Occurrences

Atharvaveda (Paippalāda)
Baudhāyanadharmasūtra
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Āpastambadharmasūtra
Ṛgveda
Arthaśāstra
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Śvetāśvataropaniṣad
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Bhāratamañjarī
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Skandapurāṇa
Ānandakanda
Śukasaptati
Śyainikaśāstra
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 1, 107, 3.2 ghoṣa id asya śrūyate na rūpaṃ tasmai vātāya haviṣā vidhema //
Baudhāyanadharmasūtra
BaudhDhS, 3, 1, 26.2 śrūyate dvividhaṃ śaucaṃ yacchiṣṭaiḥ paryupāsitam /
Jaiminīyabrāhmaṇa
JB, 2, 1, 9.0 sā hi dūrācchrūyate //
Kāṭhakasaṃhitā
KS, 10, 6, 39.0 pūtir vā eṣa śrūyate yaḥ pramītaś śrūyate //
KS, 10, 6, 39.0 pūtir vā eṣa śrūyate yaḥ pramītaś śrūyate //
Āpastambadharmasūtra
ĀpDhS, 1, 12, 2.1 tatra śrūyate /
ĀpDhS, 1, 12, 9.0 vidyāṃ praty anadhyāyaḥ śrūyate na karmayoge mantrāṇām //
ĀpDhS, 2, 13, 11.1 vivāhe duhitṛmate dānaṃ kāmyaṃ dharmārthaṃ śrūyate tasmād duhitṛmate 'dhirathaṃ śataṃ deyaṃ tan mithuyā kuryād iti /
ĀpDhS, 2, 14, 11.0 manuḥ putrebhyo dāyaṃ vyabhajad ity aviśeṣeṇa śrūyate //
ĀpDhS, 2, 14, 12.0 athāpi tasmājjyeṣṭhaṃ putraṃ dhanena niravasāyayantīty ekavacchrūyate //
ĀpDhS, 2, 23, 12.0 tataḥ param anantyaṃ phalaṃ svargyaśabdaṃ śrūyate //
Ṛgveda
ṚV, 10, 22, 1.1 kuha śruta indraḥ kasminn adya jane mitro na śrūyate /
Arthaśāstra
ArthaŚ, 1, 13, 3.1 sarvaguṇasampannaścāyaṃ rājā śrūyate na cāsya kaścid guṇo dṛśyate yaḥ paurajānapadān daṇḍakarābhyāṃ pīḍayati iti //
ArthaŚ, 1, 15, 3.2 śrūyate hi śukasārikābhir mantro bhinnaḥ śvabhir apyanyaiśca tiryagyonibhir iti //
Aṣṭasāhasrikā
ASāh, 2, 7.4 tathā hi nātra kiṃcitsūcyate nātra kiṃcit śrūyate //
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
Carakasaṃhitā
Ca, Indr., 12, 36.2 śrūyate 'maṅgalaṃ yasya nāsti tasya cikitsitam //
Lalitavistara
LalVis, 7, 33.5 viśuddhācca gaganatalānmeghaśabdaḥ śrūyate sma /
LalVis, 14, 4.6 teṣāṃ tathotkṣipyamāṇānāṃ nikṣipyamāṇānāṃ ca śabdo 'rdhayojane śrūyate sma mā khalu kumāro 'nabhijñāta evābhiniṣkramiṣyatīti /
Mahābhārata
MBh, 1, 1, 29.2 yasmiṃstacchrūyate satyaṃ jyotir brahma sanātanam //
MBh, 1, 1, 187.2 nātyantam evānuvṛttiḥ śrūyate putrarakṣaṇe //
MBh, 1, 1, 200.1 adhyātmaṃ śrūyate yacca pañcabhūtaguṇātmakam /
MBh, 1, 51, 12.3 śrūyate 'sya mahān nādo ruvato bhairavaṃ bhayāt //
MBh, 1, 103, 5.1 śrūyate yādavī kanyā anurūpā kulasya naḥ /
MBh, 1, 105, 7.22 śrūyate bhavataḥ sādhvī svasā mādrī yaśasvinī /
MBh, 1, 127, 13.2 śrūyate bhagavān devaḥ sarvaguhyamayo guhaḥ //
MBh, 1, 188, 14.1 śrūyate hi purāṇe 'pi jaṭilā nāma gautamī /
MBh, 1, 196, 17.1 śrūyate hi purā kaścid ambuvīca iti śrutaḥ /
MBh, 1, 215, 11.16 paurāṇaḥ śrūyate tāta rājā harihayopamaḥ /
MBh, 1, 217, 13.2 virāvaḥ śrūyate ha sma samudrasyeva mathyataḥ /
MBh, 2, 28, 17.3 śrūyate nigṛhīto vai purastāt pāradārikaḥ //
