Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyopaniṣad
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Vaiśeṣikasūtra
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śikṣāsamuccaya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasamañjarī
Rasaratnākara
Rasendracintāmaṇi
Skandapurāṇa
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Dhanurveda
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaṭhāraṇyaka
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 31, 6.0 sa ya enaṃ śaste tūṣṇīṃśaṃsa upa vā vaded anu vā vyāharet tam brūyād eṣa evaitām ārtim āriṣyati prātar vāva vayam adyemaṃ śaste tūṣṇīṃśaṃse saṃsthāpayāmas taṃ yathā gṛhān itaṃ karmaṇānusamiyād evam evainam idam anusamima iti so ha vāva tām ārtim ṛcchati ya evaṃ vidvān saṃśaste tūṣṇīṃśaṃsa upa vā vadaty anu vā vyāharati tasmād evaṃ vidvān saṃśaste tūṣṇīṃśaṃse nopavaden nānuvyāharet //
AB, 6, 15, 2.0 atha traiṣṭubham achāvāko 'ntataḥ śaṃsati saṃ vāṃ karmaṇeti yad eva panāyyaṃ karma tad etad abhivadati //
Atharvaveda (Śaunaka)
AVŚ, 10, 5, 15.4 taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā //
AVŚ, 10, 5, 16.4 taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā //
AVŚ, 10, 5, 17.4 taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā //
AVŚ, 10, 5, 18.4 taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā //
AVŚ, 10, 5, 19.4 taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā //
AVŚ, 10, 5, 20.4 taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā //
AVŚ, 10, 5, 21.4 taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā //
Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 26.1 brahmacāriṇaḥ śavakarmaṇā vratāvṛttir anyatra mātāpitror ācāryāc ca //
BaudhDhS, 2, 8, 4.1 yan me manasā vācā karmaṇā vā duṣkṛtaṃ kṛtam /
BaudhDhS, 2, 11, 30.2 eṣa nityo mahimā brāhmaṇasya na karmaṇā vardhate no kanīyān /
BaudhDhS, 2, 11, 30.3 tasyaivātmā padavit taṃ viditvā na karmaṇā lipyate pāpakeneti //
BaudhDhS, 2, 17, 7.1 eṣa nityo mahimā brāhmaṇasya na karmaṇā vardhate no kanīyān /
BaudhDhS, 2, 17, 7.2 tasyaivātmā padavit taṃ viditvā na karmaṇā lipyate pāpakeneti //
BaudhDhS, 3, 10, 2.1 atha khalv ayaṃ puruṣo yāpyena karmaṇā mithyā vā caraty ayājyaṃ vā yājayaty apratigrāhyasya vā pratigṛhṇāty anāśyānnasya vānnam aśnāty acaraṇīyena vā carati //
BaudhDhS, 4, 7, 4.2 tad ārabheta yenarddhiṃ karmaṇā prāptum icchati //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 11, 32.0 athotkare sphyaṃ nihanti yo mā hṛdā manasā yaś ca vācā yo brahmaṇā karmaṇā dveṣṭi devā yaḥ śrutena hṛdayeneṣṇatā ca tasyendravajreṇa śiraś chinadmīti //
