Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 214.12 śrūyatāṃ siṃhanādo 'yam ṛṣabhasya mahātmanaḥ /
MBh, 1, 16, 23.1 dadāha kuñjarāṃścaiva siṃhāṃścaiva viniḥsṛtān /
MBh, 1, 60, 7.3 pulahasya mṛgāḥ siṃhā vyāghrāḥ kiṃpuruṣāstathā /
MBh, 1, 60, 7.5 siṃhāḥ kiṃpuruṣā vyāghrā ṛkṣā īhāmṛgāstathā //
MBh, 1, 60, 63.1 prajajñe tvatha śārdūlī siṃhān vyāghrāṃśca bhārata /
MBh, 1, 61, 1.3 siṃhavyāghramṛgāṇāṃ ca pannagānāṃ patatriṇām /
MBh, 1, 63, 1.5 taṃ vai puruṣasiṃhasya bhagavan vistaraṃ tvaham /
MBh, 1, 63, 4.1 siṃhanādaiśca yodhānāṃ śaṅkhadundubhinisvanaiḥ /
MBh, 1, 65, 3.6 siṃhaskandhaṃ dīrghabhujaṃ sarvalakṣaṇapūjitam /
MBh, 1, 66, 10.1 taṃ vane vijane garbhaṃ siṃhavyāghrasamākule /
MBh, 1, 67, 14.11 siṃhaśārdūlasaṃyuktaṃ mṛgapakṣisamākulam /
MBh, 1, 68, 4.1 dantaiḥ śuklaiḥ śikharibhiḥ siṃhasaṃhanano yuvā /
MBh, 1, 68, 5.2 vyāghrān siṃhān varāhāṃśca gajāṃśca mahiṣāṃstathā /
MBh, 1, 68, 6.3 vanaṃ ca loḍayāmāsa siṃhavyāghragaṇair vṛtam /
MBh, 1, 68, 6.12 tena śabdena vitrastā mṛgāḥ siṃhādayo gaṇāḥ /
MBh, 1, 68, 9.53 vanaṃ ca loḍayan nityaṃ siṃhavyāghragaṇair yutam /
MBh, 1, 68, 13.91 siṃhekṣaṇaḥ siṃhadaṃṣṭraḥ siṃhaskandho mahābhujaḥ /
MBh, 1, 68, 13.91 siṃhekṣaṇaḥ siṃhadaṃṣṭraḥ siṃhaskandho mahābhujaḥ /
MBh, 1, 68, 13.91 siṃhekṣaṇaḥ siṃhadaṃṣṭraḥ siṃhaskandho mahābhujaḥ /
MBh, 1, 68, 13.92 siṃhoraskaḥ siṃhabalaḥ siṃhavikrāntagāmyayam /
MBh, 1, 68, 13.92 siṃhoraskaḥ siṃhabalaḥ siṃhavikrāntagāmyayam /
MBh, 1, 68, 13.92 siṃhoraskaḥ siṃhabalaḥ siṃhavikrāntagāmyayam /
MBh, 1, 69, 20.5 narendrasiṃha kapaṭaṃ na voḍhuṃ tvam ihārhasi //
MBh, 1, 80, 6.1 sa rājā siṃhavikrānto yuvā viṣayagocaraḥ /
MBh, 1, 84, 19.1 etāvan me viditaṃ rājasiṃha tato bhraṣṭo 'haṃ nandanāt kṣīṇapuṇyaḥ /
MBh, 1, 85, 18.3 anyāṃ yoniṃ pavanāgrānusārī hitvā dehaṃ bhajate rājasiṃha //
MBh, 1, 85, 20.2 ākhyātam etan nikhilena sarvaṃ bhūyastu kiṃ pṛcchasi rājasiṃha //
MBh, 1, 87, 9.3 tāvallokā divi te saṃsthitā vai tathā vijānīhi narendrasiṃha //
MBh, 1, 88, 11.4 alipsamānasya tu me yad uktaṃ na tat tathāstīha narendrasiṃha /
MBh, 1, 92, 16.3 adṛśyā rājasiṃhasya paśyataḥ sābhavat tadā /
MBh, 1, 92, 40.2 śaṃtano rājasiṃhasya devarājasamadyuteḥ //
MBh, 1, 94, 14.3 cakoranetrastāmrāsyaḥ siṃharṣabhagatir yuvā /
MBh, 1, 105, 2.1 siṃhadaṃṣṭraṃ gajaskandham ṛṣabhākṣaṃ mahābalam /
MBh, 1, 105, 6.1 siṃhoraskaṃ gajaskandham ṛṣabhākṣaṃ manasvinam /
MBh, 1, 105, 8.2 pāṇḍunā narasiṃhena kauravāṇāṃ yaśobhṛtā //
MBh, 1, 105, 20.1 śaṃtano rājasiṃhasya bharatasya ca dhīmataḥ /
MBh, 1, 105, 21.2 te nāgapurasiṃhena pāṇḍunā karadāḥ kṛtāḥ //
MBh, 1, 110, 39.2 śrutvā bharatasiṃhasya vividhāḥ karuṇā giraḥ /
MBh, 1, 114, 13.8 maghe candramasā yukte siṃhe cābhyudite gurau /
MBh, 1, 115, 26.2 siṃhadarpā maheṣvāsāḥ siṃhavikrāntagāminaḥ /
MBh, 1, 115, 26.2 siṃhadarpā maheṣvāsāḥ siṃhavikrāntagāminaḥ /
MBh, 1, 115, 26.3 siṃhoraskāḥ siṃhasattvāḥ siṃhākṣāḥ siṃhavikramāḥ /
MBh, 1, 115, 26.3 siṃhoraskāḥ siṃhasattvāḥ siṃhākṣāḥ siṃhavikramāḥ /
MBh, 1, 115, 26.3 siṃhoraskāḥ siṃhasattvāḥ siṃhākṣāḥ siṃhavikramāḥ /
MBh, 1, 115, 26.3 siṃhoraskāḥ siṃhasattvāḥ siṃhākṣāḥ siṃhavikramāḥ /
MBh, 1, 115, 26.4 siṃhagrīvā manuṣyendrā vavṛdhur devavikramāḥ //
MBh, 1, 118, 2.3 rājavad rājasiṃhasya mādryāścaiva viśeṣataḥ //
MBh, 1, 118, 10.1 nṛsiṃhaṃ narayuktena paramālaṃkṛtena tam /
MBh, 1, 118, 18.2 sabhāryasya nṛsiṃhasya pāṇḍor akliṣṭakarmaṇaḥ /
MBh, 1, 119, 30.12 viśanti sma tadā vīrāḥ siṃhā iva girer guhām /
MBh, 1, 119, 43.30 prāviśaṃstu mahāvīryāḥ siṃhā iva girer guhām /
MBh, 1, 126, 4.1 siṃharṣabhagajendrāṇāṃ tulyavīryaparākramaḥ /
MBh, 1, 126, 5.1 prāṃśuḥ kanakatālābhaḥ siṃhasaṃhanano yuvā /
MBh, 1, 128, 4.86 jighṛkṣati mahāsiṃhe gajānām iva yūthapam /
MBh, 1, 137, 16.51 kathaṃ tau vṛṣabhaskandhau siṃhavikrāntagāminau /
MBh, 1, 139, 14.1 ayaṃ śyāmo mahābāhuḥ siṃhaskandho mahādyutiḥ /
MBh, 1, 141, 11.2 drakṣyatyadripratīkāśaṃ siṃheneva mahādvipam //
MBh, 1, 141, 19.2 tasmād deśāddhanūṃṣyaṣṭau siṃhaḥ kṣudramṛgaṃ yathā //
MBh, 1, 142, 14.2 kāṅkṣamāṇau jayaṃ caiva siṃhāviva raṇotkaṭau //
MBh, 1, 155, 46.1 tacchrutvā sarvapāñcālāḥ praṇeduḥ siṃhasaṃghavat /
MBh, 1, 166, 39.2 bhakṣayāmāsa saṃkruddhaḥ siṃhaḥ kṣudramṛgān iva //
MBh, 1, 176, 24.2 rājasiṃhān mahābhāgān kṛṣṇāguruvibhūṣitān //
MBh, 1, 179, 9.3 siṃhakhelagatiḥ śrīmān mattanāgendravikramaḥ //
MBh, 1, 179, 15.5 tadā dhanurvedaparair nṛsiṃhaiḥ kṛtaṃ na sajyaṃ mahato 'pi yatnāt /
MBh, 1, 180, 20.1 yo 'sau purastāt kamalāyatākṣas tanur mahāsiṃhagatir vinītaḥ /
MBh, 1, 186, 10.1 tān siṃhavikrāntagatīn avekṣya maharṣabhākṣān ajinottarīyān /
MBh, 1, 192, 7.143 tau sutau nihatau dṛṣṭvā rājasiṃhau tarasvinau /
