Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2998
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aṣṭaka uvāca / (1.1) Par.?
katarastvetayoḥ pūrvaṃ devānām eti sātmyatām / (1.2) Par.?
ubhayor dhāvato rājan sūryācandramasor iva // (1.3) Par.?
yayātir uvāca / (2.1) Par.?
aniketo gṛhastheṣu kāmavṛtteṣu saṃyataḥ / (2.2) Par.?
grāma eva vasan bhikṣustayoḥ pūrvataraṃ gataḥ // (2.3) Par.?
aprāpya dīrgham āyustu yaḥ prāpto vikṛtiṃ caret / (3.1) Par.?
tapyeta yadi tat kṛtvā caret so 'nyat tatastapaḥ / (3.2) Par.?
*pāpānāṃ karmaṇāṃ nityaṃ bibhiyād yastu mānavaḥ / (3.3) Par.?
*sukham apyācaran nityaṃ so 'tyantaṃ sukham edhate // (3.4) Par.?
yad vai nṛśaṃsaṃ tad apathyam āhur yaḥ sevate dharmam anarthabuddhiḥ / (4.1) Par.?
asvo 'pyanīśaśca tathaiva rājaṃs tadārjavaṃ sa samādhistadāryam // (4.2) Par.?
aṣṭaka uvāca / (5.1) Par.?
kenāsi dūtaḥ prahito 'dya rājan yuvā sragvī darśanīyaḥ suvarcāḥ / (5.2) Par.?
kuta āgataḥ katarasyāṃ diśi tvam utāho svit pārthivaṃ sthānam asti // (5.3) Par.?
yayātir uvāca / (6.1) Par.?
imaṃ bhaumaṃ narakaṃ kṣīṇapuṇyaḥ praveṣṭum urvīṃ gaganād viprakīrṇaḥ / (6.2) Par.?
*vidvāṃścaivaṃ matimān āryabuddhir mamābhavat karmalokyaṃ ca sarvam / (6.3) Par.?
uktvāhaṃ vaḥ prapatiṣyāmyanantaraṃ tvaranti māṃ brāhmaṇā lokapālāḥ // (6.4) Par.?
satāṃ sakāśe tu vṛtaḥ prapātas te saṃgatā guṇavantaśca sarve / (7.1) Par.?
śakrācca labdho hi varo mayaiṣa patiṣyatā bhūmitale narendra // (7.2) Par.?
aṣṭaka uvāca / (8.1) Par.?
pṛcchāmi tvāṃ mā prapata prapātaṃ yadi lokāḥ pārthiva santi me 'tra / (8.2) Par.?
yadyantarikṣe yadi vā divi śritāḥ kṣetrajñaṃ tvāṃ tasya dharmasya manye // (8.3) Par.?
yayātir uvāca / (9.1) Par.?
yāvat pṛthivyāṃ vihitaṃ gavāśvaṃ sahāraṇyaiḥ paśubhiḥ parvataiśca / (9.2) Par.?
tāvallokā divi te saṃsthitā vai tathā vijānīhi narendrasiṃha // (9.3) Par.?
aṣṭaka uvāca / (10.1) Par.?
tāṃste dadāmi mā prapata prapātaṃ ye me lokā divi rājendra santi / (10.2) Par.?
yadyantarikṣe yadi vā divi śritās tān ākrama kṣipram amitrasāha // (10.3) Par.?
yayātir uvāca / (11.1) Par.?
nāsmadvidho 'brāhmaṇo brahmavic ca pratigrahe vartate rājamukhya / (11.2) Par.?
yathā pradeyaṃ satataṃ dvijebhyas tathādadaṃ pūrvam ahaṃ narendra // (11.3) Par.?
nābrāhmaṇaḥ kṛpaṇo jātu jīved yā cāpi syād brāhmaṇī vīrapatnī / (12.1) Par.?
so 'haṃ yadaivākṛtapūrvaṃ careyaṃ vivitsamānaḥ kim u tatra sādhu // (12.2) Par.?
pratardana uvāca / (13.1) Par.?
pṛcchāmi tvāṃ spṛhaṇīyarūpa pratardano 'haṃ yadi me santi lokāḥ / (13.2) Par.?
yadyantarikṣe yadi vā divi śritāḥ kṣetrajñaṃ tvāṃ tasya dharmasya manye // (13.3) Par.?
yayātir uvāca / (14.1) Par.?
santi lokā bahavaste narendra apyekaikaḥ sapta saptāpyahāni / (14.2) Par.?
madhucyuto ghṛtapṛktā viśokās te nāntavantaḥ pratipālayanti // (14.3) Par.?
pratardana uvāca / (15.1) Par.?
tāṃste dadāmi mā prapata prapātaṃ ye me lokāstava te vai bhavantu / (15.2) Par.?
yadyantarikṣe yadi vā divi śritāstān ākrama kṣipram apetamohaḥ // (15.3) Par.?
yayātir uvāca / (16.1) Par.?
na tulyatejāḥ sukṛtaṃ kāmayeta yogakṣemaṃ pārthiva pārthivaḥ san / (16.2) Par.?
daivādeśād āpadaṃ prāpya vidvāṃś caren nṛśaṃsaṃ na hi jātu rājā // (16.3) Par.?
dharmyaṃ mārgaṃ cetayāno yaśasyaṃ kuryān nṛpo dharmam avekṣamāṇaḥ / (17.1) Par.?
na madvidho dharmabuddhiḥ prajānan kuryād evaṃ kṛpaṇaṃ māṃ yathāttha / (17.2) Par.?
*dharmādharmau suviniścitya samyak kāryākāryeṣvapramattaścared yaḥ / (17.3) Par.?
*sa vai dhīmān satyasaṃdhaḥ kṛtātmā rājā bhavellokapālo mahimnā / (17.4) Par.?
*yadā bhavet saṃśayo dharmakārye kāmārthe vā yatra vindanti samyak / (17.5) Par.?
*kāryaṃ tatra prathamaṃ dharmakāryaṃ yan no virudhyād arthakāmau sa dharmaḥ // (17.6) Par.?
kuryām apūrvaṃ na kṛtaṃ yad anyair vivitsamānaḥ kim u tatra sādhu / (18.1) Par.?
bruvāṇam evaṃ nṛpatiṃ yayātiṃ nṛpottamo vasumanābravīt tam // (18.2) Par.?
Duration=0.17896199226379 secs.