Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 15, 6.1 yuvaṃ dakṣaṃ dhṛtavrata mitrāvaruṇa dūḍabham /
ṚV, 1, 15, 11.1 aśvinā pibatam madhu dīdyagnī śucivratā /
ṚV, 1, 22, 6.2 tasya vratāny uśmasi //
ṚV, 1, 22, 19.1 viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe /
ṚV, 1, 24, 10.2 adabdhāni varuṇasya vratāni vicākaśac candramā naktam eti //
ṚV, 1, 24, 15.2 athā vayam āditya vrate tavānāgaso aditaye syāma //
ṚV, 1, 25, 1.1 yacciddhi te viśo yathā pra deva varuṇa vratam /
ṚV, 1, 25, 6.2 dhṛtavratāya dāśuṣe //
ṚV, 1, 25, 8.1 veda māso dhṛtavrato dvādaśa prajāvataḥ /
ṚV, 1, 25, 10.1 ni ṣasāda dhṛtavrato varuṇaḥ pastyāsv ā /
ṚV, 1, 31, 1.2 tava vrate kavayo vidmanāpaso 'jāyanta maruto bhrājadṛṣṭayaḥ //
ṚV, 1, 31, 2.1 tvam agne prathamo aṅgirastamaḥ kavir devānām pari bhūṣasi vratam /
ṚV, 1, 31, 12.2 trātā tokasya tanaye gavām asy animeṣaṃ rakṣamāṇas tava vrate //
ṚV, 1, 36, 5.2 tve viśvā saṃgatāni vratā dhruvā yāni devā akṛṇvata //
ṚV, 1, 44, 14.2 pibatu somaṃ varuṇo dhṛtavrato 'śvibhyām uṣasā sajūḥ //
ṚV, 1, 45, 3.2 aṅgirasvan mahivrata praskaṇvasya śrudhī havam //
ṚV, 1, 62, 10.1 sanāt sanīḍā avanīr avātā vratā rakṣante amṛtāḥ sahobhiḥ /
ṚV, 1, 65, 3.1 ṛtasya devā anu vratā gur bhuvat pariṣṭir dyaur na bhūma //
ṚV, 1, 69, 7.1 nakiṣ ṭa etā vratā minanti nṛbhyo yad ebhyaḥ śruṣṭiṃ cakartha //
ṚV, 1, 70, 2.1 ā daivyāni vratā cikitvān ā mānuṣasya janasya janma //
ṚV, 1, 83, 3.2 asaṃyatto vrate te kṣeti puṣyati bhadrā śaktir yajamānāya sunvate //
ṚV, 1, 83, 5.1 yajñair atharvā prathamaḥ pathas tate tataḥ sūryo vratapā vena ājani /
ṚV, 1, 84, 12.2 vratāny asya saścire purūṇi pūrvacittaye vasvīr anu svarājyam //
ṚV, 1, 90, 2.2 vratā rakṣante viśvāhā //
ṚV, 1, 91, 3.1 rājño nu te varuṇasya vratāni bṛhad gabhīraṃ tava soma dhāma /
ṚV, 1, 92, 12.2 aminatī daivyāni vratāni sūryasya ceti raśmibhir dṛśānā //
ṚV, 1, 93, 8.2 tasya vrataṃ rakṣatam pātam aṃhaso viśe janāya mahi śarma yacchatam //
ṚV, 1, 101, 3.1 yasya dyāvāpṛthivī pauṃsyam mahad yasya vrate varuṇo yasya sūryaḥ /
ṚV, 1, 101, 3.2 yasyendrasya sindhavaḥ saścati vratam marutvantaṃ sakhyāya havāmahe //
ṚV, 1, 124, 2.1 aminatī daivyāni vratāni praminatī manuṣyā yugāni /
ṚV, 1, 128, 1.1 ayaṃ jāyata manuṣo dharīmaṇi hotā yajiṣṭha uśijām anu vratam agniḥ svam anu vratam /