MBh, 1, 197, 4.2 ābhyāṃ puruṣasiṃhābhyāṃ yo vā syāt prajñayādhikaḥ //
MBh, 1, 202, 21.1 siṃhau bhūtvā punar vyāghrau punaścāntarhitāvubhau /
MBh, 1, 205, 2.1 teṣāṃ manujasiṃhānāṃ pañcānām amitaujasām /
MBh, 1, 213, 12.46 sodaryāṇāṃ mahābāhuḥ siṃhāśayam ivāśayam /
MBh, 1, 213, 22.10 siṃhanādaḥ prahṛṣṭānāṃ kṣaṇena samapadyata /
MBh, 1, 213, 29.4 prayayuḥ siṃhanādena subhadrām avalokakāḥ /
MBh, 1, 213, 69.1 siṃhadarpaṃ maheṣvāsaṃ mattamātaṅgavikramam /
MBh, 1, 214, 17.10 dvīpigomāyusiṃharkṣavarāharuruvāraṇaiḥ /
MBh, 1, 216, 13.1 tasyāṃ tu vānaro divyaḥ siṃhaśārdūlalakṣaṇaḥ /
MBh, 1, 219, 1.4 dvipāḥ prabhinnāḥ śārdūlāḥ siṃhāḥ kesariṇastathā //
MBh, 1, 219, 21.2 vāsudevārjunau vīrau siṃhanādaṃ vinedatuḥ //
MBh, 2, 13, 62.2 kandarāyāṃ girīndrasya siṃheneva mahādvipāḥ //
MBh, 2, 19, 25.2 govāsam iva vīkṣantaḥ siṃhā haimavatā yathā //
MBh, 2, 36, 10.2 āmiṣād apakṛṣṭānāṃ siṃhānām iva garjatām //
MBh, 2, 37, 6.1 mā bhaistvaṃ kuruśārdūla śvā siṃhaṃ hantum arhati /
MBh, 2, 37, 7.1 prasupte hi yathā siṃhe śvānastatra samāgatāḥ /
MBh, 2, 37, 8.1 vṛṣṇisiṃhasya suptasya tatheme pramukhe sthitāḥ /
MBh, 2, 37, 8.2 bhaṣante tāta saṃkruddhāḥ śvānaḥ siṃhasya saṃnidhau //
MBh, 2, 37, 9.1 na hi saṃbudhyate tāvat suptaḥ siṃha ivācyutaḥ /
MBh, 2, 39, 17.2 na sa taṃ cintayāmāsa siṃhaḥ kṣudramṛgaṃ yathā //
MBh, 2, 41, 21.1 sā hi māṃsārgalaṃ bhīṣma mukhāt siṃhasya khādataḥ /
MBh, 2, 41, 22.1 icchataḥ sā hi siṃhasya bhīṣma jīvatyasaṃśayam /
MBh, 2, 53, 19.1 te dvaṃdvaśaḥ pṛthak caiva siṃhagrīvā mahaujasaḥ /
MBh, 2, 58, 11.2 śyāmo yuvā lohitākṣaḥ siṃhaskandho mahābhujaḥ /
MBh, 2, 58, 23.3 tiryakprekṣī saṃhatabhrūr mahātmā siṃhaskandho yaśca sadātyamarṣī //
MBh, 2, 60, 3.2 praviśya ca śveva sa siṃhagoṣṭhaṃ samāsadanmahiṣīṃ pāṇḍavānām //
MBh, 2, 62, 37.1 dharmarājanisṛṣṭastu siṃhaḥ kṣudramṛgān iva /
MBh, 2, 64, 12.3 mṛgamadhye yathā siṃho muhuḥ parigham aikṣata //
MBh, 2, 68, 15.2 uvācedaṃ sahasaivopagamya siṃho yathā haimavataḥ śṛgālam //
MBh, 2, 68, 23.2 tasya rājā siṃhagateḥ sakhelaṃ duryodhano bhīmasenasya harṣāt /
MBh, 3, 7, 16.2 niyogād rājasiṃhasya gantum arhasi mānada //
MBh, 3, 13, 105.1 ta ime siṃhavikrāntā vīryeṇābhyadhikāḥ paraiḥ /
MBh, 3, 17, 24.2 vinadantau mahārāja siṃhāviva mahābalau //
MBh, 3, 18, 6.2 siṃhonnataṃ cāpy abhigarjato 'sya śuśrāva loko 'dbhutarūpam agryam //
MBh, 3, 18, 22.2 nanāda siṃhanādaṃ vai nādenāpūrayanmahīm //
MBh, 3, 19, 24.2 yajñaṃ bharatasiṃhasya pārthasyāmitatejasaḥ //
MBh, 3, 21, 26.2 harṣayāmāsur uccair māṃ siṃhanādatalasvanaiḥ //
MBh, 3, 25, 22.2 vanaukasaś cāpi narendrasiṃhaṃ manasvinaṃ saṃparivārya tasthuḥ //
MBh, 3, 34, 4.1 gomāyuneva siṃhānāṃ durbalena balīyasām /
MBh, 3, 36, 12.2 āste paramasaṃtapto nūnaṃ siṃha ivāśaye //
MBh, 3, 36, 25.1 imau ca siṃhasaṃkāśau bhrātarau sahitau śiśū /
MBh, 3, 38, 19.1 taṃ siṃham iva gacchantaṃ śālaskandhorum arjunam /
MBh, 3, 39, 6.1 yacchrutvā narasiṃhānāṃ dainyaharṣātivismayāt /
MBh, 3, 48, 4.2 sthāsyete siṃhavikrāntāv aśvināviva duḥsahau /
MBh, 3, 48, 39.2 ko jīvitārthī samare pratyudīyāt kruddhān siṃhān kesariṇo yathaiva //
MBh, 3, 54, 3.2 viviśus te mahāraṅgaṃ nṛpāḥ siṃhā ivācalam //
MBh, 3, 61, 2.1 siṃhavyāghravarāharkṣarurudvīpiniṣevitam /
MBh, 3, 61, 12.2 siṃhoraska mahābāho niṣadhānāṃ janādhipa /
MBh, 3, 61, 25.3 vane cāsmin mahāghore siṃhavyāghraniṣevite //
MBh, 3, 61, 37.1 siṃhaśārdūlamātaṃgavarāharkṣamṛgāyutam /
MBh, 3, 71, 12.1 yadi māṃ siṃhavikrānto mattavāraṇavāraṇaḥ /
MBh, 3, 98, 16.1 siṃhavyāghrair mahānādān nadadbhir anunāditam /
MBh, 3, 107, 6.2 guhākandarasaṃlīnaiḥ siṃhavyāghrair niṣevitam //
MBh, 3, 134, 14.2 aṣṭau śāṇāḥ śatamānaṃ vahanti tathāṣṭapādaḥ śarabhaḥ siṃhaghātī /
MBh, 3, 142, 8.1 taṃ vai śyāmaṃ guḍākeśaṃ siṃhavikrāntagāminam /
MBh, 3, 142, 10.2 prabhinnam iva mātaṃgaṃ siṃhaskandhaṃ dhanaṃjayam //
MBh, 3, 142, 27.1 makṣikān maśakān daṃśān vyāghrān siṃhān sarīsṛpān /
MBh, 3, 146, 30.2 prāṃśuḥ kanakatālābhaḥ siṃhasaṃhanano yuvā //
MBh, 3, 146, 39.1 siṃhavyāghragaṇāṃś caiva mardamāno mahābalaḥ /
MBh, 3, 146, 46.1 siṃhavyāghrāś ca saṃkruddhā bhīmasenam abhidravan /
MBh, 3, 146, 47.2 gajenāghnan gajaṃ bhīmaḥ siṃhaṃ siṃhena cābhibhūḥ /
MBh, 3, 146, 47.2 gajenāghnan gajaṃ bhīmaḥ siṃhaṃ siṃhena cābhibhūḥ /
MBh, 3, 146, 48.1 te hanyamānā bhīmena siṃhavyāghratarakṣavaḥ /
MBh, 3, 146, 57.2 śrutvā śailaguhāsuptaiḥ siṃhair mukto mahāsvanaḥ //
MBh, 3, 146, 58.1 siṃhanādabhayatrastaiḥ kuñjarair api bhārata /
MBh, 3, 146, 72.2 siṃhanādaṃ samakarod bodhayiṣyan kapiṃ tadā //
MBh, 3, 150, 14.2 yadā siṃharavaṃ vīra kariṣyasi mahābala /
MBh, 3, 154, 49.2 vālisugrīvayor bhrātroḥ pureva kapisiṃhayoḥ //
MBh, 3, 155, 13.2 siṃhavyāghragajākīrṇām udīcīṃ prayayau diśam //