MBh, 2, 30, 49.2 aniśaṃ śrūyate smātra muditānāṃ mahātmanām //
MBh, 3, 9, 11.2 śrūyate tan mahārāja nāmṛtasyāpasarpati //
MBh, 3, 49, 22.1 tathaiva vedavacanaṃ śrūyate nityadā vibho /
MBh, 3, 79, 15.1 yasya sma dhanuṣo ghoṣaḥ śrūyate 'śaninisvanaḥ /
MBh, 3, 80, 110.2 prasūtir yatra viprāṇāṃ śrūyate bharatarṣabha //
MBh, 3, 86, 19.2 purāṇaḥ śrūyate ślokas taṃ nibodha yudhiṣṭhira //
MBh, 3, 121, 1.3 tarpitaḥ śrūyate rājan sa tṛpto madam abhyagāt //
MBh, 3, 132, 19.1 gacchāva yajñaṃ janakasya rājño bahvāścaryaḥ śrūyate tasya yajñaḥ /
MBh, 3, 155, 85.2 śrūyate bahudhā bhīma sarvabhūtamanoharaḥ //
MBh, 3, 156, 19.1 asya copari śailasya śrūyate parvasaṃdhiṣu /
MBh, 3, 156, 28.2 gītasāmasvanas tāta śrūyate gandhamādane //
MBh, 3, 199, 5.2 annādyabhūtā lokasya ityapi śrūyate śrutiḥ //
MBh, 3, 199, 9.1 agnayo māṃsakāmāś ca ityapi śrūyate śrutiḥ /
MBh, 3, 199, 12.1 amāṃsāśī bhavatyevam ityapi śrūyate śrutiḥ /
MBh, 3, 220, 26.2 hṛṣṭānāṃ tatra bhūtānāṃ śrūyate ninado mahān //
MBh, 3, 267, 10.2 śrūyate tumulaḥ śabdastatra tatra pradhāvatām //
MBh, 4, 1, 10.5 virāṭanagaraṃ cāpi śrūyate śatrukarśana /
MBh, 4, 15, 17.1 yeṣāṃ dundubhinirghoṣo jyāghoṣaḥ śrūyate 'niśam /
MBh, 4, 37, 12.2 mahādevo 'pi pārthena śrūyate yudhi toṣitaḥ //
MBh, 4, 42, 24.2 stanayitnośca nirghoṣaḥ śrūyate bahuśastathā //
MBh, 4, 53, 50.2 parvateṣviva vajrāṇāṃ śarāṇāṃ śrūyate svanaḥ //
MBh, 4, 63, 20.3 diṣṭyā te jīvitaḥ putraḥ śrūyate pārthivarṣabha //
MBh, 5, 8, 37.1 indreṇa śrūyate rājan sabhāryeṇa mahātmanā /
MBh, 5, 51, 8.2 ekāntavijayastveva śrūyate phalgunasya ha //
MBh, 5, 58, 26.1 yat tad virāṭanagare śrūyate mahad adbhutam /
MBh, 5, 59, 14.1 mahāmeghanibhaś cāpi nirghoṣaḥ śrūyate janaiḥ /
MBh, 5, 63, 15.1 yaccaiva tasminnagare śrūyate mahad adbhutam /
MBh, 5, 83, 3.1 adbhutaṃ mahad āścaryaṃ śrūyate kurunandana /
MBh, 5, 94, 15.1 śrūyate tau mahātmānau naranārāyaṇāvubhau /
MBh, 5, 100, 14.2 paurāṇī śrūyate loke gīyate yā manīṣibhiḥ //
MBh, 5, 107, 2.2 atroṣmapānāṃ devānāṃ nivāsaḥ śrūyate dvija //
MBh, 5, 108, 12.2 adṛśyasyāprameyasya śrūyate vipulo dhvaniḥ //
MBh, 5, 122, 53.1 tathā virāṭanagare śrūyate mahad adbhutam /
MBh, 5, 153, 4.1 śrūyate ca mahāprājña haihayān amitaujasaḥ /
MBh, 5, 178, 23.1 ayaṃ cāpi viśuddhātman purāṇe śrūyate vibho /
MBh, 6, 2, 33.1 anabhre ca mahāghoraṃ stanitaṃ śrūyate 'niśam /
MBh, 6, 13, 1.2 uttareṣu tu kauravya dvīpeṣu śrūyate kathā /
MBh, 6, 13, 40.1 parimaṇḍalo mahārāja svarbhānuḥ śrūyate grahaḥ /
MBh, 6, 13, 44.2 śrūyate paramodāraḥ pataṃgo 'sau vibhāvasuḥ /
MBh, 6, 16, 15.2 śrūyate strī hyasau pūrvaṃ tasmād varjyo raṇe mama //
MBh, 6, 41, 18.1 śrūyate hi purākalpe gurūn ananumānya yaḥ /
MBh, 6, 60, 59.1 śrūyate hyeṣa hṛṣṭānāṃ pāṇḍavānāṃ mahāsvanaḥ /
MBh, 6, 85, 23.2 aniśaṃ śrūyate śabdaḥ kṣutkṛśānāṃ nṛṇām iva //
MBh, 6, 88, 17.1 yathaiṣa ninado ghoraḥ śrūyate rākṣaseritaḥ /