ṚV, 1, 128, 1.1 ayaṃ jāyata manuṣo dharīmaṇi hotā yajiṣṭha uśijām anu vratam agniḥ svam anu vratam /
ṚV, 1, 136, 5.2 tam aryamābhi rakṣaty ṛjūyantam anu vratam /
ṚV, 1, 136, 5.3 ukthair ya enoḥ paribhūṣati vrataṃ stomair ābhūṣati vratam //
ṚV, 1, 136, 5.3 ukthair ya enoḥ paribhūṣati vrataṃ stomair ābhūṣati vratam //
ṚV, 1, 141, 9.1 tvayā hy agne varuṇo dhṛtavrato mitraḥ śāśadre aryamā sudānavaḥ /
ṚV, 1, 144, 1.1 eti pra hotā vratam asya māyayordhvāṃ dadhānaḥ śucipeśasaṃ dhiyam /
ṚV, 1, 163, 3.1 asi yamo asy ādityo arvann asi trito guhyena vratena /
ṚV, 1, 166, 12.1 tad vaḥ sujātā maruto mahitvanaṃ dīrghaṃ vo dātram aditer iva vratam /
ṚV, 1, 182, 1.2 dhiyañjinvā dhiṣṇyā viśpalāvasū divo napātā sukṛte śucivratā //
ṚV, 1, 183, 3.1 ā tiṣṭhataṃ suvṛtaṃ yo ratho vām anu vratāni vartate haviṣmān /
ṚV, 2, 1, 4.1 tvam agne rājā varuṇo dhṛtavratas tvam mitro bhavasi dasma īḍyaḥ /
ṚV, 2, 5, 4.2 vidvāṁ asya vratā dhruvā vayā ivānu rohate //
ṚV, 2, 8, 3.2 yasya vrataṃ na mīyate //
ṚV, 2, 9, 1.2 adabdhavratapramatir vasiṣṭhaḥ sahasrambharaḥ śucijihvo agniḥ //
ṚV, 2, 23, 6.1 tvaṃ no gopāḥ pathikṛd vicakṣaṇas tava vratāya matibhir jarāmahe /
ṚV, 2, 24, 12.1 viśvaṃ satyam maghavānā yuvor id āpaś cana pra minanti vrataṃ vām /
ṚV, 2, 27, 8.1 tisro bhūmīr dhārayan trīṃr uta dyūn trīṇi vratā vidathe antar eṣām /
ṚV, 2, 28, 2.1 tava vrate subhagāsaḥ syāma svādhyo varuṇa tuṣṭuvāṃsaḥ /
ṚV, 2, 28, 8.2 tve hi kam parvate na śritāny apracyutāni dūḍabha vratāni //
ṚV, 2, 29, 1.1 dhṛtavratā ādityā iṣirā āre mat karta rahasūr ivāgaḥ /
ṚV, 2, 38, 2.2 āpaś cid asya vrata ā nimṛgrā ayaṃ cid vāto ramate parijman //
ṚV, 2, 38, 3.2 ahyarṣūṇāṃ cin ny ayāṁ aviṣyām anu vrataṃ savitur moky āgāt //
ṚV, 2, 38, 6.2 śaśvāṁ apo vikṛtaṃ hitvy āgād anu vrataṃ savitur daivyasya //
ṚV, 2, 38, 7.2 vanāni vibhyo nakir asya tāni vratā devasya savitur minanti //
ṚV, 2, 38, 9.1 na yasyendro varuṇo na mitro vratam aryamā na minanti rudraḥ /
ṚV, 3, 3, 5.1 candram agniṃ candrarathaṃ harivrataṃ vaiśvānaram apsuṣadaṃ svarvidam /
ṚV, 3, 3, 9.2 tasya vratāni bhūripoṣiṇo vayam upa bhūṣema dama ā suvṛktibhiḥ //
ṚV, 3, 4, 7.2 ṛtaṃ śaṃsanta ṛtam it ta āhur anu vrataṃ vratapā dīdhyānāḥ //