MBh, 3, 155, 35.2 gajasiṃhasamākīrṇam udīrṇaśarabhāyutam //
MBh, 3, 155, 63.2 gajasaṃghasamābādhaṃ siṃhavyāghrasamāyutam //
MBh, 3, 157, 26.1 siṃharṣabhagatiḥ śrīmān udāraḥ kanakaprabhaḥ /
MBh, 3, 157, 27.2 siṃhadaṃṣṭro bṛhatskandhaḥ śālapota ivodgataḥ //
MBh, 3, 157, 69.2 dadṛśuḥ sarvabhūtāni siṃheneva gavāṃ patim //
MBh, 3, 161, 9.2 tasyodayaṃ cāstamayaṃ ca vīrās tatra sthitās te dadṛśur nṛsiṃhāḥ //
MBh, 3, 170, 42.2 mṛgāṇām atha siṃhānāṃ vyāghrāṇāṃ ca viśāṃ pate /
MBh, 3, 175, 20.1 nāgāyutasamaprāṇaḥ siṃhaskandho mahābhujaḥ /
MBh, 3, 176, 4.1 siṃhāḥ kesariṇo vyāghrā mahiṣā vāraṇās tathā /
MBh, 3, 180, 22.1 dhaumyaṃ ca kṛṣṇāṃ ca yudhiṣṭhiraṃ ca yamau ca bhīmaṃ ca daśārhasiṃhaḥ /
MBh, 3, 186, 106.1 siṃhān vyāghrān varāhāṃś ca nāgāṃś ca manujādhipa /
MBh, 3, 216, 7.1 siṃhanādaṃ tataścakre deveśaḥ sahitaḥ suraiḥ /
MBh, 3, 221, 2.1 sahasraṃ tasya siṃhānāṃ tasmin yuktaṃ rathottame /
MBh, 3, 221, 3.2 siṃhā nabhasyagacchanta nadantaś cārukesarāḥ //
MBh, 3, 221, 51.2 babhūvur dānavendrāṇāṃ siṃhanādāś ca dāruṇāḥ //
MBh, 3, 221, 55.2 abhyadravad raṇe tūrṇaṃ siṃhaḥ kṣudramṛgān iva //
MBh, 3, 230, 5.2 siṃhanādena mahatā pūrayanto diśo daśa //
MBh, 3, 240, 47.2 prayāntaṃ nṛpasiṃhaṃ tam anujagmuḥ kurūdvahāḥ /
MBh, 3, 251, 8.1 sa praviśyāśramaṃ śūnyaṃ siṃhagoṣṭhaṃ vṛko yathā /
MBh, 3, 252, 6.1 bālyāt prasuptasya mahābalasya siṃhasya pakṣmāṇi mukhāllunāsi /
MBh, 3, 261, 49.2 siṃhaṃ kesariṇaṃ kaś ca daṃṣṭrāsu spṛśya tiṣṭhati //
MBh, 3, 267, 10.1 śirīṣakusumābhānāṃ siṃhānām iva nardatām /
MBh, 3, 272, 10.2 trāsayaṃstalaghoṣeṇa siṃhaḥ kṣudramṛgaṃ yathā //
MBh, 3, 272, 23.1 sa ruṣā sarvagātreṣu tayoḥ puruṣasiṃhayoḥ /
MBh, 3, 292, 21.2 himavadvanasambhūtaṃ siṃhaṃ kesariṇaṃ yathā //
MBh, 3, 296, 23.1 prasuptāviva tau dṛṣṭvā narasiṃhaḥ suduḥkhitaḥ /
MBh, 4, 2, 3.6 dvipān siṃhān haniṣyāmi krīḍārthaṃ tasya pārthiva /
MBh, 4, 2, 4.4 siṃho vyāghro yadā cāsya grahītavyo bhaviṣyati /
MBh, 4, 5, 2.2 siṃhān vyāghrān varāhāṃśca mārayanti ca sarvaśaḥ /
MBh, 4, 5, 7.3 ehi vīra viśālākṣa vīrasiṃha ivārjuna /
MBh, 4, 7, 1.2 athāparo bhīmabalaḥ śriyā jvalann upāyayau siṃhavilāsavikramaḥ /
MBh, 4, 7, 3.2 siṃhonnatāṃso 'yam atīva rūpavān pradṛśyate ko nu nararṣabho yuvā //
MBh, 4, 7, 8.2 gajaiśca siṃhaiśca sameyivān ahaṃ sadā kariṣyāmi tavānagha priyam //
MBh, 4, 9, 5.1 vastuṃ tvayīcchāmi viśāṃ variṣṭha tān rājasiṃhānna hi vedmi pārthān /
MBh, 4, 12, 14.2 siṃhaskandhakaṭigrīvāḥ svavadātā manasvinaḥ /
MBh, 4, 12, 27.2 tato vyāghraiśca siṃhaiśca dviradaiścāpyayodhayat //
MBh, 4, 12, 28.2 yodhyate sma virāṭena siṃhair mattair mahābalaiḥ //
MBh, 4, 16, 7.3 siṃhaṃ suptaṃ vane durge mṛgarājavadhūr iva //
MBh, 4, 18, 2.1 śārdūlair mahiṣaiḥ siṃhair āgāre yudhyase yadā /
MBh, 4, 21, 49.1 bāhuyuddhaṃ tayor āsīt kruddhayor narasiṃhayoḥ /
MBh, 4, 22, 21.1 taṃ siṃham iva saṃkruddhaṃ dṛṣṭvā gandharvam āgatam /
MBh, 4, 32, 32.2 trigartarājam ādatta siṃhaḥ kṣudramṛgaṃ yathā //
MBh, 4, 33, 17.2 dhvajaṃ ca siṃhaṃ sauvarṇam ucchrayantu tavābhibhoḥ //
MBh, 4, 35, 20.2 dhvajaṃ ca siṃham ucchritya sārathye samakalpayat //
MBh, 4, 36, 3.2 te hayā narasiṃhena coditā vātaraṃhasaḥ /
MBh, 4, 41, 2.1 dhvajaṃ siṃhaṃ rathāt tasmād apanīya mahārathaḥ /
MBh, 4, 41, 3.2 kāñcanaṃ siṃhalāṅgūlaṃ dhvajaṃ vānaralakṣaṇam //
MBh, 4, 44, 17.2 siṃhaḥ pāśavinirmukto na naḥ śeṣaṃ kariṣyati //
MBh, 4, 49, 4.2 javena sarveṇa kuru prayatnam āsādayaitad rathasiṃhavṛndam //
MBh, 4, 53, 47.1 tayor āsīt saṃprahāraḥ kruddhayor narasiṃhayoḥ /
MBh, 4, 56, 12.1 dhvajavṛkṣaṃ pattitṛṇaṃ rathasiṃhagaṇāyutam /
MBh, 4, 56, 15.1 dhārtarāṣṭravanaṃ ghoraṃ narasiṃhābhirakṣitam /
MBh, 4, 64, 28.1 tat praṇudya rathānīkaṃ siṃhasaṃhanano yuvā /
MBh, 5, 1, 9.2 te rājasiṃhāḥ sahitā hyaśṛṇvan vākyaṃ mahārthaṃ ca mahodayaṃ ca //
MBh, 5, 5, 14.1 vacanāt kurusiṃhānāṃ matsyapāñcālayośca te /
MBh, 5, 22, 27.2 samprādravaṃścedipatiṃ vihāya siṃhaṃ dṛṣṭvā kṣudramṛgā ivānye //
MBh, 5, 22, 30.1 na jātu tāñ śatrur anyaḥ saheta yeṣāṃ sa syād agraṇīr vṛṣṇisiṃhaḥ /
MBh, 5, 37, 19.2 hitvā siṃhān kroṣṭukān gūhamānaḥ prāpte kāle śocitā tvaṃ narendra //
MBh, 5, 37, 55.1 sarpaścāgniśca siṃhaśca kulaputraśca bhārata /
MBh, 5, 37, 60.1 vanaṃ rājaṃstvaṃ saputro 'mbikeya siṃhān vane pāṇḍavāṃstāta viddhi /
MBh, 5, 37, 60.2 siṃhair vihīnaṃ hi vanaṃ vinaśyet siṃhā vinaśyeyur ṛte vanena //
MBh, 5, 37, 60.2 siṃhair vihīnaṃ hi vanaṃ vinaśyet siṃhā vinaśyeyur ṛte vanena //
MBh, 5, 46, 10.2 śuśubhe sā sabhā rājan siṃhair iva girer guhā //
MBh, 5, 47, 15.1 mahāsiṃho gāva iva praviśya gadāpāṇir dhārtarāṣṭrān upetya /
MBh, 5, 47, 30.1 prabhadrakāḥ śīghratarā yuvāno viśāradāḥ siṃhasamānavīryāḥ /
MBh, 5, 47, 39.2 na jātu taṃ śatravo 'nye saheran yeṣāṃ sa syād agraṇīr vṛṣṇisiṃhaḥ //