MBh, 6, 89, 8.2 yathāsya śrūyate śabdo nadato bhairavaṃ svanam /
MBh, 6, 108, 14.1 senayor ubhayoścaiva samantācchrūyate mahān /
MBh, 7, 13, 3.2 jyāghoṣaḥ śrūyate 'tyarthaṃ visphūrjitam ivāśaneḥ //
MBh, 7, 53, 21.1 maheśvaro 'pi pārthena śrūyate yodhitaḥ purā /
MBh, 7, 61, 11.2 anyeṣāṃ ca sutānāṃ me na tathā śrūyate dhvaniḥ //
MBh, 7, 61, 15.2 atyartham upatiṣṭhanti teṣāṃ na śrūyate dhvaniḥ //
MBh, 7, 61, 16.2 śrūyate so 'dya na tathā kekayānāṃ ca veśmasu //
MBh, 7, 61, 17.2 nṛtyatāṃ śrūyate tāta gaṇānāṃ so 'dya na dhvaniḥ //
MBh, 7, 61, 18.2 saumadattiṃ śrutanidhiṃ teṣāṃ na śrūyate dhvaniḥ //
MBh, 7, 61, 20.2 vāditranāditānāṃ ca so 'dya na śrūyate mahān //
MBh, 7, 85, 68.1 sumahānninadaścaiva śrūyate vijayaṃ prati /
MBh, 7, 95, 9.2 sa eṣa śrūyate śabdo gāṇḍīvasyāmitaujasaḥ //
MBh, 7, 102, 17.1 asau hi śrūyate śabdaḥ śūrāṇām anivartinām /
MBh, 7, 102, 32.1 yathā śaṅkhasya nirghoṣaḥ pāñcajanyasya śrūyate /
MBh, 7, 145, 47.1 śrūyate rathaghoṣaśca vāsavasyeva nardataḥ /
MBh, 7, 145, 50.2 viddhānāṃ śataśo rājañ śrūyate ninado mahān /
MBh, 7, 148, 22.2 aniśaṃ śrūyate pārtha tvadbandhūnām anāthavat //
MBh, 7, 167, 19.2 rathanemisvanaścātra vimiśraḥ śrūyate mahān //
MBh, 7, 167, 21.1 ya eṣa tumulaḥ śabdaḥ śrūyate lomaharṣaṇaḥ /
MBh, 7, 169, 21.1 śrūyate śrūyate ceti kṣamyate ceti mādhava /
MBh, 7, 169, 21.1 śrūyate śrūyate ceti kṣamyate ceti mādhava /
MBh, 8, 31, 39.1 śrūyate tumulaḥ śabdo rathanemisvano mahān /
MBh, 8, 31, 47.1 śaṅkhānāṃ tumulaḥ śabdaḥ śrūyate lomaharṣaṇaḥ /
MBh, 8, 31, 52.2 dhvajāgraṃ dṛśyate tv asya jyāśabdaś cāpi śrūyate //
MBh, 8, 43, 74.1 na cāsau dhārtarāṣṭrāṇāṃ śrūyate ninadas tathā /
MBh, 8, 51, 94.2 śrūyate ninado ghoras tvadbandhūnāṃ paraṃtapa //
MBh, 9, 8, 18.2 cyutānām iva tālebhyaḥ phalānāṃ śrūyate svanaḥ //
MBh, 9, 57, 12.1 api cośanasā gītaḥ śrūyate 'yaṃ purātanaḥ /
MBh, 9, 57, 49.2 antarikṣe mahānādaḥ śrūyate bharatarṣabha //
MBh, 10, 1, 61.2 siṃhanādaśca śūrāṇāṃ śrūyate sumahān ayam //
MBh, 10, 13, 12.3 yatra sma śrūyate drauṇiḥ putrahantā mahātmanām //
MBh, 12, 20, 6.2 vaikhānasānāṃ rājendra vacanaṃ śrūyate yathā //
MBh, 12, 23, 16.1 sudyumnaścāpi rājarṣiḥ śrūyate daṇḍadhāraṇāt /
MBh, 12, 34, 13.1 idaṃ ca śrūyate pārtha yuddhe devāsure purā /
MBh, 12, 80, 15.1 śarīraṃ yajñapātrāṇi ityeṣā śrūyate śrutiḥ /
MBh, 12, 83, 14.2 na cāsya vacanaṃ kiṃcid akṛtaṃ śrūyate kvacit //
MBh, 12, 99, 22.1 chinddhi bhinddhīti yasyaitacchrūyate vāhinīmukhe /
MBh, 12, 128, 15.2 tasmād āpadyadharmo 'pi śrūyate dharmalakṣaṇaḥ //
MBh, 12, 141, 4.1 śrūyate hi kapotena śatruḥ śaraṇam āgataḥ /
MBh, 12, 149, 62.1 śrūyate śambuke śūdre hate brāhmaṇadārakaḥ /
MBh, 12, 150, 15.1 eṣāṃ pṛthak samastānāṃ śrūyate madhuraḥ svaraḥ /
MBh, 12, 160, 37.2 vidāryāgniṃ tathā bhūtam utthitaṃ śrūyate tataḥ //
MBh, 12, 183, 10.4 śrūyate ca bhagavāṃstrilokakṛd brahmā prabhur ekākī tiṣṭhati /
MBh, 12, 185, 5.2 asmāl lokāt paro lokaḥ śrūyate nopalabhyate /