ṚV, 3, 4, 7.2 ṛtaṃ śaṃsanta ṛtam it ta āhur anu vrataṃ vratapā dīdhyānāḥ //
ṚV, 3, 6, 5.1 vratā te agne mahato mahāni tava kratvā rodasī ā tatantha /
ṚV, 3, 7, 7.2 prāñco madanty ukṣaṇo ajuryā devā devānām anu hi vratā guḥ //
ṚV, 3, 7, 8.2 ṛtaṃ śaṃsanta ṛtam it ta āhur anu vrataṃ vratapā dīdhyānāḥ //
ṚV, 3, 7, 8.2 ṛtaṃ śaṃsanta ṛtam it ta āhur anu vrataṃ vratapā dīdhyānāḥ //
ṚV, 3, 30, 4.2 tava dyāvāpṛthivī parvatāso 'nu vratāya nimiteva tasthuḥ //
ṚV, 3, 32, 8.1 indrasya karma sukṛtā purūṇi vratāni devā na minanti viśve /
ṚV, 3, 38, 6.2 apaśyam atra manasā jaganvān vrate gandharvāṁ api vāyukeśān //
ṚV, 3, 54, 5.2 dadṛśra eṣām avamā sadāṃsi pareṣu yā guhyeṣu vrateṣu //
ṚV, 3, 54, 18.1 aryamā ṇo aditir yajñiyāso 'dabdhāni varuṇasya vratāni /
ṚV, 3, 55, 1.2 vratā devānām upa nu prabhūṣan mahad devānām asuratvam ekam //
ṚV, 3, 55, 6.2 mitrasya tā varuṇasya vratāni mahad devānām asuratvam ekam //
ṚV, 3, 56, 1.1 na tā minanti māyino na dhīrā vratā devānām prathamā dhruvāṇi /
ṚV, 3, 59, 2.1 pra sa mitra marto astu prayasvān yas ta āditya śikṣati vratena /
ṚV, 3, 59, 3.2 ādityasya vratam upakṣiyanto vayam mitrasya sumatau syāma //
ṚV, 3, 59, 9.2 iṣa iṣṭavratā akaḥ //
ṚV, 3, 60, 6.2 imāni tubhyaṃ svasarāṇi yemire vratā devānām manuṣaś ca dharmabhiḥ //
ṚV, 3, 61, 1.2 purāṇī devi yuvatiḥ purandhir anu vrataṃ carasi viśvavāre //
ṚV, 3, 62, 17.2 drāghiṣṭhābhiḥ śucivratā //
ṚV, 4, 13, 2.2 anu vrataṃ varuṇo yanti mitro yat sūryaṃ divy ārohayanti //
ṚV, 4, 53, 4.1 adābhyo bhuvanāni pracākaśad vratāni devaḥ savitābhi rakṣate /
ṚV, 4, 53, 4.2 prāsrāg bāhū bhuvanasya prajābhyo dhṛtavrato maho ajmasya rājati //
ṚV, 4, 53, 5.2 tisro divaḥ pṛthivīs tisra invati tribhir vratair abhi no rakṣati tmanā //
ṚV, 5, 2, 8.1 hṛṇīyamāno apa hi mad aiyeḥ pra me devānāṃ vratapā uvāca /
ṚV, 5, 20, 2.2 apa dveṣo apa hvaro 'nyavratasya saścire //
ṚV, 5, 46, 7.2 yāḥ pārthivāso yā apām api vrate tā no devīḥ suhavāḥ śarma yacchata //
ṚV, 5, 58, 2.1 tveṣaṃ gaṇaṃ tavasaṃ khādihastaṃ dhunivratam māyinaṃ dātivāram /
ṚV, 5, 63, 7.1 dharmaṇā mitrāvaruṇā vipaścitā vratā rakṣethe asurasya māyayā /
ṚV, 5, 66, 2.2 adha vrateva mānuṣaṃ svar ṇa dhāyi darśatam //
ṚV, 5, 67, 3.2 vratā padeva saścire pānti martyaṃ riṣaḥ //