BaudhŚS, 2, 3, 27.0 svena svena karmaṇā hotrakān //
BaudhŚS, 16, 3, 4.0 prasiddhena karmaṇopavasathād yanti //
BaudhŚS, 16, 14, 4.0 prasiddhena karmaṇopavasathād yanti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 16.2 so 'yaṃ manuṣyalokaḥ putreṇaiva jayyo nānyena karmaṇā /
BĀU, 1, 5, 16.3 karmaṇā pitṛlokaḥ /
BĀU, 3, 2, 8.2 sa karmaṇātigraheṇa gṛhītaḥ /
BĀU, 3, 2, 13.7 puṇyo vai puṇyena karmaṇā bhavati pāpaḥ pāpeneti /
BĀU, 4, 3, 33.4 atha ye śataṃ gandharvaloka ānandāḥ sa ekaḥ karmadevānām ānando ye karmaṇā devatvam abhisaṃpadyante /
BĀU, 4, 4, 5.6 puṇyaḥ puṇyena karmaṇā pāpaḥ pāpena /
BĀU, 4, 4, 6.2 tad eva saktaḥ saha karmaṇaiti liṅgaṃ mano yatra niṣaktam asya /
BĀU, 4, 4, 21.6 sa na sādhunā karmaṇā bhūyān /
BĀU, 4, 4, 22.2 eṣa nityo mahimā brāhmaṇasya na karmaṇā vardhate no kanīyān /
BĀU, 4, 4, 22.3 tasyaiva syāt padavittaṃ viditvā na lipyate karmaṇā pāpakeneti /
BĀU, 6, 4, 24.5 yat karmaṇātyarīricam yad vā nyūnam ihākaram /
Gautamadharmasūtra
GautDhS, 3, 1, 2.1 atha khalvayaṃ puruṣo yāpyena karmaṇā lipyate yathaitad ayājyayājanam abhakṣyabhakṣaṇam avadyavadanaṃ śiṣṭasyākriyā pratiṣiddhasevanam iti //
Gopathabrāhmaṇa
GB, 1, 1, 34, 13.0 karmaṇā tapaḥ //
GB, 1, 1, 35, 9.0 karmaṇā tapaḥ //
GB, 1, 1, 36, 9.0 karmaṇā tapaḥ //
GB, 2, 1, 23, 12.0 atha yacchvo bhūte gṛhamedhīyasya niṣkāśamiśreṇa pūrṇadarveṇa caranti pūrvedyuḥ karmaṇaivaitat prātaḥkarmopasaṃtanvanti //
GB, 2, 4, 17, 9.0 saṃ vāṃ karmaṇā sam iṣā hinomīti paryāsa aindrāvaiṣṇavaḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 15, 1.2 taṃ na śayānā nāsīnā na tiṣṭhanto na dhāvanto naiva kenacana karmaṇāpnuvan //
JUB, 1, 15, 2.2 taṃ na śayānā nāsīnā na tiṣṭhanto na dhāvanto naiva kenacana karmaṇāpāma /
JUB, 1, 21, 6.2 karmaṇā hīdaṃ sarvaṃ vikriyate //
JUB, 1, 46, 4.2 karmaṇā hi samāpnoti /
Jaiminīyabrāhmaṇa
JB, 1, 70, 6.0 yad udgātā prathamena karmaṇaudumbarīm anvārabhate svayaiva tad devatayātmānam ārtvijyāya vṛṇīte //
JB, 1, 156, 4.0 te 'bruvan na śakṣyāmo 'nena nvāva vayaṃ pūrveṇa karmaṇā pariśrāntāḥ sma iti //
JB, 1, 266, 6.0 so 'smai ditsati śraddhayā karmaṇopacāreṇa //
JB, 1, 266, 10.0 so 'smai ditsati śraddhayā karmaṇopacāreṇa //
JB, 1, 266, 15.0 so 'smai ditsati śraddhayā karmaṇopacāreṇa //
Kauśikasūtra
KauśS, 8, 2, 16.0 anena karmaṇā dhruvān iti prathamaṃ vṛṇīte //
KauśS, 12, 1, 5.1 ṛtena tvā satyena tvā tapasā tvā karmaṇā tveti saṃnahyati //
Kauṣītakibrāhmaṇa
KauṣB, 5, 6, 21.0 pūrvedyuḥ karmaṇā evaitat prātaḥ karmopasaṃtanoti //
