Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Rasādhyāya
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 2, 10.0 atho pañcaviṃśaṃ vā etad ahaḥ pañcaviṃśa etasyāhna stomas tat samena samaṃ pratipadyate tasmād dve eva pañcaviṃśatir bhavanti //
AĀ, 1, 1, 4, 19.0 atho pañcaviṃśaṃ vā etad ahaḥ pañcaviṃśa etasyāhna stomas tat samena samaṃ pratipadyate tasmād dve eva pañcaviṃśatir bhavanti bhavanti //
AĀ, 1, 3, 5, 9.0 atho pañcaviṃśaṃ vā etad ahaḥ pañcaviṃśa etasyāhna stomas tat samena samaṃ pratipadyate tasmād dve eva pañcaviṃśatir bhavanti //
AĀ, 1, 3, 8, 6.0 atho pañcaviṃśaṃ vā etad ahaḥ pañcaviṃśa etasyāhna stomas tat samena samaṃ pratipadyate tasmād dve eva pañcaviṃśatir bhavanti //
AĀ, 1, 4, 1, 13.0 tau trivṛc ca stomo bhavato gāyatraṃ ca chanda etayor vai stomachandasoḥ prajātim anu sarvam idaṃ prajāyate yad idaṃ kiñca prajātyai //
AĀ, 1, 5, 2, 14.0 eṣa stomo maha ugrāya vāha iti mahadvatyā rūpasamṛddhayā //
AĀ, 5, 1, 5, 7.0 saṃ prāṇo vācā sam ahaṃ vācā saṃ cakṣur manasā sam ahaṃ manasā saṃ śrotram ātmanā sam aham ātmanā mayi mahān mayi bhargo mayi bhago mayi bhujo mayi stobho mayi stomo mayi śloko mayi ghoṣo mayi yaśo mayi śrīr mayi kīrtir mayi bhuktir iti //
AĀ, 5, 2, 2, 14.0 rāthantaro dakṣiṇaḥ pakṣaḥ pañcadaśastoma ekaśataṃ vasiṣṭhaprāsāho bārhata uttaraḥ saptadaśastomo dviśataṃ bharadvājaprāsāhaḥ //
AĀ, 5, 2, 2, 14.0 rāthantaro dakṣiṇaḥ pakṣaḥ pañcadaśastoma ekaśataṃ vasiṣṭhaprāsāho bārhata uttaraḥ saptadaśastomo dviśataṃ bharadvājaprāsāhaḥ //
Aitareyabrāhmaṇa
AB, 3, 43, 1.0 sa vā eṣo 'gnir eva yad agniṣṭomas taṃ yad astuvaṃs tasmād agnistomas tam agnistomaṃ santam agniṣṭoma ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 43, 2.0 taṃ yac catuṣṭayā devāś caturbhiḥ stomair astuvaṃs tasmāccatustomas taṃ catustomaṃ santaṃ catuṣṭoma ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 43, 3.0 atha yad enam ūrdhvaṃ santaṃ jyotir bhūtam astuvaṃs tasmāj jyotistomas taṃ jyotistomaṃ santaṃ jyotiṣṭoma ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 4, 12, 3.0 caturviṃśaḥ stomo bhavati tac caturviṃśasya caturviṃśatvam //
AB, 4, 19, 2.0 teṣāṃ vai devāḥ saptadaśānām pravlayād abibhayuḥ samā iva vai stomā avigūᄆhā iveme ha na pravliyerann iti tān sarvaiḥ stomair avastāt paryārṣan sarvaiḥ pṛṣṭhaiḥ parastāt tad yad abhijit sarvastomo 'vastād bhavati viśvajit sarvapṛṣṭhaḥ parastāt tat saptadaśān ubhayataḥ paryṛṣanti dhṛtyā apravlayāya //
AB, 4, 29, 1.0 agnir vai devatā prathamam ahar vahati trivṛt stomo rathaṃtaraṃ sāma gāyatrī chandaḥ //
AB, 4, 31, 1.0 indro vai devatā dvitīyam ahar vahati pañcadaśaḥ stomo bṛhat sāma triṣṭup chandaḥ //
AB, 5, 1, 1.0 viśve vai devā devatās tṛtīyam ahar vahanti saptadaśaḥ stomo vairūpaṃ sāma jagatī chandaḥ //
AB, 5, 4, 1.0 vāg vai devatā caturtham ahar vahaty ekaviṃśaḥ stomo vairājaṃ sāmānuṣṭup chando yathādevatam enena yathāstomaṃ yathāsāma yathāchandasaṃ rādhnoti ya evaṃ veda //
AB, 5, 6, 1.0 gaur vai devatā pañcamam ahar vahati triṇavaḥ stomaḥ śākvaraṃ sāma paṅktiś chando yathādevatam enena yathāstomaṃ yathāsāma yathāchandasaṃ rādhnoti ya evaṃ veda //
AB, 5, 12, 1.0 dyaur vai devatā ṣaṣṭham ahar vahati trayastriṃśaḥ stomo raivataṃ sāmātichandāś chando yathādevatam enena yathāstomaṃ yathāsāma yathāchandasaṃ rādhnoti ya evaṃ veda //
AB, 6, 23, 11.0 dīrghāraṇyāni ha vai bhavanti yatra bahvībhiḥ stomo 'tiśasyate //