ṚV, 5, 69, 1.2 vāvṛdhānāv amatiṃ kṣatriyasyānu vrataṃ rakṣamāṇāv ajuryam //
ṚV, 5, 69, 4.2 na vāṃ devā amṛtā ā minanti vratāni mitrāvaruṇā dhruvāṇi //
ṚV, 5, 72, 2.1 vratena stho dhruvakṣemā dharmaṇā yātayajjanā /
ṚV, 5, 83, 5.1 yasya vrate pṛthivī nannamīti yasya vrate śaphavaj jarbhurīti /
ṚV, 5, 83, 5.1 yasya vrate pṛthivī nannamīti yasya vrate śaphavaj jarbhurīti /
ṚV, 5, 83, 5.2 yasya vrata oṣadhīr viśvarūpāḥ sa naḥ parjanya mahi śarma yaccha //
ṚV, 5, 87, 1.2 pra śardhāya prayajyave sukhādaye tavase bhandadiṣṭaye dhunivratāya śavase //
ṚV, 6, 7, 5.1 vaiśvānara tava tāni vratāni mahāny agne nakir ā dadharṣa /
ṚV, 6, 8, 2.1 sa jāyamānaḥ parame vyomani vratāny agnir vratapā arakṣata /
ṚV, 6, 8, 2.1 sa jāyamānaḥ parame vyomani vratāny agnir vratapā arakṣata /
ṚV, 6, 14, 3.2 tūrvanto dasyum āyavo vrataiḥ sīkṣanto avratam //
ṚV, 6, 15, 9.1 vibhūṣann agna ubhayāṁ anu vratā dūto devānāṃ rajasī sam īyase /
ṚV, 6, 16, 24.1 tā rājānā śucivratādityān mārutaṃ gaṇam /
ṚV, 6, 19, 5.1 dhṛtavrato dhanadāḥ somavṛddhaḥ sa hi vāmasya vasunaḥ purukṣuḥ /
ṚV, 6, 54, 9.1 pūṣan tava vrate vayaṃ na riṣyema kadācana /
ṚV, 6, 68, 9.2 ayaṃ ya urvī mahinā mahivrataḥ kratvā vibhāty ajaro na śociṣā //
ṚV, 6, 70, 2.1 asaścantī bhūridhāre payasvatī ghṛtaṃ duhāte sukṛte śucivrate /
ṚV, 6, 70, 5.1 madhu no dyāvāpṛthivī mimikṣatām madhuścutā madhudughe madhuvrate /
ṚV, 7, 5, 4.1 tava tridhātu pṛthivī uta dyaur vaiśvānara vratam agne sacanta /
ṚV, 7, 6, 2.2 purandarasya gīrbhir ā vivāse 'gner vratāni pūrvyā mahāni //
ṚV, 7, 31, 11.2 tasya vratāni na minanti dhīrāḥ //
ṚV, 7, 35, 9.1 śaṃ no aditir bhavatu vratebhiḥ śaṃ no bhavantu marutaḥ svarkāḥ /
ṚV, 7, 47, 3.2 tā indrasya na minanti vratāni sindhubhyo havyaṃ ghṛtavaj juhota //
ṚV, 7, 66, 6.1 uta svarājo aditir adabdhasya vratasya ye /
ṚV, 7, 75, 3.2 janayanto daivyāni vratāny āpṛṇanto antarikṣā vy asthuḥ //
ṚV, 7, 76, 5.2 te devānāṃ na minanti vratāny amardhanto vasubhir yādamānāḥ //
ṚV, 7, 83, 9.1 vṛtrāṇy anyaḥ samitheṣu jighnate vratāny anyo abhi rakṣate sadā /
ṚV, 7, 87, 7.2 anu vratāny aditer ṛdhanto yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 103, 1.1 saṃvatsaraṃ śaśayānā brāhmaṇā vratacāriṇaḥ /
ṚV, 8, 1, 27.1 ya eko asti daṃsanā mahāṁ ugro abhi vrataiḥ /