MBh, 12, 200, 5.2 puruṣaḥ sarvam ityeva śrūyate bahudhā vibhuḥ //
MBh, 12, 220, 99.2 iti kālena hriyatāṃ pralāpaḥ śrūyate nṛṇām //
MBh, 12, 260, 15.2 nārabhed iti cānyatra naiṣṭhikī śrūyate śrutiḥ //
MBh, 12, 260, 18.2 svargakāmo yajeteti satataṃ śrūyate śrutiḥ /
MBh, 12, 260, 29.1 yajñārthāni hi sṛṣṭāni yathā vai śrūyate śrutiḥ /
MBh, 12, 261, 54.2 yad anyāyyam aśāstraṃ tad ityeṣā śrūyate śrutiḥ //
MBh, 12, 273, 56.1 śrūyate hi mahārāja samprāptā vāsavena vai /
MBh, 13, 31, 2.2 śrūyate vadase tacca duṣprāpam iti sattama //
MBh, 13, 34, 18.1 yat kiṃcit kathyate loke śrūyate paśyate 'pi vā /
MBh, 13, 40, 45.2 bahurūpo hi bhagavāñchrūyate harivāhanaḥ //
MBh, 13, 90, 46.1 vaikhānasānāṃ vacanam ṛṣīṇāṃ śrūyate nṛpa /
MBh, 13, 115, 8.2 trikāraṇaṃ tu nirdiṣṭaṃ śrūyate brahmavādibhiḥ //
MBh, 13, 116, 53.1 śrūyate hi purākalpe nṛṇāṃ vrīhimayaḥ paśuḥ /
MBh, 13, 117, 15.1 yajñārthe paśavaḥ sṛṣṭā ityapi śrūyate śrutiḥ /
MBh, 13, 118, 10.4 śrūyate na sa māṃ hanyād iti tasmād apākrame //
MBh, 13, 118, 11.3 nṛṇāṃ ca saṃvāhayatāṃ śrūyate vividhaḥ svanaḥ //
MBh, 14, 10, 7.2 ghoro nādaḥ śrūyate vāsavasya nabhastale garjato rājasiṃha /
MBh, 14, 10, 15.2 ghoraḥ śabdaḥ śrūyate vai mahāsvano vajrasyaiṣa sahito mārutena /
MBh, 14, 14, 9.2 bahvāścaryo hi deśaḥ sa śrūyate dvijasattama //
MBh, 14, 25, 12.2 śrotreṇa śrūyate yacca cakṣuṣā yacca dṛśyate //
Rāmāyaṇa
Rām, Bā, 19, 17.1 śrūyate hi mahāvīryo rāvaṇo rākṣasādhipaḥ /
Rām, Bā, 24, 17.1 śrūyate hi purā śakro virocanasutāṃ nṛpa /
Rām, Bā, 74, 1.1 rāma dāśarathe vīra vīryaṃ te śrūyate 'dbhutam /
Rām, Ay, 26, 15.2 śrutir hi śrūyate puṇyā brāhmaṇānāṃ yaśasvinām //
Rām, Ay, 46, 3.1 barhiṇānāṃ ca nirghoṣaḥ śrūyate nadatāṃ vane /
Rām, Ay, 47, 22.2 yasyās tac chrūyate vākyaṃ śuka pādam arer daśa //
Rām, Ay, 48, 6.2 tathā hi śrūyate śabdo vāriṇo vārighaṭṭitaḥ //
Rām, Ay, 65, 17.1 ayodhyāyāṃ purā śabdaḥ śrūyate tumulo mahān /
Rām, Ay, 90, 5.2 bhīmastanitagambhīras tumulaḥ śrūyate svanaḥ //
Rām, Ay, 99, 11.1 śrūyate hi purā tāta śrutir gītā yaśasvinī /
Rām, Ay, 106, 22.3 nedānīṃ śrūyate puryām asyāṃ rāme vivāsite //
Rām, Ay, 111, 4.2 saṃdhyākāle nilīnānāṃ nidrārthaṃ śrūyate dhvaniḥ //
Rām, Ār, 10, 18.2 śrūyate bhūṣaṇonmiśro gītaśabdo manoharaḥ //
Rām, Ār, 69, 27.1 tato 'pi śiśunāgānām ākrandaḥ śrūyate mahān /
Rām, Ki, 39, 44.2 śrūyate cāsamarthānāṃ dṛṣṭvā tad vaḍavāmukham //
Rām, Ki, 42, 51.2 śrūyate satataṃ tatra sarvabhūtamanoharaḥ //
Rām, Su, 34, 21.2 abhīkṣṇaṃ śrūyate kaccit kuśalaṃ bharatasya ca //
Rām, Yu, 12, 11.1 śrūyate hi kapotena śatruḥ śaraṇam āgataḥ /
Rām, Yu, 17, 32.1 bherīṇām iva saṃnādo yasyaiṣa śrūyate mahān /
Rām, Yu, 26, 12.1 dharmo hi śrūyate pakṣaḥ surāṇāṃ ca mahātmanām /
Rām, Yu, 43, 18.2 śrūyate tumule yuddhe na rūpāṇi cakāśire //
Rām, Yu, 45, 41.3 parasparaṃ cāhvayatāṃ ninādaḥ śrūyate mahān //
Rām, Yu, 66, 23.2 dhanurmuktaḥ svanotkṛṣṭaḥ śrūyate ca raṇājire //