AB, 7, 23, 1.0 athaindro vai devatayā kṣatriyo bhavati traiṣṭubhaś chandasā pañcadaśaḥ stomena somo rājyena rājanyo bandhunā sa ha dīkṣamāṇa eva brāhmaṇatām abhyupaiti yat kṛṣṇājinam adhyūhati yad dīkṣitavrataṃ carati yad enam brāhmaṇā abhisaṃgacchante tasya ha dīkṣamāṇasyendra evendriyam ādatte triṣṭub vīryam pañcadaśaḥ stoma āyuḥ somo rājyam pitaro yaśas kīrtim anyo vā ayam asmad bhavati brahma vā ayam bhavati brahma vā ayam upāvartata iti vadantaḥ //
AB, 7, 23, 3.0 nendrād devatāyā emi na triṣṭubhaś chandaso na pañcadaśāt stomān na somād rājño na pitryād bandhor mā ma indra indriyam ādita mā triṣṭub vīryam mā pañcadaśaḥ stoma āyur mā somo rājyam mā pitaro yaśas kīrtiṃ sahendriyeṇa vīryeṇāyuṣā rājyena yaśasā bandhunāgnim upaimi gāyatrīṃ chandas trivṛtaṃ stomaṃ somaṃ rājānam brahma prapadye brāhmaṇo bhavāmīti //
AB, 7, 23, 4.0 tasya ha nendra indriyam ādatte na triṣṭub vīryaṃ na pañcadaśaḥ stoma āyur na somo rājyaṃ na pitaro yaśas kīrtiṃ ya evam etām āhutiṃ hutvāhavanīyam upasthāya dīkṣate kṣatriyaḥ san //
AB, 7, 24, 1.0 athāgneyo vai devatayā kṣatriyo dīkṣito bhavati gāyatraś chandasā trivṛt stomena brāhmaṇo bandhunā sa hodavasyann eva kṣatriyatām abhyupaiti tasya hodavasyato 'gnir eva teja ādatte gāyatrī vīryaṃ trivṛt stoma āyur brāhmaṇā brahma yaśas kīrtim anyo vā ayam asmad bhavati kṣatraṃ vā ayam bhavati kṣatraṃ vā ayam upāvartata iti vadantaḥ //
AB, 7, 24, 3.0 nāgner devatāyā emi na gāyatryāś chandaso na trivṛtaḥ stomān na brahmaṇo bandhor mā me 'gnis teja ādita mā gāyatrī vīryam mā trivṛt stoma āyur mā brāhmaṇā brahma yaśas kīrtiṃ saha tejasā vīryeṇāyuṣā brahmaṇā yaśasā kīrtyendraṃ devatām upaimi triṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ somaṃ rājānaṃ kṣatram prapadye kṣatriyo bhavāmi devāḥ pitaraḥ pitaro devā yo 'smi sa san yaje svam ma idam iṣṭaṃ svam pūrtaṃ svaṃ śrāntaṃ svaṃ hutam tasya me 'yam agnir upadraṣṭāyaṃ vāyur upaśrotāsāv ādityo 'nukhyātedam ahaṃ ya evāsmi so 'smīti //
AB, 7, 24, 4.0 tasya ha nāgnis teja ādatte na gāyatrī vīryaṃ na trivṛt stoma āyur na brāhmaṇā brahma yaśas kīrtiṃ ya evam etām āhutiṃ hutvāhavanīyam upasthāyodavasyati kṣatriyaḥ san //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 3, 30.0 adhvaryur vā ṛtvijāṃ prathamo yujyate tena stomo yoktavya iti //
BaudhŚS, 18, 1, 12.0 gāyatrīṣv ekastomaḥ //
BaudhŚS, 18, 11, 22.0 tasya māruta stomo bhavati //
Gopathabrāhmaṇa
GB, 1, 4, 15, 14.0 upa taṃ yajñakratuṃ jānīmo ca ūrdhvastomo yenaitad ahar avāpnuyāmeti //
GB, 1, 5, 25, 8.1 trivṛtstoma ṛgvedasya yajūṃṣi pañcadaśena saha jajñire /
GB, 2, 2, 13, 8.0 stomo vā eteṣāṃ bhāgaḥ //
GB, 2, 5, 9, 9.0 tasmāt sarvastomaḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 43, 6.2 stomo vā eṣa tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 3, 4, 11.3 eṣa u eva stomaḥ so 'nucaraḥ //
JUB, 3, 4, 12.1 yad imam āhur ekastoma ity ayam eva yo 'yam pavate /
Jaiminīyabrāhmaṇa
JB, 1, 66, 14.0 stomo vā etat stome jyotir dadhad eti //
JB, 1, 66, 16.0 atha yat stomaḥ stomaṃ savanam abhipraṇayati tasmāj jyotiṣṭoma ity ākhyāyate //
JB, 1, 110, 4.0 pañcadaśaḥ stomas tenaindram //
JB, 1, 110, 7.0 pañcadaśaḥ stomas tenaindram //
JB, 1, 110, 10.0 pañcadaśaḥ stomas tenaindram //
JB, 1, 110, 13.0 pañcadaśaḥ stomas tenaindram //
JB, 1, 153, 20.0 taro vai yajñaḥ stomo vidadvasuḥ //
JB, 1, 155, 22.0 taro vai yajñaḥ stomo vidadvasuḥ //
JB, 1, 192, 10.0 yat saptadaśaḥ stomaḥ syāt paramaṃ rūpam upapadyeran //
JB, 1, 192, 11.0 yat pañcadaśaḥ stomaḥ syād avamaṃ rūpam upapadyeran //
JB, 1, 195, 1.0 tad āhus trivṛd eva stomaḥ kārya iti //
JB, 1, 201, 3.0 antyena stotreṇa samastomo bhavati //
JB, 1, 201, 6.0 antyena stotreṇa samastomo bhavaty anākṣittāyai //