MBh, 5, 47, 42.2 siṃhasyeva gandham āghrāya gāvaḥ saṃveṣṭante śatravo 'smād yathāgneḥ //
MBh, 5, 47, 44.1 citraḥ sūkṣmaḥ sukṛto yādavasya astre yogo vṛṣṇisiṃhasya bhūyān /
MBh, 5, 47, 94.2 janārdanaścāpyaparokṣavidyo na saṃśayaṃ paśyati vṛṣṇisiṃhaḥ //
MBh, 5, 50, 3.2 bhīto vṛkodarāt tāta siṃhāt paśur ivābalaḥ //
MBh, 5, 50, 9.1 yathā rurūṇāṃ yūtheṣu siṃho jātabalaścaret /
MBh, 5, 50, 27.2 niyataṃ coditā dhātrā siṃheneva mahāmṛgāḥ //
MBh, 5, 62, 17.2 siṃhaguptam ivāraṇyam apradhṛṣyā bhavanti te //
MBh, 5, 70, 86.2 kruddhasya pramukhe sthātuṃ siṃhasyevetare mṛgāḥ //
MBh, 5, 88, 8.2 ūṣur mahāvane tāta siṃhavyāghragajākule //
MBh, 5, 91, 21.2 kruddhasya pramukhe sthātuṃ siṃhasyevetare mṛgāḥ //
MBh, 5, 92, 21.1 pravīrāḥ sarvalokasya yuvānaḥ siṃhavikramāḥ /
MBh, 5, 94, 12.1 anekajananaṃ sakhyaṃ yayoḥ puruṣasiṃhayoḥ /
MBh, 5, 118, 10.1 vaneṣu mṛgarājeṣu siṃhaviproṣiteṣu ca /
MBh, 5, 119, 14.1 caturṣu hutakalpeṣu rājasiṃhamahāgniṣu /
MBh, 5, 128, 12.1 sa praviśya sabhāṃ vīraḥ siṃho giriguhām iva /
MBh, 5, 128, 21.2 siṃho mṛgān iva kruddho gamayed yamasādanam //
MBh, 5, 131, 34.1 śūrasyorjitasattvasya siṃhavikrāntagāminaḥ /
MBh, 5, 135, 23.3 niścakrāma mahābāhuḥ siṃhakhelagatistataḥ //
MBh, 5, 136, 14.1 siṃhaskandhorubāhustvāṃ vṛttāyatamahābhujaḥ /
MBh, 5, 136, 15.1 siṃhagrīvo guḍākeśastatastvāṃ puṣkarekṣaṇaḥ /
MBh, 5, 147, 15.1 tasya pārthivasiṃhasya rājyaṃ dharmeṇa śāsataḥ /
MBh, 5, 149, 21.2 siṃhasaṃhanano vīraḥ siṃhavikrāntavikramaḥ //
MBh, 5, 149, 21.2 siṃhasaṃhanano vīraḥ siṃhavikrāntavikramaḥ //
MBh, 5, 149, 22.1 siṃhorasko mahābāhuḥ siṃhavakṣā mahābalaḥ /
MBh, 5, 149, 22.1 siṃhorasko mahābāhuḥ siṃhavakṣā mahābalaḥ /
MBh, 5, 149, 22.2 siṃhapragarjano vīraḥ siṃhaskandho mahādyutiḥ //
MBh, 5, 149, 22.2 siṃhapragarjano vīraḥ siṃhaskandho mahādyutiḥ //
MBh, 5, 154, 18.2 siṃhakhelagatiḥ śrīmānmadaraktāntalocanaḥ //
MBh, 5, 155, 3.1 yaḥ kiṃpuruṣasiṃhasya gandhamādanavāsinaḥ /
MBh, 5, 163, 2.1 etasya rathasiṃhasya tavārthe rājasattama /
MBh, 5, 164, 11.1 yugāntāgnisamaḥ krodhe siṃhagrīvo mahāmatiḥ /
MBh, 5, 166, 21.1 siṃhasaṃhananāḥ sarve pāṇḍuputrā mahābalāḥ /
MBh, 5, 183, 12.1 tato 'paśyaṃ pātito rājasiṃha dvijān aṣṭau sūryahutāśanābhān /
MBh, 5, 190, 9.1 tato rājā drupado rājasiṃhaḥ sarvān rājñaḥ kulataḥ saṃniśāmya /
MBh, 6, 1, 19.1 yathā siṃhasya nadataḥ svanaṃ śrutvetare mṛgāḥ /
MBh, 6, 5, 13.1 siṃhavyāghravarāhāśca mahiṣā vāraṇāstathā /
MBh, 6, 5, 16.1 grāmyāṇāṃ puruṣaḥ śreṣṭhaḥ siṃhaścāraṇyavāsinām /
MBh, 6, 14, 9.2 narasiṃhaḥ pitā te 'dya pāñcālyena nipātitaḥ //
MBh, 6, 14, 10.2 pravepata bhayodvignaṃ siṃhaṃ dṛṣṭveva gogaṇaḥ //
MBh, 6, 16, 18.1 arakṣyamāṇaṃ hi vṛko hanyāt siṃhaṃ mahābalam /
MBh, 6, 16, 18.2 mā siṃhaṃ jambukeneva ghātayāmaḥ śikhaṇḍinā //
MBh, 6, 16, 43.1 jṛmbhamāṇaṃ mahāsiṃhaṃ dṛṣṭvā kṣudramṛgā yathā /
MBh, 6, 17, 21.1 aśvatthāmā yayau yattaḥ siṃhalāṅgūlaketanaḥ /
MBh, 6, 19, 10.2 nivartiṣyanti saṃbhrāntāḥ siṃhaṃ kṣudramṛgā iva //
MBh, 6, 22, 12.2 taṃ prekṣya mattarṣabhasiṃhakhelaṃ loke mahendrapratimānakalpam //
MBh, 6, 22, 15.2 ya eṣa goptā pratapan balastho yo naḥ senāṃ siṃha ivekṣate ca /
MBh, 6, 42, 12.2 śabdena tasya vīrasya siṃhasyevetare mṛgāḥ //
MBh, 6, 43, 2.2 siṃhānām iva saṃhrādo divam urvīṃ ca nādayan //
MBh, 6, 48, 32.2 praviveśa tato madhyaṃ rathasiṃhaḥ pratāpavān //
MBh, 6, 48, 33.1 teṣāṃ tu rathasiṃhānāṃ madhyaṃ prāpya dhanaṃjayaḥ /
MBh, 6, 48, 55.1 ubhau siṃharavonmiśraṃ śaṅkhaśabdaṃ pracakratuḥ /
MBh, 6, 49, 31.2 āmiṣārthī yathā siṃho vane mattam iva dvipam //
MBh, 6, 53, 26.1 ete samaradurdharṣāḥ siṃhatulyaparākramāḥ /
MBh, 6, 55, 45.2 bhayārtāḥ saṃpraṇaśyanti siṃhaṃ kṣudramṛgā iva //
MBh, 6, 55, 49.1 tato bhīṣmaḥ kuruśreṣṭhaḥ siṃhavad vinadanmuhuḥ /
MBh, 6, 55, 87.2 madāndham ājau samudīrṇadarpaḥ siṃho jighāṃsann iva vāraṇendram //
MBh, 6, 55, 126.2 vitrāsya senāṃ dhvajinīpatīnāṃ siṃho mṛgāṇām iva yūthasaṃghān /
MBh, 6, 57, 2.2 pañcabhir manujavyāghrair gajaiḥ siṃhaśiśuṃ yathā //
MBh, 6, 58, 32.2 gadāpāṇir avārohad rathāt siṃha ivonnadan //
MBh, 6, 63, 13.3 varāhaścaiva siṃhaśca trivikramagatiḥ prabhuḥ //
MBh, 6, 68, 14.2 babhūva tumulaḥ śabdaḥ siṃhānām iva nardatām //
MBh, 6, 75, 40.2 abhyapadyata tejasvī siṃhavad vinadanmuhuḥ //
MBh, 6, 75, 54.2 viviśuste paraṃ sainyaṃ siṃhā iva vanād vanam //
MBh, 6, 81, 35.3 avaplutaḥ siṃha ivācalāgrāj jagāma cānyaṃ bhuvi bhūmideśam //
MBh, 6, 82, 18.2 mṛgamadhyaṃ praviśyeva yathā siṃhaśiśuṃ vane //
MBh, 6, 82, 19.2 dṛṣṭvā tresur mahārāja siṃhaṃ mṛgagaṇā iva //
MBh, 6, 82, 20.1 raṇe bharatasiṃhasya dadṛśuḥ kṣatriyā gatim /
MBh, 6, 87, 5.2 sarpavat samaveṣṭanta siṃhabhītā gajā iva //