Rām, Yu, 70, 2.2 śrūyate hi yathā bhīmaḥ sumahān āyudhasvanaḥ //
Rām, Yu, 80, 19.1 dantān vidaśatastasya śrūyate daśanasvanaḥ /
Rām, Yu, 82, 22.2 ityevaṃ śrūyate śabdo rākṣasānāṃ kule kule //
Rām, Yu, 99, 38.1 śatakratumukhair devaiḥ śrūyate na parājitaḥ /
Rām, Yu, 115, 21.1 nisvanaḥ śrūyate bhīmaḥ prahṛṣṭānāṃ vanaukasām /
Rām, Utt, 75, 3.1 śrūyate hi purāvṛttaṃ vāsave sumahātmani /
Rām, Utt, 78, 3.1 śrūyate hi purā saumya kardamasya prajāpateḥ /
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
Śvetāśvataropaniṣad
ŚvetU, 6, 8.2 parāsya śaktir vividhaiva śrūyate svābhāvikī jñānabalakriyā ca //
Bodhicaryāvatāra
BoCA, 8, 11.2 atha na śrūyate teṣāṃ kupitā yānti durgatim //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 98.2 vimānagarbhavartitvāt śrūyate garjitākṛtiḥ //
BKŚS, 5, 36.2 anekākārakaraṇaḥ śrūyate puṣkaradhvaniḥ //
BKŚS, 18, 131.1 śrūyate sma ca tasyaiva prāsādasyopari dhvaniḥ /
BKŚS, 20, 153.2 sa tasmin mokṣaśāstreṣu śrūyate kapilādibhiḥ //
BKŚS, 22, 81.1 athavā duḥśravaṃ nāma śrūyate mahatām api /
Daśakumāracarita
DKCar, 2, 3, 4.1 kimetadamba kathaya kāraṇam iti pṛṣṭā sakaruṇamācaṣṭa jaivātṛka nanu śrūyate patirasyā mithilāyāḥ prahāravarmā nāmāsīt //
Divyāvadāna
Divyāv, 2, 423.0 karṇadhāraḥ kathayati bhavantaḥ yattat śrūyate gośīrṣacandanavanamiti idaṃ tat //
Divyāv, 2, 433.0 karṇadhāreṇārocitam śṛṇvantu bhavanto jāmbudvīpakā vaṇijaḥ yattat śrūyate mahākālikāvātabhayamiti idaṃ tat //
Divyāv, 3, 200.0 dhanasaṃmato rājā kolāhalaśabdaṃ śrutvā amātyān pṛcchati kimeṣa bhavanto vāsavasya rājño vijite kolāhalaśabdaḥ śrūyate iti tairāgamya niveditam deva ratnaśikhinā samyaksambuddhena vāsavo rājā cakravartirājye vyākṛta iti janakāyo hṛṣṭatuṣṭapramuditaḥ //
Divyāv, 6, 6.0 tasyaitadabhavat śramaṇo gautamaḥ śrūyate 'bhirūpo darśanīyaḥ prāsādika iti //
Divyāv, 17, 253.1 śrūyate atha khalu pūrvavideho nāma dvīpaḥ //
Divyāv, 17, 266.1 śrūyate aparagodānīyaṃ nāma dvīpam ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 17, 280.1 śrūyate uttarakurur nāma dvīpaḥ //
Divyāv, 18, 48.1 teṣāṃ vahanaṃ vegenāpahriyamāṇaṃ dṛṣṭvā ādityadvayotpādanaṃ ca saṃlakṣya saṃvega utpannaḥ kiṃ bhavanto yat tacchrūyate saptādityāḥ kalpasaṃvartanyāṃ samudāgamiṣyantīti tadevedānīṃ proditāḥ syuḥ //
Divyāv, 18, 49.1 yataḥ karṇadhāreṇa teṣāṃ vimarśajātānāmuktaṃ yat tadbhavantaḥ śrūyate timitimiṃgila iti timitimiṃgilabhayamidam //
Divyāv, 18, 204.1 yataḥ śrūyate pañcabhir nīlavāsaso yakṣaśatair jetavanam aśūnyam iti teṣāṃ bhaviṣyatyeva anyatamaḥ //
Divyāv, 19, 165.1 sā ca śrūyate mṛtā kālagateti //
Divyāv, 19, 345.1 te kathayanti deva śrūyate rājño māndhātuḥ saptāhaṃ hiraṇyavarṣaṃ patitam //
Harivaṃśa
HV, 6, 16.1 ṛṣibhiḥ śrūyate cāpi punar dugdhā vasuṃdharā /
HV, 6, 18.2 kāñcanaṃ pātram ādāya dugdheyaṃ śrūyate mahī //
HV, 6, 20.1 pitṛbhiḥ śrūyate cāpi punar dugdhā vasuṃdharā /
HV, 6, 22.1 nāgaiś ca śrūyate dugdhā vatsaṃ kṛtvā tu takṣakam /