JB, 1, 201, 8.0 antyena stotreṇa samastomo bhavaty ajāmitāyai //
JB, 1, 211, 12.0 yad indram abruvaṃs tava stomeneti tasmāt pañcadaśaḥ stomo rātreḥ //
JB, 1, 236, 9.0 tad āhur yad dvāparastomo 'tha kena kṛtastoma iti //
JB, 1, 236, 9.0 tad āhur yad dvāparastomo 'tha kena kṛtastoma iti //
JB, 1, 236, 13.0 atho yad daśa kṛtam iti brūyāt teno eva kṛtastoma iti //
JB, 1, 240, 4.0 sa haiṣa vaiśvadevaḥ stomaḥ //
JB, 1, 240, 5.0 viśveṣāṃ haiva devānāṃ purā stoma āsa //
JB, 1, 241, 16.0 eṣa evaināḥ stomo vidadate //
JB, 1, 250, 2.0 sa brūyād yasmāt trivṛt stomo bahiṣpavamāne prāṅ ivotkramya dhiṣṇyebhyo nilīya gāyatrīṃ skandati madhya evānya ṛtvijo dhiṣṇyānāṃ yad anta āsate tasmāt tat tatheti //
JB, 1, 250, 4.0 tad v evāhur yat sa trivṛt stomo gāyatrīṃ skandati kiṃ sā tataḥ prajanayatīti //
JB, 1, 250, 9.0 trivṛd evainaṃ stomo gāyatryai prayacchati gāyatrī puronuvākyāyai puronuvākyā yājyāyai yājyā vaṣaṭkārāya vaṣaṭkāra āhutībhya āhutayo dakṣiṇābhyo dakṣiṇāḥ svargaṃ lokaṃ gamayanti //
JB, 1, 250, 11.0 tasya ha trivṛd eva stomo nābhir gāyatrī nābhiḥ puronuvākyā nābhir yājyā nābhir vaṣaṭkāro nābhir āhutayo nābhir dakṣiṇā nābhiḥ //
JB, 1, 253, 23.0 tejo vai brahmavarcasaṃ trivṛt stoma ojo vīryaṃ pañcadaśaḥ //
JB, 1, 312, 5.0 sa ha so 'bhijid eva stomaḥ //
JB, 1, 312, 11.0 sa ha sa viśvajid eva stomaḥ //
JB, 1, 312, 20.0 sa ha sa sarvajid eva stomaḥ //
JB, 1, 312, 26.0 sa ha sa udbhid eva stomaḥ //
JB, 1, 313, 2.0 sa ha sa dhanajid eva stomaḥ //
JB, 1, 313, 9.0 sa ha sa śrīr eva stomaḥ //
JB, 1, 313, 14.0 sa ha sa śāntir eva stomaḥ //
JB, 1, 313, 22.0 sa ha sa sarvacchandā eva stomaḥ //
JB, 1, 313, 28.0 sa ha sa rasa eva stomaḥ //
JB, 1, 313, 34.0 sa ha so 'sita eva stomaḥ //
JB, 1, 313, 41.0 sa ha sa nāka eva stomaḥ //
Kāṭhakasaṃhitā
KS, 7, 4, 1.0 agnihotre stomo yoktavyaḥ //
KS, 7, 4, 2.0 yasya vā agnihotre stomo yujyate vasīyān bhavati //
KS, 7, 4, 5.0 tās satsatstomaḥ //
KS, 7, 4, 9.0 te satsatstomaḥ //
KS, 15, 7, 27.0 trivṛt stomaḥ //
KS, 15, 7, 33.0 pañcadaśas stomaḥ //
KS, 15, 7, 39.0 saptadaśas stomaḥ //
KS, 15, 7, 45.0 ekaviṃśas stomaḥ //
KS, 21, 2, 6.0 catuścatvāriṃśas stoma iti dakṣiṇataḥ //
KS, 21, 2, 7.0 ṣoḍaśas stoma ity uttarāt //
KS, 21, 2, 13.0 catuścatvāriṃśas stoma iti dakṣiṇata upadadhāti //
KS, 21, 2, 16.0 ṣoḍaśas stoma ity uttarāt //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 5, 1.0 yasya vā agnihotre stomo yujyate svargam asmai bhavati //
MS, 1, 5, 5, 2.0 ayajño vā eṣa yatra stomo na yujyate //
MS, 1, 6, 4, 11.0 eṣa khalu stomo yad aśvaḥ //
MS, 2, 6, 10, 3.0 trivṛt stomaḥ //
MS, 2, 6, 10, 9.0 pañcadaśaḥ stomaḥ //
MS, 2, 6, 10, 15.0 saptadaśaḥ stomaḥ //
MS, 2, 6, 10, 21.0 ekaviṃśaḥ stomaḥ //
MS, 2, 7, 8, 4.5 stoma ātmā /
MS, 2, 7, 20, 7.0 trivṛt stomaḥ //
MS, 2, 7, 20, 22.0 pañcadaśaḥ stomaḥ //
MS, 2, 7, 20, 37.0 saptadaśaḥ stomaḥ //
MS, 2, 7, 20, 52.0 ekaviṃśaḥ stomaḥ //
MS, 2, 7, 20, 67.0 triṇavaḥ stomaḥ //
MS, 2, 8, 5, 4.0 trivṛt stomaḥ //
MS, 2, 8, 5, 8.0 pañcadaśaḥ stomaḥ //
MS, 2, 8, 5, 12.0 saptadaśaḥ stomaḥ //
MS, 2, 8, 5, 17.0 ekaviṃśaḥ stomaḥ //
MS, 2, 8, 5, 21.0 triṇavaḥ stomaḥ //
MS, 2, 8, 5, 25.0 caturviṃśaḥ stomaḥ //
MS, 2, 8, 5, 29.0 pañcaviṃśaḥ stomaḥ //
MS, 2, 8, 5, 33.0 catuṣṭomaḥ stomaḥ //
MS, 2, 8, 5, 37.0 catuścatvāriṃśaḥ stomaḥ //
MS, 2, 8, 5, 41.0 trayastriṃśaḥ stomaḥ //
MS, 2, 8, 7, 3.1 catuścatvāriṃśī stomaḥ /
MS, 2, 8, 7, 3.3 ṣoḍaśī stomaḥ /
MS, 2, 8, 9, 5.0 trivṛt tvā stomaḥ pṛthivyāṃ śrayatu //
MS, 2, 8, 9, 15.0 pañcadaśas tvā stomaḥ pṛthivyāṃ śrayatu //