KauṣB, 5, 8, 39.0 atho devakarmaṇaivaitat pitṛkarma vyāvartayati //
Muṇḍakopaniṣad
MuṇḍU, 3, 1, 8.1 na cakṣuṣā gṛhyate nāpi vācā nānyairdevaistapasā karmaṇā vā /
Mānavagṛhyasūtra
MānGS, 1, 10, 11.1 yena ca karmaṇecchet tatra ca jayān juhuyājjayānāṃ ca śrutistāṃ yathoktām /
Pañcaviṃśabrāhmaṇa
PB, 6, 4, 1.0 prajāpatir devebhya ūrjaṃ vyabhajat tata udumbaraḥ samabhavat prājāpatyo vā udumbaraḥ prājāpatya udgātā yad udgātaudumbarīṃ prathamena karmaṇānvārabhate svayaiva tad devatayātmānam ārtvijyāya vṛṇīte //
PB, 14, 4, 2.0 nakiṣṭaṃ karmaṇā naśad iti bṛhatyaḥ satyo 'bhyārambheṇa jagatyaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 2, 11.0 ayāsy agner vaṣaṭkṛtaṃ yatkarmaṇātyarīricaṃ devā gātuvida iti //
PārGS, 1, 5, 8.1 yena karmaṇertsed iti vacanāt //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 5, 15.2 svakarmaṇābhibhāṣeta /
Taittirīyabrāhmaṇa
TB, 2, 3, 6, 4.6 tat karmaṇaiva saṃvatsareṇa sarvair yajñakratubhir upaparyāvartata /
Taittirīyopaniṣad
TU, 2, 8, 3.2 te ye śataṃ ājānajānāṃ devānāmānandāḥ sa ekaḥ karmadevānāṃ devānāmānandaḥ ye karmaṇā devānapiyanti śrotriyasya cākāmahatasya /
Vasiṣṭhadharmasūtra
VasDhS, 2, 11.1 adhyāpitā ye guruṃ nādriyante viprā vācā manasā karmaṇā vā /
VasDhS, 26, 2.1 karmaṇā manasā vācā yad ahnā kṛtam ainasam /
VasDhS, 26, 3.1 karmaṇā manasā vācā yad rātryā kṛtam ainasam /
VasDhS, 28, 1.1 na strī duṣyati jāreṇa na vipro vedakarmaṇā /
VasDhS, 28, 1.2 nāpo mūtrapurīṣeṇa nāgnir dahanakarmaṇā //
Vārāhagṛhyasūtra
VārGS, 14, 12.1 yena karmaṇertset tatra jayāñ juhuyāditi jayānāṃ śrutiḥ /
Āpastambaśrautasūtra
ĀpŚS, 19, 2, 19.3 putram iva pitarāv aśvinobhendrāvataṃ karmaṇā daṃsanābhiḥ /
ĀpŚS, 19, 17, 20.1 yena karmaṇertset tatra hotavyā ṛdhnoty eva tena karmaṇeti vijñāyate //
ĀpŚS, 19, 17, 20.1 yena karmaṇertset tatra hotavyā ṛdhnoty eva tena karmaṇeti vijñāyate //
ĀpŚS, 19, 27, 19.1 saṃ vāṃ karmaṇobhā jigyathur iti yājyānuvākye //
ĀpŚS, 20, 8, 12.1 bhuvo devānāṃ karmaṇety ṛtudīkṣābhiḥ kṛṣṇājinam ārohantam abhimantrayate //
ĀpŚS, 20, 11, 6.0 bhuvo devānāṃ karmaṇety ṛtudīkṣāḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 7, 2.0 abhyudiyācced akarmaśrāntam anabhirūpeṇa karmaṇā vāgyata iti samānam uttarābhiś catasṛbhir upasthānam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 4, 4.1 tarobhir vo vidadvasuṃ taraṇir it siṣāsati tvām idā hyo naro vayam enam idā hyo yo rājā carṣaṇīnāṃ yaḥ satrāhā vicarṣaṇiḥ svādor itthā viṣūvata itthā hi soma in mada ubhe yad indra rodasī ava yat tvam śatakrato nakiṣ ṭaṃ karmaṇā naśan na tvā bṛhanto adraya ubhayam śṛṇavac ca na ā vṛṣasva purūvaso kadācana starīr asi kadācana prayucchasi yata indra bhayāmahe yathā gauro apākṛtaṃ yad indra prāg udag yathā gauro apākṛtam ity acchāvākasya //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 12.2 prathamena karmaṇābhipadyate 'paḥ praṇayati yajño vā āpo yajñamevaitatprathamena karmaṇābhipadyate tāḥ praṇayati yajñamevaitadvitanoti //