HV, 6, 25.1 asuraiḥ śrūyate cāpi punar dugdhā vasuṃdharā /
HV, 6, 28.1 yakṣaiś ca śrūyate rājan punar dugdhā vasuṃdharā /
HV, 6, 35.1 śailaiś ca śrūyate dugdhā punar devī vasuṃdharā /
HV, 6, 37.1 dugdheyaṃ vṛkṣavīrudbhiḥ śrūyate ca vasuṃdharā /
HV, 7, 51.2 manvantareṣu saṃhāraḥ śrūyate bharatarṣabha //
HV, 30, 32.2 yaḥ paraṃ śrūyate jyotir yaḥ paraṃ śrūyate tapaḥ //
HV, 30, 32.2 yaḥ paraṃ śrūyate jyotir yaḥ paraṃ śrūyate tapaḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 163.2 rutaṃ nūpurasaṃvādi śrūyate tan na toyadaḥ //
Kūrmapurāṇa
KūPur, 2, 22, 89.2 na jīvantamatikramya dadāti śrūyate śrutiḥ //
KūPur, 2, 38, 12.1 yojanānāṃ śataṃ sāgraṃ śrūyate sariduttamā /
KūPur, 2, 38, 28.1 kapilā ca viśalyā ca śrūyate rājasattama /
Laṅkāvatārasūtra
LAS, 1, 44.102 na cātra kaścicchṛṇoti śrūyate vā /
Liṅgapurāṇa
LiPur, 1, 29, 25.1 śrūyate ṛṣiśāpena brahmaṇastu mahātmanaḥ /
LiPur, 1, 75, 27.1 dṛśyate śrūyate yadyattattadviddhi śivātmakam /
LiPur, 2, 5, 3.1 hantīti śrūyate loke dhārmikasya mahātmanaḥ /
Matsyapurāṇa
MPur, 10, 1.2 bahubhir dhāriṇī bhuktā bhūpālaiḥ śrūyate purā /
MPur, 19, 12.2 śrūyate ca purā mokṣaṃ prāptāḥ kauśikasūnavaḥ /
MPur, 53, 56.1 bhaviṣyāṇāṃ ca kalpānāṃ śrūyate yatra vistaraḥ /
MPur, 131, 15.2 tripure dānavendrāṇāṃ ramatāṃ śrūyate sadā //
MPur, 138, 48.1 bahuvadanavatāṃ kimeṣa śabdo nadatāṃ śrūyate bhinnasāgarābhaḥ /
MPur, 164, 27.1 śrūyate yacca vai śrāvyaṃ yaccānyatparijalpyate /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 33, 3.0 āha abhītānām api brahmādīnāṃ saṃhāre kṣayaḥ śrūyate //
PABh zu PāśupSūtra, 5, 34, 27.0 tadyathā śrūyate lavaṇasāgarasaṃnikarṣe kālayavanadvīpe kimpākā nāma viṣavṛkṣāḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 25.0 dvividhaḥ khalv atra brāhmaṇo 'pavargagantā śrūyate sādhaka ācāryaś ceti //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 4.0 yadyapyāyatanasūtre pratiṣedhaḥ śrūyate tathāpi deśaprastāve gururabhipreta evācāryo loka ityādi jñāpakābhyanujñānāt //
Suśrutasaṃhitā
Su, Sū., 1, 17.2 śrūyate hi yathā rudreṇa yajñasya śiraśchinnamiti tato devā aśvināv abhigamyocur bhagavantau naḥ śreṣṭhatamau yuvāṃ bhaviṣyathaḥ bhavadbhyāṃ yajñasya śiraḥ saṃdhātavyam iti /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 4.9 anyacca vede śrūyata ātyantikaṃ phalaṃ paśuvadhena /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 2.19 tathā hi śrūyate apāma somam amṛtā abhūmeti /
STKau zu SāṃKār, 2.2, 1.3 śrūyata eva param na kenacit kriyata iti /
STKau zu SāṃKār, 2.2, 1.8 tathā ca śrūyata ātmā jñātavyaḥ prakṛtito vivektavyaḥ na sa punar āvartata iti /
Tantrākhyāyikā
TAkhy, 1, 133.1 yata evāpāyaḥ śrūyate tata evopāyo 'pi labhyate //
Viṣṇupurāṇa
ViPur, 1, 8, 15.2 kṣīrābdhau śrīḥ samutpannā śrūyate 'mṛtamanthane /
ViPur, 3, 18, 53.1 śrūyate ca purā khyāto rājā śatadhanurbhuvi /
Śatakatraya