ṚV, 8, 11, 1.1 tvam agne vratapā asi deva ā martyeṣv ā /
ṚV, 8, 25, 2.2 sanāt sujātā tanayā dhṛtavratā //
ṚV, 8, 25, 8.2 dhṛtavratā kṣatriyā kṣatram āśatuḥ //
ṚV, 8, 25, 16.2 tasya vratāny anu vaś carāmasi //
ṚV, 8, 25, 17.2 mitrasya vratā varuṇasya dīrghaśrut //
ṚV, 8, 27, 3.2 ādityeṣu pra varuṇe dhṛtavrate marutsu viśvabhānuṣu //
ṚV, 8, 32, 28.1 yo viśvāny abhi vratā somasya made andhasaḥ /
ṚV, 8, 40, 8.2 indrāgnyor anu vratam uhānā yanti sindhavo yān sīm bandhād amuñcatāṃ nabhantām anyake same //
ṚV, 8, 41, 3.2 tasya venīr anu vratam uṣas tisro avardhayan nabhantām anyake same //
ṚV, 8, 41, 7.2 pari dhāmāni marmṛśad varuṇasya puro gaye viśve devā anu vrataṃ nabhantām anyake same //
ṚV, 8, 41, 10.1 yaḥ śvetāṁ adhinirṇijaś cakre kṛṣṇāṁ anu vratā /
ṚV, 8, 42, 1.2 āsīdad viśvā bhuvanāni samrāḍ viśvet tāni varuṇasya vratāni //
ṚV, 8, 43, 16.1 agne bhrātaḥ sahaskṛta rohidaśva śucivrata /
ṚV, 8, 44, 25.1 agne dhṛtavratāya te samudrāyeva sindhavaḥ /
ṚV, 8, 48, 9.2 yat te vayam pramināma vratāni sa no mṛᄆa suṣakhā deva vasyaḥ //
ṚV, 8, 67, 13.2 vratā rakṣante adruhaḥ //
ṚV, 8, 70, 11.1 anyavratam amānuṣam ayajvānam adevayum /
ṚV, 8, 94, 2.1 yasyā devā upasthe vratā viśve dhārayante /
ṚV, 8, 97, 11.2 svarpatiṃ yad īṃ vṛdhe dhṛtavrato hy ojasā sam ūtibhiḥ //
ṚV, 8, 103, 1.1 adarśi gātuvittamo yasmin vratāny ādadhuḥ /
ṚV, 9, 3, 10.1 eṣa u sya puruvrato jajñāno janayann iṣaḥ /
ṚV, 9, 9, 5.2 indum indra tava vrate //
ṚV, 9, 35, 4.2 vratā vidāna āyudhā //
ṚV, 9, 35, 6.1 viśvo yasya vrate jano dādhāra dharmaṇas pateḥ /
ṚV, 9, 48, 2.1 saṃvṛktadhṛṣṇum ukthyam mahāmahivratam madam /
ṚV, 9, 53, 3.1 asya vratāni nādhṛṣe pavamānasya dūḍhyā /
ṚV, 9, 61, 24.2 soma vrateṣu jāgṛhi //
ṚV, 9, 62, 11.1 eṣa vṛṣā vṛṣavrataḥ pavamāno aśastihā /
ṚV, 9, 64, 1.1 vṛṣā soma dyumāṁ asi vṛṣā deva vṛṣavrataḥ /
ṚV, 9, 69, 1.2 urudhāreva duhe agra āyaty asya vrateṣv api soma iṣyate //
ṚV, 9, 70, 4.2 vratāni pāno amṛtasya cāruṇa ubhe nṛcakṣā anu paśyate viśau //
ṚV, 9, 73, 3.1 pavitravantaḥ pari vācam āsate pitaiṣām pratno abhi rakṣati vratam /
ṚV, 9, 82, 5.2 evā pavasva suvitāya navyase tava vratam anv āpaḥ sacante //
ṚV, 9, 86, 37.2 tās te kṣarantu madhumad ghṛtam payas tava vrate soma tiṣṭhantu kṛṣṭayaḥ //
ṚV, 9, 88, 8.1 rājño nu te varuṇasya vratāni bṛhad gabhīraṃ tava soma dhāma /