MBh, 6, 87, 9.2 pragṛhya vipulaṃ cāpaṃ siṃhavad vinadanmuhuḥ //
MBh, 6, 89, 3.2 tam ekam abhyadhāvanta nadantaḥ siṃhasaṃghavat //
MBh, 6, 92, 23.2 apātayat kuṇḍalinaṃ siṃhaḥ kṣudramṛgaṃ yathā //
MBh, 6, 93, 22.1 arajo'mbarasaṃvītaḥ siṃhakhelagatir nṛpaḥ /
MBh, 6, 95, 15.1 arakṣyamāṇaṃ hi vṛko hanyāt siṃhaṃ mahāvane /
MBh, 6, 97, 9.1 saubhadro 'pi raṇe rājan siṃhavad vinadanmuhuḥ /
MBh, 6, 98, 3.1 tāvubhau rathinau saṃkhye dṛptau siṃhāvivotkaṭau /
MBh, 6, 101, 23.2 yathā siṃhān samāsādya mṛgāḥ prāṇaparāyaṇāḥ //
MBh, 6, 102, 40.1 tato bhīṣmaḥ kuruśreṣṭhaḥ siṃhavad vinadanmuhuḥ /
MBh, 6, 102, 54.1 pratodapāṇistejasvī siṃhavad vinadanmuhuḥ /
MBh, 6, 102, 58.1 sa siṃha iva mātaṅgaṃ yūtharṣabha ivarṣabham /
MBh, 6, 105, 12.1 siṃhavad vinadann uccair dhanurjyāṃ vikṣipanmuhuḥ /
MBh, 6, 105, 13.2 siṃhasyeva mṛgā rājan vyadravanta mahābhayāt //
MBh, 6, 109, 24.2 tāḍayāmāsa samare siṃhavacca nanāda ca //
MBh, 6, 110, 11.3 āmiṣepsū gavāṃ madhye siṃhāviva balotkaṭau //
MBh, 6, 112, 20.2 vāśitāsaṃgame yattau siṃhāviva mahāvane //
MBh, 6, 114, 66.1 vinadyoccaiḥ siṃha iva svānyanīkānyacodayat /
MBh, 6, 115, 6.2 ceṣṭitaṃ narasiṃhena tanme kathaya saṃjaya //
MBh, 7, 1, 27.1 svādharṣā hatasiṃheva mahatī girikandarā /
MBh, 7, 6, 41.2 punaḥ punar abhajyanta siṃhenevetare mṛgāḥ //
MBh, 7, 8, 35.1 nāhaṃ mṛṣye hataṃ droṇaṃ siṃhadviradavikramam /
MBh, 7, 13, 49.1 tataḥ saṃharṣayan senāṃ siṃhavad vinadanmuhuḥ /
MBh, 7, 13, 55.2 ukṣāṇam iva siṃhena pātyamānam acetanam //
MBh, 7, 13, 63.2 na tayor antaraṃ kaścid dadarśa narasiṃhayoḥ //
MBh, 7, 14, 16.2 nirviśeṣam abhūd yuddhaṃ tayoḥ puruṣasiṃhayoḥ //
MBh, 7, 14, 24.1 śuśruve dikṣu sarvāsu tayoḥ puruṣasiṃhayoḥ /
MBh, 7, 15, 23.2 vivyādhorasi saṃkruddhaḥ siṃhavaccānadanmuhuḥ //
MBh, 7, 16, 47.2 kṣudhitaḥ kṣudvighātārthaṃ siṃho mṛgagaṇān iva //
MBh, 7, 20, 2.2 jighṛkṣati mahāsiṃhe gajānām iva yūthapam //
MBh, 7, 21, 11.2 siṃheneva mṛgān vanyāṃstrāsitān dṛḍhadhanvanā //
MBh, 7, 22, 15.1 putraṃ tu śiśupālasya narasiṃhasya māriṣa /
MBh, 7, 24, 30.2 siṃhalāṅgūlalakṣmāṇaṃ pitur arthe vyavasthitam //
MBh, 7, 24, 37.1 sa saṃprahārastumulastayoḥ puruṣasiṃhayoḥ /
MBh, 7, 24, 44.2 siṃhavyāghratarakṣūṇāṃ yathebhamahiṣarṣabhaiḥ //
MBh, 7, 24, 46.2 siṃhasya dvipamukhyābhyāṃ prabhinnābhyāṃ yathā vane //
MBh, 7, 29, 12.1 tau rathāt siṃhasaṃkāśau lohitākṣau mahābhujau /
MBh, 7, 29, 19.1 kharoṣṭramahiṣāḥ siṃhā vyāghrāḥ sṛmaracillikāḥ /
MBh, 7, 31, 55.2 rathaśaktīḥ samutkṣipya bhṛśaṃ siṃhā ivānadan //
MBh, 7, 31, 65.2 sūtaputraṃ catuḥṣaṣṭyā viddhvā siṃha ivānadat //
MBh, 7, 32, 21.2 putraṃ puruṣasiṃhasya saṃjayāprāptayauvanam /
MBh, 7, 35, 12.2 yuyutsayā droṇamukhān mahārathān samāsadat siṃhaśiśur yathā gajān //
MBh, 7, 36, 9.1 tasya nādaṃ tataḥ śrutvā siṃhasyevāmiṣaiṣiṇaḥ /
MBh, 7, 36, 35.2 tvadīyāśca palāyante mṛgāḥ siṃhārditā iva //
MBh, 7, 43, 8.1 taṃ siṃham iva saṃkruddhaṃ pramathnantaṃ śarair arīn /
MBh, 7, 47, 19.2 śīghratāṃ narasiṃhasya pāṇḍaveyasya paśyata //
MBh, 7, 48, 18.2 mudā paramayā yuktāścukruśuḥ siṃhavanmuhuḥ //
MBh, 7, 50, 23.1 lohitākṣaṃ mahābāhuṃ jātaṃ siṃham ivādriṣu /
MBh, 7, 50, 26.1 sadṛśo vṛṣṇisiṃhasya keśavasya mahātmanaḥ /
MBh, 7, 50, 57.2 siṃhavannadata prītāḥ śokakāla upasthite //
MBh, 7, 57, 25.1 siṃhavyāghrasamākīrṇāṃ nānāmṛgagaṇākulām /
MBh, 7, 59, 16.2 siṃharṣabhagatiḥ śrīmān dviṣataste haniṣyati //
MBh, 7, 65, 11.1 siṃhanādena mahatā narasiṃho dhanaṃjayaḥ /
MBh, 7, 71, 6.2 siṃhasya dvipamukhyābhyāṃ prabhinnābhyāṃ yathā vane //
MBh, 7, 72, 32.1 siṃheneva mṛgaṃ grastaṃ narasiṃhena māriṣa /
MBh, 7, 72, 32.1 siṃheneva mṛgaṃ grastaṃ narasiṃhena māriṣa /
MBh, 7, 73, 13.2 nāntaraṃ śaravṛṣṭīnāṃ dṛśyate narasiṃhayoḥ //
MBh, 7, 73, 31.2 vividhair vismayaṃ jagmustayoḥ puruṣasiṃhayoḥ //
MBh, 7, 74, 45.2 rathasiṃhaṃ rathodārāḥ siṃhaṃ mattā iva dvipāḥ //
MBh, 7, 74, 45.2 rathasiṃhaṃ rathodārāḥ siṃhaṃ mattā iva dvipāḥ //
MBh, 7, 75, 30.2 yathā mṛgagaṇān siṃhaḥ saindhavārthe vyaloḍayat //
MBh, 7, 76, 20.1 vyāghrasiṃhagajākīrṇān atikramyeva parvatān /
MBh, 7, 80, 8.1 siṃhalāṅgūlam ugrāsyaṃ dhvajaṃ vānaralakṣaṇam /
MBh, 7, 80, 10.1 tathaiva siṃhalāṅgūlaṃ droṇaputrasya bhārata /
MBh, 7, 80, 38.1 saṃvṛte narasiṃhaistaiḥ kurūṇām ṛṣabhe 'rjune /
MBh, 7, 81, 43.2 abhidudrāva rājānaṃ siṃho mṛgam ivolbaṇaḥ //
MBh, 7, 84, 2.1 tayoḥ pratibhayaṃ yuddham āsīd rākṣasasiṃhayoḥ /
MBh, 7, 84, 3.3 alambusam atho viddhvā siṃhavad vyanadanmuhuḥ //
MBh, 7, 85, 12.2 prahṛṣṭamanaso bhūtvā siṃhavad vyanadanmuhuḥ //
MBh, 7, 87, 57.1 mahādhvajena siṃhena hemakesaramālinā /
MBh, 7, 92, 40.1 sa siṃhadaṃṣṭro jānubhyām āpanno 'mitavikramaḥ /
MBh, 7, 97, 8.2 yathā paśugaṇān siṃhastadvaddhantā sutānmama //
