Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pṛthu and the Earth

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16136
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pṛthur uvāca / (1.1) Par.?
ekasyārthāya yo hanyād ātmano vā parasya vā / (1.2) Par.?
bahūn vai prāṇino loke bhavet tasyeha pātakam // (1.3) Par.?
sukham edhanti bahavo yasmiṃs tu nihate śubhe / (2.1) Par.?
tasmin hate nāsti bhadre pātakaṃ nopapātakam // (2.2) Par.?
so 'haṃ prajānimittaṃ tvāṃ haniṣyāmi vasuṃdhare / (3.1) Par.?
yadi me vacanaṃ nādya kariṣyasi jagaddhitam // (3.2) Par.?
tvāṃ nihatyādya bāṇena macchāsanaparāṅmukhīm / (4.1) Par.?
ātmānaṃ prathayitvāhaṃ prajā dhārayitā svayam // (4.2) Par.?
sā tvaṃ śāsanam āsthāya mama dharmabhṛtāṃ vare / (5.1) Par.?
saṃjīvaya prajāḥ sarvāḥ samarthā hy asi dhāraṇe // (5.2) Par.?
duhitṛtvaṃ ca me gaccha tata enam ahaṃ śaram / (6.1) Par.?
niyaccheyaṃ tvadvadhārtham udyataṃ ghoradarśanam // (6.2) Par.?
vasuṃdharovāca / (7.1) Par.?
sarvam etad ahaṃ vīra vidhāsyāmi na saṃśayaḥ / (7.2) Par.?
vatsaṃ tu mama taṃ paśya kṣareyaṃ yena vatsalā // (7.3) Par.?
samāṃ ca kuru sarvatra māṃ tvaṃ dharmabhṛtāṃ vara / (8.1) Par.?
yathā viṣyandamānaṃ me kṣīraṃ sarvatra bhāvayet // (8.2) Par.?
vaiśampāyana uvāca / (9.1) Par.?
tata utsārayāmāsa śilāḥ śatasahasraśaḥ / (9.2) Par.?
dhanuṣkoṭyā tadā vainyas tena śailā vivardhitāḥ // (9.3) Par.?
na hi pūrvavisarge vai viṣame pṛthivītale / (10.1) Par.?
pravibhāgaḥ purāṇāṃ vā grāmāṇāṃ vā tadābhavat // (10.2) Par.?
na sasyāni na gorakṣyaṃ na kṛṣir na vaṇikpathaḥ / (11.1) Par.?
vainyāt prabhṛti rājendra sarvasyaitasya saṃbhavaḥ // (11.2) Par.?
yatra yatra samaṃ tv asyā bhūmer āsīt tadānagha / (12.1) Par.?
tatra tatra prajāḥ sarvā nivāsaṃ samarocayan // (12.2) Par.?
āhāraḥ phalamūlāni prajānām abhavat tadā / (13.1) Par.?
kṛcchreṇa mahatā yukta ity evam anuśuśruma // (13.2) Par.?
saṃkalpayitvā vatsaṃ tu manuṃ svāyaṃbhuvaṃ prabhum / (14.1) Par.?
sve pāṇau puruṣavyāghra dudoha pṛthivīṃ tataḥ // (14.2) Par.?
sasyajātāni sarvāṇi pṛthur vainyaḥ pratāpavān / (15.1) Par.?
tenānnena prajās tāta vartante 'dyāpi nityaśaḥ // (15.2) Par.?
ṛṣibhiḥ śrūyate cāpi punar dugdhā vasuṃdharā / (16.1) Par.?
vatsaḥ somo 'bhavat teṣāṃ dogdhā cāṅgirasaḥ sutaḥ // (16.2) Par.?
bṛhaspatir mahātejāḥ pātraṃ chandāṃsi bhārata / (17.1) Par.?
kṣīram āsīd anupamaṃ tapo brahma ca śāśvatam // (17.2) Par.?
tataḥ punar devagaṇaiḥ puraṃdarapurogamaiḥ / (18.1) Par.?
kāñcanaṃ pātram ādāya dugdheyaṃ śrūyate mahī // (18.2) Par.?
vatsas tu maghavān āsīd dogdhā tu savitā vibhuḥ / (19.1) Par.?
kṣīram ūrjaskaraṃ caiva yena vartanti devatāḥ // (19.2) Par.?
pitṛbhiḥ śrūyate cāpi punar dugdhā vasuṃdharā / (20.1) Par.?
rājataṃ pātram ādāya svadhām amitavikramaiḥ // (20.2) Par.?
yamo vaivasvatas teṣām āsīd vatsaḥ pratāpavān / (21.1) Par.?
antakaś cābhavad dogdhā kālo lokaprakālanaḥ // (21.2) Par.?
nāgaiś ca śrūyate dugdhā vatsaṃ kṛtvā tu takṣakam / (22.1) Par.?
alābupātram ādāya viṣaṃ kṣīraṃ narottama // (22.2) Par.?
teṣām airāvato dogdhā dhṛtarāṣṭraḥ pratāpavān / (23.1) Par.?
nāgānāṃ bharataśreṣṭha sarpāṇāṃ ca mahīpate // (23.2) Par.?
tenaiva vartayanty ugrā mahākāyā mahābalāḥ / (24.1) Par.?
tadāhārās tadācārās tadvīryās tadapāśrayāḥ // (24.2) Par.?
asuraiḥ śrūyate cāpi punar dugdhā vasuṃdharā / (25.1) Par.?