MS, 2, 8, 9, 25.0 saptadaśas tvā stomaḥ pṛthivyāṃ śrayatu //
MS, 2, 8, 9, 35.0 ekaviṃśas tvā stomaḥ pṛthivyāṃ śrayatu //
MS, 2, 11, 6, 21.0 stomaś ca yajuś ca //
MS, 3, 2, 10, 29.0 agner bhāgo 'si dīkṣāyā ādhipatyaṃ brahma spṛtaṃ trivṛt stomā iti //
MS, 3, 2, 10, 43.0 catuścatvāriṃśī stomaḥ //
MS, 3, 2, 10, 45.0 ṣoḍaśī stomaḥ //
MS, 3, 10, 3, 36.0 tan manustomo vā eṣa //
MS, 3, 16, 4, 2.2 trivṛn no viṣṭhayā stomo ahnā samudro vāta idam ojaḥ pipartu //
MS, 3, 16, 4, 12.1 stomas trayastriṃśe bhuvanasya patnī vivasvadvāte abhi no gṛṇīhi /
Pañcaviṃśabrāhmaṇa
PB, 5, 1, 14.0 atho khalv āhur uttarata eva kāryaṃ brāhmaṇācchaṃsino 'rdhāt traiṣṭubhaṃ vai bṛhat traiṣṭubho vai brāhmaṇācchaṃsī traiṣṭubhaḥ pañcadaśastomaḥ //
PB, 5, 1, 15.0 dakṣiṇato rathantaraṃ kāryaṃ maitrāvaruṇasyārdhād gāyatraṃ vai rathantaraṃ gāyatro maitrāvaruṇo gāyatraḥ saptadaśastomaḥ //
PB, 5, 10, 8.0 paśum ālabhante stomam eva tad ālabhante stomo hi paśuḥ //
PB, 6, 1, 8.0 sa urasta eva bāhubhyāṃ pañcadaśam asṛjata taṃ triṣṭupchando 'nvasṛjyatendro devatā rājanyo manuṣyo grīṣma ṛtus tasmād rājanyasya pañcadaśa stomas triṣṭup chanda indro devatā grīṣma ṛtus tasmād u bāhuvīryo bāhubhyāṃ hi sṛṣṭaḥ //
PB, 8, 3, 3.0 stomo vai deveṣu taro nāmāsīd yajño 'sureṣu vidadvasus te devās tarobhir vo vidadvasum iti stomena yajñam asurāṇām avṛñjata //
PB, 9, 7, 3.0 yasmāt stomād atiricyate sa eva stomaḥ kāryaḥ salomatvāya //
PB, 9, 7, 8.0 yasmāt stomād atiricyeta sa eva stomaḥ kāryaḥ salomatvāyaindrāvaiṣṇavaṃ hotānuśaṃsati vīryaṃ vā indro yajño viṣṇur vīrya eva yajñe pratitiṣṭhati //
PB, 11, 1, 1.0 stomo yujyate sattriyebhyo 'harbhyaḥ pratnavatībhiś copavatībhiś ca //
PB, 11, 1, 7.1 trivṛd eva stomo bhavati tejase brahmavarcasāya //
PB, 11, 2, 1.0 ubhābhyāṃ vai rūpābhyāṃ bahiṣpavamānyo yujyante yatsāmā stomo bhavati tad ājyeṣu //
PB, 11, 2, 3.0 agna āyāhi vītaya ā no mitrāvaruṇāyāhi suṣamā hi ta indrāgnī āgataṃ sutam iti rāthantaram eva tad rūpaṃ nirdyotayati stomaḥ iti //
PB, 11, 3, 11.0 auśanaṃ yad auśanasya stomaḥ //
PB, 11, 4, 5.0 tarobhir vo vidadvasum iti stomo vai taro yajño vidadvasuḥ stomena vai yajño yujyate yat tarobhir vo vidadvasum ity āha yajñam eva tad yunakti //
PB, 11, 4, 11.0 dravadiḍaṃ tathā hy etasyāhno rūpaṃ stomaḥ //
PB, 11, 5, 29.0 trivṛd eva stomo bhavati tejase brahmavarcasāya //
PB, 11, 6, 10.0 pañcadaśa eva stomo bhavati //
PB, 11, 7, 1.0 ubhābhyāṃ vai rūpābhyāṃ bahiṣpavamānyo yujyante yatsāmā stomo bhavati tad ājyeṣu //
PB, 11, 7, 3.0 agniṃ dūtaṃ vṛṇīmahe mitraṃ vayaṃ havāmaha indram id gāthino bṛhad indre agnā namo bṛhad iti bārhatam eva tad rūpaṃ nirdyotayati stomaḥ //
PB, 11, 8, 14.0 vasiṣṭho vā etena vaiḍavaḥ stutvāñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ stomaḥ //
PB, 11, 9, 7.0 ūrdhveḍaṃ tathā hy etasyāhno rūpaṃ stomaḥ //
PB, 11, 10, 22.0 etena vai yamī yamaṃ svargaṃ lokam agamayat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ stomaḥ //
PB, 11, 11, 14.0 pañcadaśa eva stomo bhavaty ojasy eva tad vīrye pratitiṣṭhaty ojo vīryaṃ pañcadaśaḥ //
PB, 12, 1, 11.0 saptadaśa eva stomo bhavati pratiṣṭhāyai prajātyai //
PB, 12, 2, 9.0 huva iti vai rāthantaraṃ rūpaṃ rathantaram etat parokṣaṃ yad vairūpaṃ rāthantaram eva tad rūpaṃ nirdyotayati stomaḥ //
PB, 12, 3, 23.0 etena vā aṅgirasaḥ saṃkrośamānāḥ svargaṃ lokam āpan svargasya lokasyānukhyātyai svargāllokān na cyavate tuṣṭuvānaḥ stomaḥ //
PB, 12, 4, 27.0 pariṣṭubdheḍaṃ tathā hy etasyāhno rūpaṃ stomaḥ //
PB, 12, 5, 25.0 dravantīm iḍām uttamām upayanti caturthasyāhnaḥ santatyai stomaḥ //
