Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2462
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vyāsa uvāca / (1.1) Par.?
dhṛtarāṣṭra mahāprājña nibodha vacanaṃ mama / (1.2) Par.?
vakṣyāmi tvā kauravāṇāṃ sarveṣāṃ hitam uttamam // (1.3) Par.?
na me priyaṃ mahābāho yad gatāḥ pāṇḍavā vanam / (2.1) Par.?
nikṛtyā nirjitāś caiva duryodhanavaśānugaiḥ // (2.2) Par.?
te smarantaḥ parikleśān varṣe pūrṇe trayodaśe / (3.1) Par.?
vimokṣyanti viṣaṃ kruddhāḥ kauraveyeṣu bhārata // (3.2) Par.?
tad ayaṃ kiṃ nu pāpātmā tava putraḥ sumandadhīḥ / (4.1) Par.?
pāṇḍavān nityasaṃkruddho rājyahetor jighāṃsati // (4.2) Par.?
vāryatāṃ sādhvayaṃ mūḍhaḥ śamaṃ gacchatu te sutaḥ / (5.1) Par.?
vanasthāṃs tān ayaṃ hantum icchan prāṇair vimokṣyate // (5.2) Par.?
yathāha viduraḥ prājño yathā bhīṣmo yathā vayam / (6.1) Par.?
yathā kṛpaś ca droṇaś ca tathā sādhu vidhīyatām // (6.2) Par.?
vigraho hi mahāprājña svajanena vigarhitaḥ / (7.1) Par.?
adharmyam ayaśasyaṃ ca mā rājan pratipadyathāḥ // (7.2) Par.?
samīkṣā yādṛśī hy asya pāṇḍavān prati bhārata / (8.1) Par.?
upekṣyamāṇā sā rājan mahāntam anayaṃ spṛśet // (8.2) Par.?
atha vāyaṃ sumandātmā vanaṃ gacchatu te sutaḥ / (9.1) Par.?
pāṇḍavaiḥ sahito rājann eka evāsahāyavān // (9.2) Par.?
tataḥ saṃsargajaḥ snehaḥ putrasya tava pāṇḍavaiḥ / (10.1) Par.?
yadi syāt kṛtakāryo 'dya bhaves tvaṃ manujeśvara // (10.2) Par.?
athavā jāyamānasya yacchīlam anujāyate / (11.1) Par.?
śrūyate tan mahārāja nāmṛtasyāpasarpati // (11.2) Par.?
kathaṃ vā manyate bhīṣmo droṇo vā viduro 'pi vā / (12.1) Par.?
bhavān vātra kṣamaṃ kāryaṃ purā cārtho 'tivartate // (12.2) Par.?
Duration=0.044049978256226 secs.