MBh, 7, 102, 72.2 abhyavartata vegena siṃhaḥ kṣudramṛgān iva //
MBh, 7, 103, 4.2 udayacchad gadāṃ tebhyo ghorāṃ tāṃ siṃhavannadan /
MBh, 7, 108, 27.3 chittvā bhīmo mahārāja nādaṃ siṃha ivānadat //
MBh, 7, 114, 61.1 tayor āsīt saṃprahāraḥ kruddhayor narasiṃhayoḥ /
MBh, 7, 114, 80.2 pramukhe vṛṣṇisiṃhasya pārthasya ca mahātmanaḥ //
MBh, 7, 115, 21.2 suvarṇajālāvatatāḥ sadaśvā yato yataḥ kāmayate nṛsiṃhaḥ //
MBh, 7, 116, 8.1 tad dṛṣṭvā caritaṃ tasya siṃhavikrāntagāminaḥ /
MBh, 7, 116, 22.1 kurusainyād vimukto vai siṃho madhyād gavām iva /
MBh, 7, 117, 13.2 siṃhasya viṣayaṃ prāpto yathā kṣudramṛgastathā //
MBh, 7, 117, 52.1 sa siṃha iva mātaṅgaṃ vikarṣan bhūridakṣiṇaḥ /
MBh, 7, 120, 46.1 siṃhalāṅgūlaketustu darśayañ śaktim ātmanaḥ /
MBh, 7, 120, 69.1 tau vṛṣāviva nardantau narasiṃhau mahārathau /
MBh, 7, 122, 78.2 tārāsahasrakhacitaṃ siṃhadhvajapatākinam //
MBh, 7, 123, 39.2 siṃhān vajrapraṇunnebhyo giryagrebhya iva cyutān //
MBh, 7, 127, 4.2 pārthenaikena nihatāḥ siṃhenevetarā mṛgāḥ //
MBh, 7, 128, 24.2 ghaṭotkacaṃ ca samare viddhvā siṃha ivānadat //
MBh, 7, 130, 24.2 jayarātarathaṃ prāpya muhuḥ siṃha ivānadat //
MBh, 7, 131, 9.1 tataḥ kamalapattrākṣaḥ siṃhadaṃṣṭro mahābalaḥ /
MBh, 7, 131, 75.1 siṃhaśārdūlasadṛśair mattadviradavikramaiḥ /
MBh, 7, 131, 96.2 siṃhair iva babhau mattaṃ gajānām ākulaṃ kulam //
MBh, 7, 131, 110.1 atitīvram abhūd yuddhaṃ tayoḥ puruṣasiṃhayoḥ /
MBh, 7, 132, 32.1 patiḥ kurūṇāṃ gajasiṃhagāmī viśālavakṣāḥ pṛthulohitākṣaḥ /
MBh, 7, 135, 11.2 siṃhenevārditā gāvo vidraviṣyanti sarvataḥ //
MBh, 7, 148, 10.2 samprādravat susaṃtrastā siṃhenevārditā mṛgī //
MBh, 7, 148, 45.2 ete dravanti pāñcālāḥ siṃhasyeva bhayānmṛgāḥ //
MBh, 7, 150, 75.1 siṃhaśārdūlasadṛśair mattadviradavikramaiḥ /
MBh, 7, 150, 81.2 siṃhenevārditaṃ vanyaṃ gajānām ākulaṃ kulam //
MBh, 7, 150, 100.1 tato digbhyaḥ samāpetuḥ siṃhavyāghratarakṣavaḥ /
MBh, 7, 152, 17.2 alāyudhena samare siṃheneva gavāṃ patim //
MBh, 7, 154, 13.1 āsthāya taṃ kāñcanaratnacitraṃ rathottamaṃ siṃha ivonnanāda /
MBh, 7, 154, 52.1 sa vai kruddhaḥ siṃha ivātyamarṣī nāmarṣayat pratighātaṃ raṇe tam /
MBh, 7, 155, 2.2 nanāda siṃhavannādaṃ vyathayann iva bhārata /
MBh, 7, 157, 10.2 ayodhayad vāsudevo nṛsiṃhaḥ priyaṃ kurvan pāṇḍavānāṃ hitaṃ ca //
MBh, 7, 164, 16.1 nivāritāstu te vīrāstayoḥ puruṣasiṃhayoḥ /
MBh, 7, 164, 35.1 tataḥ pravavṛte yuddhaṃ kurumādhavasiṃhayoḥ /
MBh, 7, 164, 35.2 anyonyaṃ kruddhayor ghoraṃ yathā dviradasiṃhayoḥ //
MBh, 7, 165, 93.1 kasmin idaṃ hate rājan rathasiṃhe balaṃ tava /
MBh, 7, 165, 102.1 sahasraṃ rathasiṃhānāṃ dvisāhasraṃ ca dantinām /
MBh, 7, 171, 34.2 jānan pituḥ sa nidhanaṃ siṃhalāṅgūlaketanaḥ /
MBh, 7, 171, 55.1 taṃ mattam iva siṃhena rājan kuñjaram arditam /
MBh, 7, 172, 4.1 tato drutam atikramya siṃhalāṅgūlaketanam /
MBh, 8, 2, 11.2 nivartate sadāmarṣāt siṃhāt kṣudramṛgo yathā //
MBh, 8, 5, 10.2 saṃjayādhiratho vīraḥ siṃhadviradavikramaḥ /
MBh, 8, 6, 10.1 evam ukte narendreṇa narasiṃhā yuyutsavaḥ /
MBh, 8, 8, 3.2 uttamāṅgair nṛsiṃhānāṃ nṛsiṃhās tastarur mahīm //
MBh, 8, 8, 3.2 uttamāṅgair nṛsiṃhānāṃ nṛsiṃhās tastarur mahīm //
MBh, 8, 8, 44.2 vajraprarugṇam acalaṃ siṃho vajrahato yathā //
MBh, 8, 16, 22.2 mamarda karṇas tarasā siṃho mṛgagaṇān iva //
MBh, 8, 20, 14.2 siṃhāv iva susaṃkruddhau parasparajigīṣayā //
MBh, 8, 23, 3.2 yathā nṛpatisiṃhānāṃ madhye tvāṃ varayaty ayam //
MBh, 8, 26, 10.2 āruroha mahātejāḥ śalyaḥ siṃha ivācalam //
MBh, 8, 27, 22.2 na hi śuśruma saṃmarde kroṣṭrā siṃhau nipātitau //
MBh, 8, 27, 35.1 siddhaṃ siṃhaṃ kesariṇaṃ bṛhantaṃ bālo mūḍhaḥ kṣudramṛgas tarasvī /
MBh, 8, 27, 39.1 siṃhaṃ kesariṇaṃ kruddham atikramyābhinardasi /
MBh, 8, 27, 39.2 sṛgāla iva mūḍhatvān nṛsiṃhaṃ karṇa pāṇḍavam //
MBh, 8, 27, 45.2 manyate siṃham ātmānaṃ yāvat siṃhaṃ na paśyati //
MBh, 8, 27, 45.2 manyate siṃham ātmānaṃ yāvat siṃhaṃ na paśyati //
MBh, 8, 27, 46.1 tathā tvam api rādheya siṃham ātmānam icchasi /
MBh, 8, 27, 50.1 nityam eva sṛgālas tvaṃ nityaṃ siṃho dhanaṃjayaḥ /
MBh, 8, 27, 51.2 yathā sṛgālaḥ siṃhaś ca yathā ca śaśakuñjarau //
MBh, 8, 28, 57.2 sṛgālā iva siṃhena kva te vīryam abhūt tadā //
MBh, 8, 28, 66.2 nṛsiṃhau tau naraśvā tvaṃ joṣam āssva vikatthana //
MBh, 8, 31, 68.1 iti saṃvadator eva tayoḥ puruṣasiṃhayoḥ /
MBh, 8, 33, 70.2 siṃhārditaṃ mahāraṇye yathā gajakulaṃ tathā //
MBh, 8, 36, 19.1 niṣeduḥ siṃhavac cānye nadanto bhairavān ravān /
MBh, 8, 40, 58.1 mṛgamadhye yathā siṃho dṛśyate nirbhayaś caran /
MBh, 8, 40, 59.1 yathā mṛgagaṇāṃs trastān siṃho drāvayate diśaḥ /
MBh, 8, 40, 60.1 siṃhāsyaṃ ca yathā prāpya na jīvanti mṛgāḥ kvacit /
MBh, 8, 40, 80.2 apārayanto madbāṇān siṃhaśabdān mṛgā iva //