ŚTr, 3, 27.2 kṣudrāṇām avivekamūḍhamanasāṃ yatreśvarāṇāṃ sadā vittavyādhivikāravihvalagirāṃ nāmāpi na śrūyate //
Bhāratamañjarī
BhāMañj, 1, 1161.1 śrūyate draupadī teṣāṃ sarveṣāṃ mahiṣī matā /
BhāMañj, 5, 211.1 ghoraḥ kahakahaḥ śabdaḥ śrūyate yasya garjitaḥ /
BhāMañj, 7, 374.2 mittrārthe tyajatāṃ prāṇānsamānaṃ śrūyate phalam //
BhāMañj, 7, 418.1 yathā na śrūyate bhīma śaṅkhaśabdaḥ kirīṭinaḥ /
BhāMañj, 7, 420.1 nirghoṣaḥ śrūyate ghoraḥ pāñcajanyasya duḥsahaḥ /
BhāMañj, 13, 1438.1 vītahavyasya nṛpaterbrāhmaṇyaṃ śrūyate kila /
BhāMañj, 19, 28.1 śrūyate munibhirdugdhā tapo brahma ca bhūḥ purā /
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 33.2 vivāhe duhitṛmate dānaṃ kāmyaṃ dharmmārthaṃ śrūyate tasmādduhitṛmate adhirathaṃ śataṃ deyaṃ tasmin mithunāyā kuryād iti //
Hitopadeśa
Hitop, 1, 186.6 prātaś ca tenātrāgatya karpūrasaraḥ samīpe bhavitavyam iti vyādhānāṃ mukhāt kiṃvadantī śrūyate /
Hitop, 2, 90.4 tacchikharapradeśe ghaṇṭākarṇo nāma rākṣasaḥ prativasatīti janapravādaḥ śrūyate /
Hitop, 2, 90.8 tato nagarajanaiḥ sa manuṣyaḥ khādito dṛṣṭaḥ pratikṣaṇaṃ ghaṇṭāravaś ca śrūyate /
Kathāsaritsāgara
KSS, 1, 6, 74.1 sa ca māmabravītsvāminvṛddhebhyaḥ śrūyate yathā /
KSS, 2, 3, 6.2 ekā vāsavadattākhyā kanyakā śrūyate param //
KSS, 5, 1, 85.2 tatra tu śrūyate rājñaḥ purodhāḥ sumahādhanaḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 5.2 sarvataś ca yato muktau śrūyate sarvatomukham //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 1.2 yajurvede hi rudraikādaśinī saṃhitā śrūyate yasyāṃ bhagavanto rudrāḥ sarvābhipretasādhakāḥ paṭhyante /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 4.3 śrūyate hi sāmnāṃ vidhāne /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 7.1 tatra tatra rudra eva devatā vācyarūpatayā śrūyate yam uddiśya /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 8.0 na caitāvat yāvatkālpika iti kalpo vedāṅgaṃ tadukto vidhiḥ bhagavataḥ sāṃnidhyakalpanāya śrūyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 5.0 atra hetum āha yato muktau śrūyate sarvatomukhaṃ muktātmanāṃ sarvatomukhasya caitanyasya śravaṇād ity arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 4.3 ityādinā śrūyata evāgameṣvīśvarasya śarīrendriyayogaḥ tatsadbhāve'pi kasmān na tatsavyapekṣe īśvarasya jñānakriye //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 1.2, 7.2 sarvataśca yato muktau śrūyate sarvatomukham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 8.0 kutaḥ ityāha pāśānte śivatāśruteḥ pāśānāmavidyādīnām ante tatpratibandhakatvavyapagame yato 'syātmanaḥ śivatvavyaktiḥ śrūyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 21.2, 3.0 ityādau bhinnameṣāṃ sattvādīnāṃ kāryaṃ śrūyate na tv aviyogād ekam etat tattvam ityāha ekaikaśrutir ityādi eṣāṃ guṇānām idaṃ sāttvikam idaṃ rājasam idaṃ tāmasamityādikā ekaikaśrutir vṛttyādhikyahetukī //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 644.1 tathā hi pretāgnihotre śrūyate /