PB, 12, 6, 13.0 saptadaśa eva stomo bhavati pratiṣṭhāyai prajātyai //
PB, 12, 7, 10.0 tṛca uttamo bhavati yenaiva prāṇena prayanti tam abhyudyanty ekaviṃśa eva stomo bhavati pratiṣṭhāyai pratitiṣṭhati //
PB, 12, 8, 8.0 indrāgnī pūrvyastutir abhrād vṛṣṭir ivājanīty ānuṣṭubhī vai vṛṣṭir ānuṣṭubham etad ahar yac caturthaṃ samīcyau virājau dadhāty annādyāya stomaḥ //
PB, 12, 9, 24.1 vṛṣaṇvatyo gāyatrayo bhavanti tad u traiṣṭubhād rūpān na yanti stomaḥ //
PB, 12, 10, 25.0 iḍābhir aiḍaṃ tathā hy etasyāhno rūpaṃ stomaḥ //
PB, 12, 11, 26.0 īnidhanaṃ tathā hy etasyāhno rūpaṃ nidhanāntāḥ pavamānā bhavanty ahno dhṛtyai stomaḥ //
PB, 12, 12, 10.0 etena vai vasiṣṭha indrasya premāṇam agacchat premāṇaṃ devatānāṃ gacchati vāsiṣṭhena tuṣṭuvānaḥ stomaḥ //
PB, 12, 13, 34.0 ekaviṃśa eva stomo bhavati pratiṣṭhāyai pratitiṣṭhati //
PB, 13, 1, 13.0 triṇava eva stomo bhavati pratiṣṭhāyai puṣṭyai trivṛd vā eṣa puṣṭaḥ //
PB, 13, 2, 8.0 rathantaram etat parokṣaṃ yacchakvaryo rāthantaram eva tad rūpaṃ nirdyotayati stomaḥ //
PB, 13, 3, 26.0 viṣṇumatyo gāyatryo bhavanti tad u traiṣṭubhād rūpān na yanti stomaḥ //
PB, 13, 4, 18.0 pārthuraśmaṃ rājanyāya brahmasāma kuryāt bārhadgiraṃ brāhmaṇāya rāyovājīyaṃ vaiśyāya svenaivaināṃs tad rūpeṇa samardhayati stomaḥ //
PB, 13, 5, 28.0 nidhanāntāḥ pavamānā bhavanty ahno dhṛtyai stomaḥ //
PB, 13, 6, 16.0 triṇava eva stomo bhavati pratiṣṭhāyai puṣṭyai trivṛd vā eṣa puṣṭaḥ //
PB, 13, 7, 16.0 trayastriṃśa eva stomo bhavati pratiṣṭhāyai devatāsu vā eṣa pratiṣṭhitaḥ //
PB, 13, 8, 5.0 yajñasya hi stha ṛtvija ity aindrāgnaṃ sodarkam indriyasya vīryasya rasasyānatikṣārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan stomaḥ //
PB, 13, 9, 29.0 marutvatyo gāyatryo bhavanti tad u traiṣṭubhād rūpān na yanti stomaḥ //
PB, 13, 10, 18.0 saptapadayā yajati saptamasyāhnaḥ santatyai stomaḥ //
PB, 13, 11, 24.0 nidhanāntāḥ pavamānā bhavanty ahno dhṛtyai stomaḥ //
PB, 13, 12, 16.0 trayastriṃśa eva stomo bhavati pratiṣṭhāyai devatāsu vā eṣa pratiṣṭhitaḥ //
PB, 14, 1, 14.0 caturviṃśa eva stomo bhavati tejase brahmavarcasāya //
PB, 14, 2, 6.0 tam īḍiṣva yo arciṣety aniruktam aindrāgnaṃ devatānām anabhidharṣāyottamārdhe nirāha devatānām apraṇāśāya stomaḥ //
PB, 14, 3, 25.0 nidhanāntāḥ pavamānā bhavantyahno dhṛtyai stomaḥ //
PB, 14, 4, 7.0 vaikhānasā vā ṛṣaya indrasya priyā āsaṃs tān rahasyur devamalimluḍ munimaraṇe 'mārayat taṃ devā abruvan kva tarṣayo 'bhūvann iti tān praiṣam aicchat tān nāvindat sa imān lokān ekadhāreṇāpunāt tān munimaraṇe 'vindat tān etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma vaikhānasaṃ kāmam evaitenāvarunddhe stomaḥ //
PB, 14, 5, 31.0 iḍāntāḥ pāvamānā bhavanti paśavo vā iḍāḥ paśavaś chandomāḥ paśuṣv eva tat paśūn dadhāti stomaḥ //
PB, 14, 6, 11.0 caturviṃśa eva stomo bhavati tejase brahmavarcasāya //
PB, 14, 7, 9.0 catuścatvāriṃśa eva stomo bhavatyojasyeva tadvīrye pratitiṣṭhatyojovīryaṃ triṣṭup //
PB, 14, 8, 8.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya stomaḥ //
PB, 14, 9, 41.0 nidhanāntāḥ pavamānā bhavanty ahno dhṛtyai stomaḥ //
PB, 14, 10, 9.0 vyaśvo vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyā etat pṛṣṭhānām antataḥ kriyate stomaḥ //
PB, 14, 11, 38.0 iḍāntāḥ pavamānā bhavanti paśavo vā iḍā paśavaśchandomāḥ paśuṣv eva tat paśūn dadhāti stomaḥ //
PB, 14, 12, 10.0 catuścatvāriṃśa eva stomo bhavatyojasyeva tad vīrye pratitiṣṭhaty ojo vīryaṃ triṣṭup //
PB, 15, 1, 13.0 aṣṭācatvāriṃśa eva stomo bhavati pratiṣṭhāyai prajātyai //
PB, 15, 2, 9.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya stomaḥ //