ŚBM, 1, 1, 1, 12.2 prathamena karmaṇābhipadyate 'paḥ praṇayati yajño vā āpo yajñamevaitatprathamena karmaṇābhipadyate tāḥ praṇayati yajñamevaitadvitanoti //
ŚBM, 1, 1, 1, 14.2 adbhirvā idaṃ sarvamāptaṃ tatprathamenaivaitatkarmaṇā sarvamāpnoti //
ŚBM, 6, 2, 2, 21.2 prājāpatyaṃ vā etatkarma prajāpatiṃ hyetena karmaṇārabhate 'nirukto vai prajāpatiḥ //
ŚBM, 6, 3, 1, 14.2 mana evaitadetasmai karmaṇe yuṅkte na hyayuktena manasā kiṃcana samprati śaknoti kartuṃ devasya savituḥ sava iti devena savitrā prasūtā ity etat svargyāya śaktyeti yathaitena karmaṇā svargaṃ lokamiyād evametadāha śaktyeti śaktyā hi svargaṃ lokameti //
ŚBM, 6, 7, 1, 23.2 etad vai devā etena karmaṇaitayāvṛtemāṃl lokān udakhanan yad udakhanaṃs tasmād utkhotkhā ha vai tām ukhety ācakṣate parokṣam parokṣakāmā hi devāḥ //
ŚBM, 6, 8, 1, 2.1 sa yo vanīvāhyate devān karmaṇaiti /
ŚBM, 6, 8, 1, 2.3 atha yo na vanīvāhyate 'surān karmaṇaiti /
ŚBM, 10, 1, 4, 1.3 sa etena karmaṇaitayāvṛtaikadhājaram amṛtam ātmānam akuruta /
ŚBM, 10, 1, 4, 1.6 sa etena karmaṇaitayāvṛtaikadhājaram amṛtam ātmānaṃ kurute //
ŚBM, 10, 4, 3, 9.4 yadaiva tvam etam bhāgaṃ harāsā atha vyāvṛtya śarīreṇāmṛto 'sad yo 'mṛto 'sad vidyayā vā karmaṇā veti /
ŚBM, 10, 4, 3, 9.5 yad vai tad abruvan vidyayā vā karmaṇā vety eṣā haiva sā vidyā yad agniḥ /
ŚBM, 10, 5, 3, 9.6 te karmaṇaivādhīyanta /
ŚBM, 10, 5, 3, 9.7 karmaṇācīyanta /
ŚBM, 10, 5, 3, 9.8 karmaṇaiṣu grahā agṛhyanta /
ŚBM, 10, 5, 3, 9.9 karmaṇāstuvata /
ŚBM, 10, 5, 3, 9.10 karmaṇāśaṃsan /
ŚBM, 10, 5, 3, 9.11 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma karmaṇaiva teṣu tat karmamayeṣu karmacitsu karmamayam akriyata /
ŚBM, 10, 5, 3, 10.3 karmaṇā hy enaṃ janayanti karmaṇendhate //
ŚBM, 10, 5, 3, 10.3 karmaṇā hy enaṃ janayanti karmaṇendhate //
ŚBM, 13, 5, 4, 3.0 ete eva pūrve ahanī jyotir atirātras tena bhīmasenam ete eva pūrve ahanī gaur atirātras tenograsenam ete eva pūrve ahanī āyur atirātras tena śrutasenam ity ete pārikṣitīyās tadetadgāthayābhigītaṃ pārikṣitā yajamānā aśvamedhaiḥ paro'varam ajahuḥ karma pāpakam puṇyāḥ puṇyena karmaṇeti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 10, 7.1 huto 'gnihotrahomenāhuto balikarmaṇā /