MBh, 8, 40, 117.2 aśrauṣaṃ bahuśo rājan siṃhasya nadato yathā //
MBh, 8, 43, 63.2 dhārtarāṣṭrān vinighnanti kruddhāḥ siṃhā iva dvipān //
MBh, 8, 43, 75.2 kruddhena narasiṃhena bhīmasenena vāritāḥ //
MBh, 8, 47, 13.2 pratiśrutyākurvatāṃ vai gatir yā kaṣṭāṃ gaccheyaṃ tām ahaṃ rājasiṃha //
MBh, 8, 47, 14.2 sautiṃ haniṣyāmi narendrasiṃha sainyaṃ tathā śatrugaṇāṃś ca sarvān //
MBh, 8, 49, 62.2 tan me rājā proktavāṃs te samakṣaṃ dhanur dehīty asakṛd vṛṣṇisiṃha //
MBh, 8, 50, 59.2 antakapratimaḥ krodhe siṃhasaṃhanano balī //
MBh, 8, 52, 20.2 vidravantu diśo bhītāḥ siṃhatrastā mṛgā iva //
MBh, 8, 53, 6.2 gāndhārarājaṃ sahadevaḥ kṣudhārto maharṣabhaṃ siṃha ivābhyadhāvat //
MBh, 8, 55, 4.2 saṃnādayanto vasudhāṃ diśaś ca kruddhā nṛsiṃhā jayam abhyudīyuḥ //
MBh, 8, 56, 44.1 mṛgasaṃghān yathā kruddhaḥ siṃho drāvayate vane /
MBh, 8, 57, 45.2 yais tāñ jaghānāśu raṇe nṛsiṃhān sa kālakhañjān asurān sametān //
MBh, 8, 60, 10.2 apāñcālyaṃ kriyate yāhi pārtha karṇaṃ jahīty abravīd rājasiṃha //
MBh, 8, 60, 17.2 tān pañcabhiḥ sa tv ahanat pṛṣatkaiḥ karṇas tataḥ siṃha ivonnanāda //
MBh, 8, 60, 29.2 tam abhyadhāvat tvarito vṛkodaro mahāruruṃ siṃha ivābhipetivān //
MBh, 8, 62, 31.2 āpupluve siṃha ivācalāgraṃ samprekṣamāṇasya dhanaṃjayasya //
MBh, 8, 63, 47.2 samo 'stu deva vijaya etayor narasiṃhayoḥ //
MBh, 8, 63, 61.1 didṛkṣavaś cāpratimaṃ dvairathaṃ narasiṃhayoḥ /
MBh, 8, 64, 13.2 sanāgapattyaśvarathā diśo gatās tathā yathā siṃhabhayād vanaukasaḥ //
MBh, 9, 3, 19.1 siṃhanādena bhīmasya pāñcajanyasvanena ca /
MBh, 9, 3, 25.2 bhūya enam apaśyāma siṃhaṃ mṛgagaṇā iva //
MBh, 9, 6, 29.1 madrarājo mahārāja siṃhadviradavikramaḥ /
MBh, 9, 11, 9.2 nirviśeṣam abhūd yuddhaṃ tayoḥ puruṣasiṃhayoḥ //
MBh, 9, 11, 18.1 śuśruve dikṣu sarvāsu tayoḥ puruṣasiṃhayoḥ /
MBh, 9, 12, 43.2 dharmarājam avacchādya siṃhavad vyanadanmuhuḥ //
MBh, 9, 14, 34.2 śūrāṇāṃ yudhyamānānāṃ siṃhānām iva nardatām //
MBh, 9, 14, 35.2 siṃhānām āmiṣepsūnāṃ kūjatām iva saṃyuge //
MBh, 9, 15, 39.2 papāta ruciraḥ siṃho bhīmasenasya nānadan //
MBh, 9, 16, 1.3 yudhiṣṭhiraṃ madrapatir viddhvā siṃha ivānadat //
MBh, 9, 16, 34.2 yudhiṣṭhirasyābhimukhaṃ javena siṃho yathā mṛgahetoḥ prayātaḥ //
MBh, 9, 16, 69.2 hārdikyaḥ sātyakiścaiva siṃhāviva madotkaṭau //
MBh, 9, 16, 71.1 cāpamārgabaloddhūtānmārgaṇān vṛṣṇisiṃhayoḥ /
MBh, 9, 18, 3.2 anāthā nātham icchanto mṛgāḥ siṃhārditā iva //
MBh, 9, 19, 12.1 tam āpatantaṃ sahasā tu dṛṣṭvā pāñcālarājaṃ yudhi rājasiṃhaḥ /
MBh, 9, 20, 10.1 tau siṃhāviva nardantau dhanvinau rathināṃ varau /
MBh, 9, 20, 11.2 prekṣakāḥ samapadyanta tayoḥ puruṣasiṃhayoḥ //
MBh, 9, 20, 14.1 cāpavegabaloddhūtānmārgaṇān vṛṣṇisiṃhayoḥ /
MBh, 9, 26, 38.2 yathā siṃho vane rājanmṛgaṃ paribubhukṣitaḥ //
MBh, 9, 27, 52.2 chatraṃ dhvajaṃ dhanuścāsya chittvā siṃha ivānadat //
MBh, 9, 43, 25.1 vyāghrasiṃharkṣavadanā biḍālamakarānanāḥ /
MBh, 9, 44, 78.1 ṛkṣaśārdūlavaktrāśca dvīpisiṃhānanāstathā /
MBh, 9, 51, 26.1 te pṛṣṭā yadusiṃhena kurukṣetraphalaṃ vibho /
MBh, 9, 54, 21.2 āhvayāmāsa nṛpatiṃ siṃhaḥ siṃhaṃ yathā vane //
MBh, 9, 54, 21.2 āhvayāmāsa nṛpatiṃ siṃhaḥ siṃhaṃ yathā vane //
MBh, 9, 54, 30.1 siṃhāviva durādharṣau gadāyuddhe paraṃtapau /
MBh, 9, 54, 33.2 jahṛṣāte mahābāhū siṃhau kesariṇāviva //
MBh, 9, 56, 50.2 abhidudrāva vegena siṃho vanagajaṃ yathā //
MBh, 9, 57, 42.2 athāsya samabhidrutya samutkramya ca siṃhavat //
MBh, 9, 57, 59.2 narasiṃhau praśaṃsantau viprajagmur yathāgatam //
MBh, 9, 58, 2.1 unmattam iva mātaṅgaṃ siṃhena vinipātitam /
MBh, 9, 58, 5.2 śiraśca rājasiṃhasya pādena samaloḍayat //
MBh, 9, 60, 2.3 siṃheneva mahārāja mattaṃ vanagajaṃ vane //
MBh, 9, 60, 12.1 siṃhena mahiṣasyeva kṛtvā saṃgaram adbhutam /
MBh, 9, 60, 63.2 pāñcālā bhṛśasaṃhṛṣṭā vineduḥ siṃhasaṃghavat //
MBh, 10, 8, 21.1 evaṃ bruvāṇastaṃ vīraṃ siṃho mattam iva dvipam /
MBh, 10, 10, 16.1 kruddhasya narasiṃhasya saṃgrāmeṣvapalāyinaḥ /
MBh, 11, 5, 4.1 siṃhavyāghragajākārair atighorair mahāśanaiḥ /
MBh, 11, 17, 14.2 siṃheneva dvipaḥ saṃkhye bhīmasenena pātitaḥ //
MBh, 11, 17, 17.2 śārdūla iva siṃhena bhīmasenena pātitaḥ //
MBh, 11, 18, 27.2 nihato bhīmasenena siṃheneva maharṣabhaḥ //
MBh, 11, 20, 1.3 pitrā tvayā ca dāśārha dṛptaṃ siṃham ivotkaṭam //
MBh, 11, 21, 5.1 śārdūlam iva siṃhena samare savyasācinā /
MBh, 11, 25, 15.2 mahādvipam ivāraṇye siṃhena mahatā hatam //
MBh, 12, 1, 19.2 siṃhakhelagatir dhīmān ghṛṇī dānto yatavrataḥ //
MBh, 12, 14, 3.2 siṃhaśārdūlasadṛśair vāraṇair iva yūthapam //
MBh, 12, 25, 27.1 hutvā tasmin yajñavahnāvathārīn pāpānmukto rājasiṃhastarasvī /
MBh, 12, 27, 6.1 jīrṇaṃ siṃham iva prāṃśuṃ narasiṃhaṃ pitāmaham /
MBh, 12, 27, 6.1 jīrṇaṃ siṃham iva prāṃśuṃ narasiṃhaṃ pitāmaham /