PB, 15, 3, 37.0 nidhanāntāḥ pavamānā bhavanty ahno dhṛtyai stomaḥ //
PB, 15, 4, 7.0 āgneyī pṛthivyāgneyo brāhmaṇa aindrī dyaur aindro rājanyo 'ntarikṣeṇa dyāvāpṛthivī samante antarikṣeṇaivainaṃ samantaṃ karoti vindate paśūn pra purodhām āpnoti ya evaṃ vidvān samantena stuvate stomaḥ //
PB, 15, 5, 37.0 gāyatrīṣu stuvanti pratiṣṭhāyai brahmavarcasāya yenaiva prāṇena prayanti tam abhyudyantīḍāntāḥ pavamānā bhavanti paśavo vā iḍā paśavaśchandomāḥ paśuṣveva tat paśūn dadhāti stomaḥ //
PB, 15, 6, 7.0 aṣṭācatvāriṃśaṃ eva stomo bhavati pratiṣṭhāyai prajātyai //
PB, 15, 7, 8.0 caturviṃśa eva stomo bhavati tejase brahmavarcasāya //
PB, 15, 8, 4.0 indrāgnī āgataṃ sutam iti yenaiva rūpeṇa prayanti tad abhyudyanti stomaḥ //
PB, 15, 9, 17.0 etad vai yajñasya śvastanaṃ yad gaurīvitam etadāyatano yajamāno yan madhyandino yad gaurīvitaṃ madhyandine bhavati śvastanam eva tad yajamāna ātman dhatte stomaḥ //
Taittirīyabrāhmaṇa
TB, 1, 2, 6, 1.10 pañcaviṃśaḥ stomo bhavati //
TB, 2, 2, 3, 1.4 taṃ pañcadaśastomo madhyata udatṛṇat /
TB, 2, 2, 4, 7.8 tasmāt saptadaśaḥ stomo na nirhṛtyaḥ /
Taittirīyasaṃhitā
TS, 5, 3, 4, 12.1 janitraṃ spṛtaṃ saptadaśa stoma ity āha //
TS, 5, 3, 4, 21.1 divo vṛṣṭir vātā spṛtā ekaviṃśa stoma ity āha //
TS, 5, 3, 5, 5.1 catuścatvāriṃśa stoma iti dakṣiṇataḥ //
TS, 5, 3, 5, 9.1 ṣoḍaśa stoma ity uttarataḥ //
TS, 5, 3, 12, 19.0 catuṣṭoma stomo bhavati //
TS, 5, 3, 12, 22.0 yac catuṣṭoma stomo bhavaty aśvasya sarvatvāya //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 10, 10.2 prācīm āroha gāyatrī tvāvatu rathantaraṃ sāma trivṛt stomo vasanta ṛtur brahma draviṇam //
VSM, 10, 11.1 dakṣiṇām āroha triṣṭup tvāvatu bṛhat sāma pañcadaśa stomo grīṣma ṛtuḥ kṣatraṃ draviṇam //
VSM, 10, 12.1 pratīcīm āroha jagatī tvāvatu vairūpaṃ sāma saptadaśa stomo varṣā ṛtuḥ viḍ draviṇam //
VSM, 10, 13.1 udīcīm ārohānuṣṭup tvāvatu vairājaṃ sāmaikaviṃśa stomaḥ śarad ṛtuḥ phalaṃ draviṇam //
VSM, 12, 4.2 stoma ātmā chandāṃsy aṅgāni yajūṃṣi nāma /
VSM, 14, 24.1 agner bhāgo 'si dīkṣāyā ādhipatyaṃ brahma spṛtaṃ trivṛt stomaḥ /
VSM, 14, 24.2 indrasya bhāgo 'si viṣṇor ādhipatyaṃ kṣatraṃ spṛtaṃ pañcadaśaḥ stomaḥ /
VSM, 14, 24.3 nṛcakṣasāṃ bhāgo 'si dhātur ādhipatyaṃ janitraṃ spṛtaṃ saptadaśaḥ stomaḥ /
VSM, 14, 24.4 mitrasya bhāgo 'si varuṇasyādhipatyaṃ divo vṛṣṭir vāta spṛta ekaviṃśa stomaḥ //
VSM, 14, 25.1 vasūnāṃ bhāgo 'si rudrāṇām ādhipatyaṃ catuṣpāt spṛtaṃ caturviṃśa stomaḥ /
VSM, 14, 25.2 ādityānāṃ bhāgo 'si marutām ādhipatyaṃ garbhā spṛtāḥ pañcaviṃśa stomaḥ /
VSM, 14, 25.3 adityai bhāgo 'si pūṣṇa ādhipatyam oja spṛtaṃ triṇava stomaḥ /
VSM, 14, 25.4 devasya savitur bhāgo 'si bṛhaspater ādhipatyaṃ samīcīr diśa spṛtāś catuṣṭoma stomaḥ //
VSM, 14, 26.1 yavānāṃ bhāgo 'sy ayavānām ādhipatyaṃ prajā spṛtāś catuścatvāriṃśa stomaḥ /
VSM, 14, 26.2 ṛbhūṇāṃ bhāgo 'si viśveṣāṃ devānām ādhipatyaṃ bhūtaṃ spṛtaṃ trayastriṃśa stomaḥ //
VSM, 15, 3.1 ṣoḍaśī stoma ojo draviṇam /
VSM, 15, 3.2 catuścatvāriṃśa stomo varco draviṇam /
VSM, 15, 10.1 rājñy asi prācī dig vasavas te devā adhipatayo 'gnir hetīnāṃ pratidhartā trivṛt tvā stomaḥ pṛthivyāṃ śrayatv ājyam uktham avyathāyai stabhnātu rathantaraṃ sāma pratiṣṭhityā antarikṣa ṛṣayas tvā prathamajā deveṣu divo mātrayā varimṇā prathantu vidhartā cāyam adhipatiś ca te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
Vārāhaśrautasūtra
VārŚS, 2, 2, 1, 20.1 agne jātān iti paścāc catuścatvāriṃśī stoma ity uttarato 'gneḥ purīṣam iti madhye //
Āpastambaśrautasūtra