ṚV, 9, 97, 7.2 mahivrataḥ śucibandhuḥ pāvakaḥ padā varāho abhy eti rebhan //
ṚV, 9, 100, 9.1 tvaṃ dyāṃ ca mahivrata pṛthivīṃ cāti jabhriṣe /
ṚV, 9, 102, 5.1 asya vrate sajoṣaso viśve devāso adruhaḥ /
ṚV, 9, 112, 1.1 nānānaṃ vā u no dhiyo vi vratāni janānām /
ṚV, 10, 2, 4.1 yad vo vayam pra mināma vratāni viduṣāṃ devā aviduṣṭarāsaḥ /
ṚV, 10, 10, 5.2 nakir asya pra minanti vratāni veda nāv asya pṛthivī uta dyauḥ //
ṚV, 10, 12, 5.1 kiṃ svin no rājā jagṛhe kad asyāti vrataṃ cakṛmā ko vi veda /
ṚV, 10, 13, 3.1 pañca padāni rupo anv arohaṃ catuṣpadīm anv emi vratena /
ṚV, 10, 22, 8.1 akarmā dasyur abhi no amantur anyavrato amānuṣaḥ /
ṚV, 10, 25, 3.1 uta vratāni soma te prāham mināmi pākyā /
ṚV, 10, 32, 6.1 nidhīyamānam apagūḍham apsu pra me devānāṃ vratapā uvāca /
ṚV, 10, 33, 9.1 na devānām ati vrataṃ śatātmā cana jīvati /
ṚV, 10, 36, 13.1 ye savituḥ satyasavasya viśve mitrasya vrate varuṇasya devāḥ /
ṚV, 10, 37, 5.1 viśvasya hi preṣito rakṣasi vratam aheḍayann uccarasi svadhā anu /
ṚV, 10, 57, 6.1 vayaṃ soma vrate tava manas tanūṣu bibhrataḥ /
ṚV, 10, 60, 4.1 yasyekṣvākur upa vrate revān marāyy edhate /
ṚV, 10, 61, 7.2 svādhyo 'janayan brahma devā vāstoṣpatiṃ vratapāṃ nir atakṣan //
ṚV, 10, 64, 5.1 dakṣasya vādite janmani vrate rājānā mitrāvaruṇā vivāsasi /
ṚV, 10, 65, 11.2 sūryaṃ divi rohayantaḥ sudānava āryā vratā visṛjanto adhi kṣami //
ṚV, 10, 66, 5.1 sarasvān dhībhir varuṇo dhṛtavrataḥ pūṣā viṣṇur mahimā vāyur aśvinā /
ṚV, 10, 66, 8.1 dhṛtavratāḥ kṣatriyā yajñaniṣkṛto bṛhaddivā adhvarāṇām abhiśriyaḥ /
ṚV, 10, 66, 9.1 dyāvāpṛthivī janayann abhi vratāpa oṣadhīr vanināni yajñiyā /
ṚV, 10, 111, 4.1 indro mahnā mahato arṇavasya vratāminād aṅgirobhir gṛṇānaḥ /
ṚV, 10, 114, 2.2 tāsāṃ ni cikyuḥ kavayo nidānam pareṣu yā guhyeṣu vrateṣu //
ṚV, 10, 115, 3.2 āsā vahniṃ na śociṣā virapśinam mahivrataṃ na sarajantam adhvanaḥ //
ṚV, 10, 118, 1.2 sve kṣaye śucivrata //
ṚV, 10, 122, 2.2 ghṛtanirṇig brahmaṇe gātum eraya tava devā ajanayann anu vratam //
ṚV, 10, 150, 3.2 agne devāṁ ā vaha naḥ priyavratān mṛḍīkāya priyavratān //
ṚV, 10, 150, 3.2 agne devāṁ ā vaha naḥ priyavratān mṛḍīkāya priyavratān //
ṚV, 10, 166, 4.2 ā vaś cittam ā vo vratam ā vo 'haṃ samitiṃ dade //