ŚāṅkhGS, 1, 10, 7.2 prahutaḥ pitṛkarmaṇā prāśito brāhmaṇe hutaḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 5, 1, 14.0 sa yo māṃ veda na ha vai tasya kena ca karmaṇā loko mīyate na steyena na bhrūṇahatyayā na mātṛvadhena na pitṛvadhena //
ŚāṅkhĀ, 5, 8, 31.0 sa eṣa prāṇa eva prajñātmānanto 'jaro 'mṛto na sādhunā karmaṇā bhūyān bhavati np evāsādhunā kanīyān //
Ṛgveda
ṚV, 3, 12, 6.2 sākam ekena karmaṇā //
ṚV, 6, 69, 1.1 saṃ vāṃ karmaṇā sam iṣā hinomīndrāviṣṇū apasas pāre asya /
ṚV, 7, 32, 13.2 pūrvīś cana prasitayas taranti taṃ ya indre karmaṇā bhuvat //
ṚV, 8, 31, 17.1 nakiṣ ṭaṃ karmaṇā naśan na pra yoṣan na yoṣati /
ṚV, 8, 39, 5.1 sa ciketa sahīyasāgniś citreṇa karmaṇā /
ṚV, 8, 70, 3.1 nakiṣ ṭaṃ karmaṇā naśad yaś cakāra sadāvṛdham /
ṚV, 9, 97, 33.1 divyaḥ suparṇo 'va cakṣi soma pinvan dhārāḥ karmaṇā devavītau /
ṚV, 10, 56, 6.1 dvidhā sūnavo 'suraṃ svarvidam āsthāpayanta tṛtīyena karmaṇā /
Ṛgvedakhilāni
ṚVKh, 4, 11, 10.1 yena karmāṇi pracaranti dhīrā viprā vācā manasā karmaṇā ca /
Arthaśāstra
ArthaŚ, 1, 8, 9.2 avaśaḥ karmaṇā tena vaśyo bhavati tāvatām //
ArthaŚ, 1, 14, 11.1 tatheti pratipannāṃstān saṃhitān paṇakarmaṇā /
ArthaŚ, 2, 2, 16.2 sarveṣāṃ karmaṇā vīryaṃ javastejaśca vardhate //
ArthaŚ, 4, 8, 20.1 tasyātikrama uttamo daṇḍaḥ kartuḥ kārayituśca karmaṇā vyāpādanena ca //
ArthaŚ, 4, 8, 26.1 pūrvakṛtāpadānaṃ pratijñāyāpaharantam ekadeśadṛṣṭadravyaṃ karmaṇā rūpeṇa vā gṛhītaṃ rājakośam avastṛṇantaṃ karmavadhyaṃ vā rājavacanāt samastaṃ vyastam abhyastaṃ vā karma kārayet //
ArthaŚ, 14, 1, 34.1 vidyutpradagdho 'ṅgāro jvālo vā vidyutpradagdhaiḥ kāṣṭhair gṛhītaścānuvāsitaḥ kṛttikāsu bharaṇīṣu vā raudreṇa karmaṇābhihuto 'gniḥ praṇītaśca niṣpratīkāro dahati //
Aṣṭasāhasrikā
ASāh, 7, 10.4 agauravatayā aśuśrūṣaṇatā aśuśrūṣaṇatayā aparyupāsanatā aparyupāsanatayā aparipṛcchanatā aparipṛcchanatayā aśraddadhānatā aśraddadhānatayā tataḥ parṣaddhyo 'pakrāntāḥ te tatonidānaṃ dharmavyasanasaṃvartanīyena karmaṇā kṛtena saṃcitena ācitena upacitena etarhy api gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām apakrāmanti /
ASāh, 7, 10.13 te tena dharmavyasanasaṃvartanīyena karmaṇā kṛtena saṃcitena ācitena upacitena duṣprajñasaṃvartanīyaṃ karmābhisaṃskariṣyanti /
ASāh, 7, 10.14 tena te duṣprajñasaṃvartanīyena karmaṇā abhisaṃskṛtena saṃcitenācitenopacitena imāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānāmupadiśyamānāṃ pratyākhyāsyanti pratikṣepsyanti pratikrokṣyanti pratikṣipya ca apakramiṣyanti /