ĀpŚS, 20, 22, 3.1 śvo bhūte pratāyate sarvastomo 'tirātro bṛhatsāmā //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 2.4 trivṛn no viṣṭhayā stomo ahnāṃ samudro vāta idam ojaḥ pipartu /
ĀśvŚS, 9, 3, 26.0 agniṣṭomaḥ pūrvam ahaḥ sarvastomo 'tirātra uttaram //
Śatapathabrāhmaṇa
ŚBM, 5, 4, 1, 3.2 prācīmāroha gāyatrī tvāvatu rathantaraṃ sāma trivṛtstomo vasanta ṛtur brahma draviṇam //
ŚBM, 5, 4, 1, 4.2 triṣṭuptvāvatu bṛhatsāma pañcadaśa stomo grīṣma ṛtuḥ kṣatraṃ draviṇam //
ŚBM, 5, 4, 1, 5.2 jagatī tvāvatu vairūpaṃ sāma saptadaśa stomo varṣā ṛturviḍ draviṇam //
ŚBM, 5, 4, 1, 6.2 anuṣṭuptvāvatu vairājaṃ sāmaikaviṃśa stomaḥ śaradṛtuḥ phalaṃ draviṇam //
ŚBM, 5, 5, 3, 2.2 saṃvatsarasaṃmitā vai vratacaryā tasmāt saṃvatsaraṃ na vapate sa eṣa vratavisarjanīyopayogo nāma stomo bhavati keśavapanīyaḥ //
ŚBM, 6, 7, 2, 6.7 stoma ātmeti stomam ātmānaṃ karoti pañcaviṃśam /
ŚBM, 13, 3, 1, 4.0 catuṣṭoma stomo bhavati saraḍvā aśvasya sakthyāvṛhat tad devāścatuṣṭomenaiva stomena pratyadadhur yaccatuṣṭoma stomo bhavatyaśvasyaiva sarvatvāya sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 3, 1, 4.0 catuṣṭoma stomo bhavati saraḍvā aśvasya sakthyāvṛhat tad devāścatuṣṭomenaiva stomena pratyadadhur yaccatuṣṭoma stomo bhavatyaśvasyaiva sarvatvāya sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 3, 1, 4.0 catuṣṭoma stomo bhavati saraḍvā aśvasya sakthyāvṛhat tad devāścatuṣṭomenaiva stomena pratyadadhur yaccatuṣṭoma stomo bhavatyaśvasyaiva sarvatvāya sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 3, 3, 7.0 ekaviṃśo'gnirbhavati ekaviṃśa stoma ekaviṃśatiryūpā yathā vā ṛṣabhā vā vṛṣāṇo vā saṃsphurerann evam ete stomāḥ samṛcchante yad ekaviṃśās tān yat samarpayed ārtimārchedyajamāno hanyetāsya yajñaḥ //
ŚBM, 13, 3, 3, 9.0 tadāhuḥ yaddvādaśo'gniḥ syādekādaśa yūpā yathā sthūriṇā yāyāt tādṛk tad ity ekaviṃśa evāgnirbhavaty ekaviṃśa stoma ekaviṃśatir yūpās tad yathā praṣṭibhir yāyāt tādṛktat //
ŚBM, 13, 3, 3, 10.0 śiro vā etadyajñasya yadekaviṃśaḥ yo vā aśvamedhe trīṇi śīrṣāṇi veda śiro ha rājñām bhavaty ekaviṃśo 'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etāni vā aśvamedhe trīṇi śīrṣāṇi tāni ya evaṃ veda śiro ha rājñām bhavati yo vā aśvamedhe tisraḥ kakudo veda kakuddha rājñām bhavaty ekaviṃśo'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etā aśvamedhe tisraḥ kakudas tā ya evaṃ veda kakuddha rājñām bhavati //
ŚBM, 13, 3, 3, 10.0 śiro vā etadyajñasya yadekaviṃśaḥ yo vā aśvamedhe trīṇi śīrṣāṇi veda śiro ha rājñām bhavaty ekaviṃśo 'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etāni vā aśvamedhe trīṇi śīrṣāṇi tāni ya evaṃ veda śiro ha rājñām bhavati yo vā aśvamedhe tisraḥ kakudo veda kakuddha rājñām bhavaty ekaviṃśo'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etā aśvamedhe tisraḥ kakudas tā ya evaṃ veda kakuddha rājñām bhavati //
ŚBM, 13, 5, 1, 1.0 atha prātar gotamasya caturuttara stomo bhavati tasya catasṛṣu bahiṣpavamānam aṣṭāsvaṣṭāsvājyāni dvādaśasu mādhyandinaḥ pavamānaḥ ṣoḍaśasu pṛṣṭhāni viṃśatyām ārbhavaḥ pavamānaś caturviṃśatyām agniṣṭomasāma //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 1, 11.0 tasya pañcaviṃśaḥ stomaḥ //
ŚāṅkhĀ, 1, 2, 5.0 pañcaviṃśo hi stomaḥ //
Ṛgveda
ṚV, 1, 8, 10.1 evā hy asya kāmyā stoma ukthaṃ ca śaṃsyā /
ṚV, 1, 16, 7.1 ayaṃ te stomo agriyo hṛdispṛg astu śantamaḥ /
ṚV, 1, 20, 1.1 ayaṃ devāya janmane stomo viprebhir āsayā /
ṚV, 1, 51, 14.1 indro aśrāyi sudhyo nireke pajreṣu stomo duryo na yūpaḥ /
ṚV, 1, 127, 10.1 pra vo mahe sahasā sahasvata uṣarbudhe paśuṣe nāgnaye stomo babhūtv agnaye /