MBh, 12, 27, 19.1 abhimanyuṃ ca yad bālaṃ jātaṃ siṃham ivādriṣu /
MBh, 12, 33, 5.2 hīnāṃ pārthivasiṃhaistaiḥ śrīmadbhiḥ pṛthivīm imām //
MBh, 12, 46, 35.2 suyuktam āvedayad acyutāya kṛtāñjalir dāruko rājasiṃha //
MBh, 12, 57, 42.1 tad rājan rājasiṃhānāṃ nānyo dharmaḥ sanātanaḥ /
MBh, 12, 65, 1.3 pālyo yuṣmābhir lokasiṃhair udārair viparyaye syād abhāvaḥ prajānām //
MBh, 12, 83, 39.1 sthāṇvaśmakaṇṭakavatīṃ vyāghrasiṃhagajākulām /
MBh, 12, 102, 7.1 siṃhaśārdūlavāṅnetrāḥ siṃhaśārdūlagāminaḥ /
MBh, 12, 102, 7.1 siṃhaśārdūlavāṅnetrāḥ siṃhaśārdūlagāminaḥ /
MBh, 12, 117, 6.1 siṃhavyāghrāḥ saśarabhā mattāścaiva mahāgajāḥ /
MBh, 12, 117, 28.2 girikandarajo bhīmaḥ siṃho nāgakulāntakaḥ //
MBh, 12, 117, 29.1 taṃ dṛṣṭvā siṃham āyāntaṃ nāgaḥ siṃhabhayākulaḥ /
MBh, 12, 117, 29.1 taṃ dṛṣṭvā siṃham āyāntaṃ nāgaḥ siṃhabhayākulaḥ /
MBh, 12, 117, 30.1 tataḥ sa siṃhatāṃ nīto nāgendro muninā tadā /
MBh, 12, 117, 30.2 vanyaṃ nāgaṇayat siṃhaṃ tulyajātisamanvayāt //
MBh, 12, 117, 31.1 dṛṣṭvā ca so 'naśat siṃho vanyo bhīsannavāgbalaḥ /
MBh, 12, 117, 31.2 sa cāśrame 'vasat siṃhastasmin eva vane sukhī //
MBh, 12, 117, 34.2 taṃ siṃhaṃ hantum āgacchanmunestasya niveśanam //
MBh, 12, 117, 41.2 vyāghro nāgo madapaṭur nāgaḥ siṃhatvam āptavān //
MBh, 12, 117, 42.1 siṃho 'tibalasaṃyukto bhūyaḥ śarabhatāṃ gataḥ /
MBh, 12, 119, 5.1 śarabhaḥ śarabhasthāne siṃhaḥ siṃha ivorjitaḥ /
MBh, 12, 119, 5.1 śarabhaḥ śarabhasthāne siṃhaḥ siṃha ivorjitaḥ /
MBh, 12, 119, 11.1 siṃhasya satataṃ pārśve siṃha eva jano bhavet /
MBh, 12, 119, 11.1 siṃhasya satataṃ pārśve siṃha eva jano bhavet /
MBh, 12, 119, 11.2 asiṃhaḥ siṃhasahitaḥ siṃhaval labhate phalam //
MBh, 12, 119, 11.2 asiṃhaḥ siṃhasahitaḥ siṃhaval labhate phalam //
MBh, 12, 119, 11.2 asiṃhaḥ siṃhasahitaḥ siṃhaval labhate phalam //
MBh, 12, 119, 12.1 yastu siṃhaḥ śvabhiḥ kīrṇaḥ siṃhakarmaphale rataḥ /
MBh, 12, 119, 12.1 yastu siṃhaḥ śvabhiḥ kīrṇaḥ siṃhakarmaphale rataḥ /
MBh, 12, 119, 12.2 na sa siṃhaphalaṃ bhoktuṃ śaktaḥ śvabhir upāsitaḥ //
MBh, 12, 138, 25.1 bakavaccintayed arthān siṃhavacca parākramet /
MBh, 12, 138, 62.1 gṛdhradṛṣṭir bakālīnaḥ śvaceṣṭaḥ siṃhavikramaḥ /
MBh, 12, 141, 21.2 mṛgāḥ siṃhā varāhāśca sthalānyāśritya tasthire //
MBh, 12, 250, 38.2 evaṃ sarve mānavāḥ prāṇanānte gatvāvṛttā devavad rājasiṃha //
MBh, 12, 250, 40.2 tasmāt putraṃ mā śuco rājasiṃha putraḥ svargaṃ prāpya te modate ha //
MBh, 12, 270, 34.1 itīdam uktaḥ sa munistadānīṃ pratyāha yat tacchṛṇu rājasiṃha /
MBh, 12, 292, 12.2 siṃhacarmaparīdhānaḥ paṭṭavāsāstathaiva ca //
MBh, 12, 326, 16.2 bhagavān viśvadṛk siṃhaḥ sarvamūrtir mahāprabhuḥ //
MBh, 12, 338, 5.2 ṛtaṃ satyaṃ ca vikhyātam ṛṣisiṃhena cintitam //
MBh, 13, 11, 16.2 vasāmi nityaṃ subahūdakāsu siṃhair gajaiścākulitodakāsu /
MBh, 13, 14, 33.1 ruruvāraṇaśārdūlasiṃhadvīpisamākulam /
MBh, 13, 14, 157.1 āraṇyānāṃ paśūnāṃ ca siṃhastvaṃ parameśvaraḥ /
MBh, 13, 17, 47.2 siṃhaśārdūlarūpaśca ārdracarmāmbarāvṛtaḥ //
MBh, 13, 18, 19.2 ayajñīyadrume deśe rurusiṃhaniṣevite /
MBh, 13, 35, 14.1 santyeṣāṃ siṃhasattvāśca vyāghrasattvāstathāpare /
MBh, 13, 40, 33.2 siṃhavyāghragajānāṃ ca rūpaṃ dhārayate punaḥ //
MBh, 13, 86, 24.3 siṃhān surendro vyāghrāṃśca dvīpino 'nyāṃśca daṃṣṭriṇaḥ //
MBh, 13, 109, 49.1 siṃhavyāghraprayuktena vimānena sa gacchati /
MBh, 13, 110, 79.1 vyāghrasiṃhaprayuktaṃ ca meghasvananināditam /
MBh, 13, 110, 100.1 siṃhavyāghraprayuktaiśca meghasvananināditaiḥ /
MBh, 13, 127, 5.1 siṃhavyāghragajaprakhyaiḥ sarvajātisamanvitaiḥ /
MBh, 13, 127, 18.1 vyāghracarmāmbaradharaḥ siṃhacarmottaracchadaḥ /
MBh, 13, 135, 35.1 amṛtyuḥ sarvadṛk siṃhaḥ saṃdhātā saṃdhimān sthiraḥ /
MBh, 13, 143, 22.2 mahātejāḥ sarvagaḥ sarvasiṃhaḥ kṛṣṇo lokān dhārayate tathaikaḥ /
MBh, 14, 10, 4.1 aindraṃ vākyaṃ śṛṇu me rājasiṃha yat prāha lokādhipatir mahātmā /
MBh, 14, 10, 7.2 ghoro nādaḥ śrūyate vāsavasya nabhastale garjato rājasiṃha /
MBh, 14, 10, 11.2 bhayaṃ śakrād vyetu te rājasiṃha praṇotsye 'haṃ bhayam etat sughoram /
MBh, 14, 29, 14.2 viviśur giridurgāṇi mṛgāḥ siṃhārditā iva //
MBh, 14, 43, 1.3 kuñjaro vāhanānāṃ ca siṃhaścāraṇyavāsinām //
MBh, 14, 69, 5.2 striyo bharatasiṃhānāṃ nāvaṃ labdhveva pāragāḥ //
MBh, 14, 69, 6.2 striyaścānyā nṛsiṃhānāṃ babhūvur hṛṣṭamānasāḥ //
MBh, 14, 78, 16.1 paramārcitam ucchritya dhvajaṃ siṃhaṃ hiraṇmayam /
MBh, 14, 89, 7.2 ṛte puruṣasiṃhasya piṇḍike 'syātikāyataḥ //
MBh, 14, 91, 20.2 yat kṛtaṃ kurusiṃhena maruttasyānukurvatā //
MBh, 15, 32, 5.1 ya eṣa jāmbūnadaśuddhagauratanur mahāsiṃha iva pravṛddhaḥ /
MBh, 15, 32, 7.2 siṃhonnatāṃso gajakhelagāmī padmāyatākṣo 'rjuna eṣa vīraḥ //
MBh, 16, 9, 9.1 ye te śūrā mahātmānaḥ siṃhadarpā mahābalāḥ /