Skandapurāṇa
SkPur, 18, 9.1 tāmuvāca kutastvaṃ vai kasyaiṣa śrūyate dhvaniḥ /
Ānandakanda
ĀK, 1, 12, 1.3 sulabhā śrūyate deva tāṃ brūhi vividhāṃ prabho //
Śukasaptati
Śusa, 11, 19.1 śrūyate rukmiṇī pūrvaṃ kṛṣṇeva madanāturā /
Śusa, 23, 1.2 yatra svedalavairalaṃ vilulitairvyālupyate candanaṃ sacchedairmaṇitaiśca yatra raṇitaṃ na śrūyate nūpuram /
Śyainikaśāstra
Śyainikaśāstra, 1, 16.1 kṣayahetuśca bhogo'pi śrūyate karmaṇāṃ yathā /
Śyainikaśāstra, 1, 19.2 tathā bhāgavataṃ vākyaṃ śrūyate cārjunaṃ prati //
Śyainikaśāstra, 1, 24.1 śrūyate janako rājā prajāpālanatatparaḥ /
Haribhaktivilāsa
HBhVil, 1, 29.2 duḥsahā śrūyate śāstrāt titīrṣed api tāṃ sudhīḥ //
HBhVil, 2, 143.1 yatra yatra parivādo mātsaryācchrūyate guroḥ /
HBhVil, 5, 453.1 ato niṣedhakaṃ yad yad vacanaṃ śrūyate sphuṭam /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 68.2 śuddhasuṣumṇāsaraṇau sphuṭam amalaḥ śrūyate nādaḥ //
HYP, Caturthopadeśaḥ, 70.2 vicitraḥ kvaṇako dehe'nāhataḥ śrūyate dhvaniḥ //
HYP, Caturthopadeśaḥ, 84.1 śrūyate prathamābhyāse nādo nānāvidho mahān /
HYP, Caturthopadeśaḥ, 84.2 tato'bhyāse vardhamāne śrūyate sūkṣmasūkṣmakaḥ //
HYP, Caturthopadeśaḥ, 102.1 yat kiṃcin nādarūpeṇa śrūyate śaktir eva sā /
Mugdhāvabodhinī
MuA zu RHT, 1, 4.2, 2.0 tasmāt sūtarājāt anyo dvitīya pavitratara atiśayena pavitraḥ kaḥ kila śrūyate na ko 'pi //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 11.1 deśāntaramṛtaḥ kaścit sagotraḥ śrūyate yadi /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 20.1 yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti sa ca sarvo nikhilena śrūyate sma //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 11.1 vibhakteyaṃ kimarthaṃ ca śrūyate munisattama /
SkPur (Rkh), Revākhaṇḍa, 20, 62.2 śrūyate triṣu lokeṣu vedeṣu ca smṛtiṣvapi /
SkPur (Rkh), Revākhaṇḍa, 20, 66.2 śrūyate śrutiśāstreṣu vedeṣu ca paraṃtapa //
SkPur (Rkh), Revākhaṇḍa, 21, 15.2 yojanānāṃ śataṃ sāgraṃ śrūyate sariduttamā //
SkPur (Rkh), Revākhaṇḍa, 21, 48.1 purāṇe śrūyate rājansarvaṃ koṭiguṇaṃ bhavet /
SkPur (Rkh), Revākhaṇḍa, 54, 12.1 lokoktyā śrūyate caitaccandanaṃ kila śītalam /
SkPur (Rkh), Revākhaṇḍa, 56, 76.1 niyatā śrūyate tatra rājaputrī suśobhanā /
SkPur (Rkh), Revākhaṇḍa, 56, 102.1 śrūyate dvijavākyaistu na doṣo vidyate kvacit /
SkPur (Rkh), Revākhaṇḍa, 58, 24.1 iti kathitamidaṃ te śūlabhedasya puṇyaṃ mahimana hi manuṣyaiḥ śrūyate yatsapāpaiḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 94.2 śrūyate nṛpa paurāṇī gāthā gītā maharṣibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 132.1 vīṇāvādyasvaro loke susvaraḥ śrūyate kila /
SkPur (Rkh), Revākhaṇḍa, 103, 160.1 śrūyate mānave śāstre śloko gīto maharṣibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 50.1 kilaivaṃ śrūyate gāthā purāṇeṣu surottama /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 16, 7.0 pradānam uccāvacābhir devatābhiḥ saṃyujya śrūyate //