ṚV, 1, 156, 1.2 adhā te viṣṇo viduṣā cid ardhya stomo yajñaś ca rādhyo haviṣmatā //
ṚV, 1, 165, 11.1 amandan mā maruta stomo atra yan me naraḥ śrutyam brahma cakra /
ṚV, 1, 165, 15.1 eṣa va stomo maruta iyaṃ gīr māndāryasya mānyasya kāroḥ /
ṚV, 1, 166, 15.1 eṣa va stomo maruta iyaṃ gīr māndāryasya mānyasya kāroḥ /
ṚV, 1, 167, 11.1 eṣa va stomo maruta iyaṃ gīr māndāryasya mānyasya kāroḥ /
ṚV, 1, 168, 10.1 eṣa va stomo maruta iyaṃ gīr māndāryasya mānyasya kāroḥ /
ṚV, 1, 171, 2.1 eṣa va stomo maruto namasvān hṛdā taṣṭo manasā dhāyi devāḥ /
ṚV, 1, 173, 13.1 eṣa stoma indra tubhyam asme etena gātuṃ harivo vido naḥ /
ṚV, 1, 183, 6.1 atāriṣma tamasas pāram asya prati vāṃ stomo aśvināv adhāyi /
ṚV, 1, 184, 5.1 eṣa vāṃ stomo aśvināv akāri mānebhir maghavānā suvṛkti /
ṚV, 1, 184, 6.1 atāriṣma tamasas pāram asya prati vāṃ stomo aśvināv adhāyi /
ṚV, 3, 58, 1.2 ā dyotaniṃ vahati śubhrayāmoṣasa stomo aśvināv ajīgaḥ //
ṚV, 4, 32, 15.1 asmākaṃ tvā matīnām ā stoma indra yacchatu /
ṚV, 4, 36, 7.1 śreṣṭhaṃ vaḥ peśo adhi dhāyi darśataṃ stomo vājā ṛbhavas taṃ jujuṣṭana /
ṚV, 4, 37, 3.1 tryudāyaṃ devahitaṃ yathā va stomo vājā ṛbhukṣaṇo dade vaḥ /
ṚV, 4, 41, 1.1 indrā ko vāṃ varuṇā sumnam āpa stomo haviṣmāṁ amṛto na hotā /
ṚV, 5, 42, 15.1 eṣa stomo mārutaṃ śardho acchā rudrasya sūnūṃr yuvanyūṃr ud aśyāḥ /
ṚV, 5, 42, 16.1 praiṣa stomaḥ pṛthivīm antarikṣaṃ vanaspatīṃr oṣadhī rāye aśyāḥ /
ṚV, 6, 38, 3.2 brahmā ca giro dadhire sam asmin mahāṃś ca stomo adhi vardhad indre //
ṚV, 6, 45, 30.1 asmākam indra bhūtu te stomo vāhiṣṭho antamaḥ /
ṚV, 6, 63, 1.1 kva tyā valgū puruhūtādya dūto na stomo 'vidan namasvān /
ṚV, 7, 20, 9.1 eṣa stomo acikradad vṛṣā ta uta stāmur maghavann akrapiṣṭa /
ṚV, 7, 24, 5.1 eṣa stomo maha ugrāya vāhe dhurīvātyo na vājayann adhāyi /
ṚV, 7, 33, 8.2 vātasyeva prajavo nānyena stomo vasiṣṭhā anvetave vaḥ //
ṚV, 7, 34, 14.1 avīn no agnir havyān namobhiḥ preṣṭho asmā adhāyi stomaḥ //
ṚV, 7, 64, 5.1 eṣa stomo varuṇa mitra tubhyaṃ somaḥ śukro na vāyave 'yāmi /
ṚV, 7, 65, 5.1 eṣa stomo varuṇa mitra tubhyaṃ somaḥ śukro na vāyave 'yāmi /
ṚV, 7, 66, 1.1 pra mitrayor varuṇayo stomo na etu śūṣyaḥ /
ṚV, 7, 86, 8.1 ayaṃ su tubhyaṃ varuṇa svadhāvo hṛdi stoma upaśritaś cid astu /
ṚV, 8, 5, 18.1 asmākam adya vām ayaṃ stomo vāhiṣṭho antamaḥ /
ṚV, 8, 14, 10.1 apām ūrmir madann iva stoma indrājirāyate /
ṚV, 8, 26, 16.1 vāhiṣṭho vāṃ havānāṃ stomo dūto huvan narā /
ṚV, 8, 87, 1.1 dyumnī vāṃ stomo aśvinā krivir na seka ā gatam /
ṚV, 10, 29, 1.1 vane na vā yo ny adhāyi cākañ chucir vāṃ stomo bhuraṇāv ajīgaḥ /
ṚV, 10, 143, 3.2 athā hi vāṃ divo narā puna stomo na viśase //
Ṛgvedakhilāni
ṚVKh, 1, 2, 7.1 agne mandantu yatayaḥ stomaḥ pra ṇu tyaṃ divaṃ yānti gharmam /
ṚVKh, 1, 10, 1.2 svādiṣṭho havyān madhuno ghṛtād vā nūtno vāṃ stomo aśvināham emi //
Aṣṭādhyāyī
Aṣṭādhyāyī, 8, 3, 83.0 jyotirāyuṣaḥ stomaḥ //
Rasādhyāya
RAdhy, 1, 19.1 pāṣāṇājjāyate jāḍyaṃ vātastomaś ca vārijāt /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 1, 8.0 gotamasya vā caturuttarastomo vyatyāsaṃ prākṛtena //
ŚāṅkhŚS, 15, 1, 31.0 saptadaśaḥ stomaḥ //
ŚāṅkhŚS, 15, 4, 5.0 trivṛt stomaḥ //
ŚāṅkhŚS, 16, 3, 7.0 gotamasya caturuttarastomaḥ sutyānāṃ prathamam ahaḥ //
ŚāṅkhŚS, 16, 8, 21.0 sarvastomo 'tirātra uttamam ahaḥ //
ŚāṅkhŚS, 16, 8, 22.0 sarvaṃ vai sarvastomo 'tirātraḥ //
ŚāṅkhŚS, 16, 15, 13.0 viśvajit sarvastomaḥ sarvapṛṣṭho 'tirātra uttamam ahaḥ //
ŚāṅkhŚS, 16, 15, 14.0 sarvaṃ vai viśvajit sarvastomaḥ sarvapṛṣṭho 'tirātraḥ //
ŚāṅkhŚS, 16, 23, 14.2 vīro hi stomaḥ //