisraḥ śamīmayīr ghṛtāktāḥ samidha ādadhāti // (4.1) Par.?
ye agnayaḥ samanasa ity audumbarīm anaktām // (5.1) Par.?
kṣuc ca sediś ca snihitiś ca sadānvā cānāmatiś cānāhutiś ca nirṛtir etās te agne tanvo vartimatīs tās taṃ gacchantu yaṃ dviṣma iti dveṣyaṃ manasā dhyāyan yajamāno japati // (6.1) Par.?
caturgṛhītam ājyaṃ pūrṇāhutim agreṇāhavanīyaṃ gatvodaṅṅ āvṛtya sapta te agna iti juhoti // (7.1) Par.?
hutāyāṃ dhenuṃ dadāti // (8.1) Par.?
ye agnayo diva iti dvitīyām // (9.1) Par.?
pratiparītya saṃrāṭ ca svarāṭ ceti paryāyair āhavanīyam upasthāyāgneyam aṣṭākapālaṃ nirvapati // (10.1) Par.?
upasanne haviṣy aprokṣite niṣasāda dhṛtavrata iti samūhyākṣān hiraṇyaṃ nidhāya madhyādhidevane rājanyasya juhuyāt // (11.1) Par.?
gām asya tad ahaḥ sabhāyāṃ vidīvyeyuḥ // (12.1) Par.?
tatra śatam akṣān yajamānāya prayacchati // (13.1) Par.?
tat kṛtaṃ vicinuyāt // (14.1) Par.?
ahiṃsantaḥ parūṃṣi viśaṃsyuḥ // (15.1) Par.?
tāṃ sabhāsadbhya upaharet // (16.1) Par.?
tayā yad annaṃ jayet tad brāhmaṇebhyo dadyāt // (17.1) Par.?
uto no 'hirbudhnya iti sabhāvasathyayor juhoti // (18.1) Par.?
pra nūnaṃ brahmaṇaspatir iti hiraṇyaṃ nidhāya madhye pariṣadaḥ // (19.1) Par.?
gharmaḥ śira iti gārhapatyam upatiṣṭhate 'rko jyotir iti dakṣiṇāgniṃ vātaḥ prāṇa ity āhavanīyam // (20.1) Par.?
aviṣaṃ naḥ pituṃ paceti sarvatrānuṣajet // (21.1) Par.?
kalpetāṃ dyāvāpṛthivī iti kᄆptisāmanasībhyāṃ vihāram // (22.1) Par.?
samāpyeṣṭim agnaye pavamānāyāṣṭākapālaṃ nirvapet // (23.1) Par.?
triṃśanmānaṃ hiraṇyaṃ dakṣiṇā // (24.1) Par.?
dvihaviṣaṃ dvitīyam agnaye pāvakāyāgnaye ca śucaye 'ṣṭākapālau // (25.1) Par.?
triṃśanmānaṃ pūrvasya dakṣiṇā catvāriṃśanmānam uttarasya // (26.1) Par.?
caturviṃśam uttamam // (27.1) Par.?
āgnāvaiṣṇavam ekādaśakapālaṃ nirvaped viṣṇave ca śipiviṣṭāya tryuddhau ghṛte carum adityai ghṛte carum agnīṣomīyam ekādaśakapālam // (28.1) Par.?
sadyo nirvaped dvādaśāhe saṃvatsare vā // (29.1) Par.?
somenāyakṣyamāṇasyottarāsāṃ tisṝṇāṃ vikalpaḥ // (30.1) Par.?
phalīkṛtānāṃ pūṣā va iti caravyāṃs taṇḍulān āvapati // (31.1) Par.?
dhruvam asīti prathamena kapālamantreṇa carum upadadhāti // (32.1) Par.?
mekṣaṇena dvitīyāṃ sviṣṭakṛtaḥ pañcāvadānasya caror avadyati // (33.1) Par.?
śaṃyvante 'greṇāhavanīyam ādityaṃ brahmaṇe parihareyuḥ // (34.1) Par.?
taṃ catvāra ṛtvija ārṣeyā dvau dvau saha prāśnanti // (35.1) Par.?
tebhyaḥ sāṇḍaṃ vatsataraṃ dadāti dhenuṃ ca // (36.1) Par.?
dvādaśarātram ajasreṣv agniṣv ājyenāgnihotraṃ juhuyāt // (37.1) Par.?
pūrvasmin parvaṇīṣṭipaśubandhānāṃ kālaḥ // (38.1) Par.?
paurṇamāsyārambhaṇau darśapūrṇamāsau // (39.1) Par.?
paurṇamāsyām ādadhānaḥ pūrvāṃ paurṇamāsīm agnyādheyāyopavased uttarām anvārambhaṇīyāyai paurṇamāsīṃ ca // (40.1) Par.?
upavasathe 'nvārambhaṇīyāyāḥ saptājyāhutīr juhoti / (41.1) Par.?
niveśanī saṃgamanī vasūnāṃ viśvā rūpāṇi vasūny āveśayantī / (41.2) Par.?
sahasrapoṣaṃ subhage rarāṇā sā na āgād varcasā saṃvidānā / (41.3) Par.?
iti / (41.4) Par.?
agnīṣomau prathamau vīryeṇa vasūn rudrān ādityān iha jinvatām / (41.5) Par.?
mādhyaṃ hi paurṇamāsyaṃ juṣeto brahmaṇā vṛddhau sukṛtena syātām / (41.6) Par.?
athāsmabhyaṃ sarvavīraṃ rayiṃ niyacchatam / (41.7) Par.?
iti pārvaṇau ca homau / (41.8) Par.?
yā sarasvatī veśayamanī yā sarasvatī veśabhagīneti caturhotrā ca manasā // (41.9) Par.?
āgnāvaiṣṇavam ekādaśakapālaṃ nirvaped agnaye ca bhagine 'ṣṭākapālaṃ yaḥ kāmayeta bhagy annādaḥ syāmiti // (42.1) Par.?
sarasvatyai caruḥ sarasvate dvādaśakapāla iti havīṃṣi // (43.1) Par.?
purastātsviṣṭakṛto jayair juhoti // (44.1) Par.?
ākūtāya svāhākūtaye svāheti dvādaśa paryāyāḥ // (45.1) Par.?
prajāpatiḥ prāyacchad iti trayodaśīm // (46.1) Par.?
agne baladeti caturdaśīṃ yaḥ kāmayeta citram asyāṃ janatāyāṃ syām iti // (47.1) Par.?
citram asyāṃ bhavati // (48.1) Par.?
mithunau gāvau dakṣiṇā // (49.1) Par.?
Duration=0.10110306739807 secs.