āyasaṃ pātram ādāya māyāḥ śatrunibarhaṇīḥ // (25.2) Par.?
virocanas tu prāhrādir vatsas teṣām abhūt tadā / (26.1) Par.?
ṛtvig dvimūrdhā daityānāṃ madhur dogdhā mahābalaḥ // (26.2) Par.?
tayaite māyayādyāpi sarve māyāvino 'surāḥ / (27.1) Par.?
vartayanty amitaprajñās tad eṣām amitaṃ balam // (27.2) Par.?
yakṣaiś ca śrūyate rājan punar dugdhā vasuṃdharā / (28.1) Par.?
āmapātre mahārāja purāntardhānam akṣayam // (28.2) Par.?
vatsaṃ vaiśravaṇaṃ kṛtvā yakṣaiḥ puṇyajanais tathā / (29.1) Par.?
tena te vartayantīha paramarṣir uvāca ha // (29.2) Par.?
rākṣasaiś ca piśācaiś ca punar dugdhā vasuṃdharā / (30.1) Par.?
śāvaṃ kapālam ādāya prajā bhoktuṃ nararṣabha // (30.2) Par.?
dogdhā rajatanābhas tu teṣām āsīt kurūdvaha / (31.1) Par.?
vatsaḥ sumālī kauravya kṣīraṃ rudhiram eva ca // (31.2) Par.?
tena kṣīreṇa rakṣāṃsi yakṣāś caivāmaropamāḥ / (32.1) Par.?
vartayanti piśācāś ca bhūtasaṃghās tathaiva ca // (32.2) Par.?
padmapatre punar dugdhā gandharvaiḥ sāpsarogaṇaiḥ / (33.1) Par.?
vatsaṃ citrarathaṃ kṛtvā śucīn gandhān narottama // (33.2) Par.?
teṣāṃ ca surucis tv āsīd dogdhā bharatasattama / (34.1) Par.?
gandharvarājo 'tibalo mahātmā sūryasaṃnibhaḥ // (34.2) Par.?
śailaiś ca śrūyate dugdhā punar devī vasuṃdharā / (35.1) Par.?
oṣadhīr vai mūrtimatī ratnāni vividhāni ca // (35.2) Par.?
vatsas tu himavān āsīd dogdhā merur mahāgiriḥ / (36.1) Par.?
pātraṃ tu śailam evāsīt tena śailāḥ pratiṣṭhitāḥ // (36.2) Par.?
dugdheyaṃ vṛkṣavīrudbhiḥ śrūyate ca vasuṃdharā / (37.1) Par.?
pālāśaṃ pātram ādāya chinnadagdhaprarohaṇam // (37.2) Par.?
seyaṃ dhātrī vidhātrī ca pāvanī ca vasuṃdharā / (38.1) Par.?
carācarasya sarvasya pratiṣṭhā yonir eva ca / (38.2) Par.?
sarvakāmadughā dogdhrī sarvasasyaprarohiṇī // (38.3) Par.?
āsīd iyaṃ samudrāntā medinīti pariśrutā / (39.1) Par.?
madhukaiṭabhayoḥ kṛtsnā medasābhipariplutā // (39.2) Par.?
tato 'bhyupagamād rājñaḥ pṛthor vainyasya bhārata / (40.1) Par.?
duhitṛtvam anuprāptā devī pṛthvīti cocyate // (40.2) Par.?
pṛthunā pravibhaktā ca śodhitā ca vasuṃdharā / (41.1) Par.?
sasyākaravatī sphītā purapattanamālinī // (41.2) Par.?
evaṃprabhāvo vainyaḥ sa rājāsīd rājasattama / (42.1) Par.?
namasyaś caiva pūjyaś ca bhūtagrāmair na saṃśayaḥ // (42.2) Par.?
brāhmaṇaiś ca mahābhāgair vedavedāṅgapāragaiḥ / (43.1) Par.?
pṛthur eva namaskāryo vṛttidaḥ sa sanātanaḥ // (43.2) Par.?
pārthivaiś ca mahābhāgaiḥ pārthivatvam abhīpsubhiḥ / (44.1) Par.?
ādirājo namaskāryaḥ pṛthur vainyaḥ pratāpavān // (44.2) Par.?
yodhair api ca vikrāntaiḥ prāptukāmair jayaṃ yudhi / (45.1) Par.?
ādirājo namaskāryo yodhānāṃ prathamo nṛpaḥ // (45.2) Par.?
yo hi yoddhā raṇaṃ yāti kīrtayitvā pṛthuṃ nṛpam / (46.1) Par.?
sa ghorarūpān saṃgrāmān kṣemī tarati kīrtimān // (46.2) Par.?
vaiśyair api ca vittāḍhyair vaiśyavṛttim anuṣṭhitaiḥ / (47.1) Par.?
pṛthur eva namaskāryo vṛttidātā mahāyaśāḥ // (47.2) Par.?
tathaiva śūdraiḥ śucibhis trivarṇaparicāribhiḥ / (48.1) Par.?
pṛthur eva namaskāryaḥ śreyaḥ param abhīpsubhiḥ // (48.2) Par.?
ete vatsaviśeṣāś ca dogdhāraḥ kṣīram eva ca / (49.1) Par.?
pātrāṇi ca mayoktāni kiṃ bhūyo varṇayāmi te // (49.2) Par.?
Duration=0.16209101676941 secs.