ASāh, 7, 10.23 te anenaivaṃrūpeṇa karmābhisaṃskāreṇopasthāpitena samutthāpitena dharmavyasanasaṃvartanīyena duṣprajñasaṃvartanīyena karmaṇā bahūni varṣaśatāni bahūni varṣasahasrāṇi bahūni varṣaśatasahasrāṇi bahūni varṣakoṭīśatāni bahūni varṣakoṭīsahasrāṇi bahūni varṣakoṭīśatasahasrāṇi bahūni varṣakoṭīniyutaśatasahasrāṇi mahānirayeṣūpapatsyante /
ASāh, 7, 10.34 te tasyāṃ tejaḥsaṃvartanyāṃ prādurbhūtāyāṃ punareva tataścyutāstenaiva akṣīṇena sāvaśeṣeṇa karmaṇā ihaiva lokadhātau punaḥ kṣepsyante /
ASāh, 7, 12.3 paścimāyā janatāyā ālokaḥ kṛto bhaviṣyati anena vāṅmanaḥkarmaṇā kṛtena saṃcitenopacitenopacitena evaṃ mahāntaṃ mahānirayeṣvātmabhāvaṃ parigṛhṇīteti /
ASāh, 7, 13.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat susaṃvṛtakāyakarmavākkarmamanaskarmaṇā bhagavan kulaputreṇa vā kuladuhitrā vā bhavitavyam /
ASāh, 7, 13.3 katamena punarbhagavan karmaṇā iyān mahāpuṇyaskandhaḥ prasūyate /
ASāh, 7, 14.2 duṣprajñasaṃvartanīyena vā karmaṇā gambhīreṣu dharmeṣu nāsya śraddhā nāsya prasādaḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 4, 32.0 karmaṇā yam abhipraiti sa sampradānam //
Aṣṭādhyāyī, 3, 1, 87.0 karmavat karmaṇā tulyakriyaḥ //
Buddhacarita
BCar, 6, 8.1 tatprīto 'smi tavānena mahābhāgena karmaṇā /
Carakasaṃhitā
Ca, Sū., 11, 56.3 karmaṇā labhate śarma śastropakramaṇena vā //
Ca, Sū., 15, 8.1 tatastaṃ puruṣaṃ yathoktābhyāṃ snehasvedābhyāṃ yathārhamupapādayet taṃ cedasminnantare mānasaḥ śārīro vā vyādhiḥ kaścittīvrataraḥ sahasābhyāgacchet tameva tāvadasyopāvartayituṃ yateta tatastamupāvartya tāvantamevainaṃ kālaṃ tathāvidhenaiva karmaṇopācaret //
Ca, Nid., 1, 31.1 sa saptavidhājjvarād viśiṣṭaliṅgopakramasamutthānatvād viśiṣṭo veditavyaḥ karmaṇā sādhāraṇena copacaryate /
Ca, Nid., 3, 16.2 teṣāṃ sānnipātikamasādhyaṃ jñātvā naivopakrameta ekadoṣaje tu yathāsvamārambhaṃ praṇayet saṃsṛṣṭāṃstu sādhāraṇena karmaṇopacaret /
Ca, Nid., 6, 4.1 tatra sāhasaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo durbalo hi san balavatā saha vigṛhṇāti atimahatā vā dhanuṣā vyāyacchati jalpati vāpyatimātram atimātraṃ vā bhāramudvahati apsu vā plavate cātidūram utsādanapadāghātane vātipragāḍhamāsevate atiprakṛṣṭaṃ vādhvānaṃ drutamabhipatati abhihanyate vā anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vā vyāyāmajātamārabhate tasyātimātreṇa karmaṇoraḥ kṣaṇyate /
Ca, Nid., 7, 9.3 anena vidhiyuktena karmaṇā yatprakīrtitam //
Ca, Nid., 7, 20.1 ye tvenamanuvartante kliśyamānaṃ svakarmaṇā /
Ca, Śār., 2, 37.2 na karmaṇā naiva manomatibhyāṃ na cāpyahaṅkāravikāradoṣaiḥ //
Ca, Śār., 8, 19.1 tayoḥ karmaṇā vedoktena vivartanamupadiśyate prāgvyaktībhāvāt prayuktena samyak /
Ca, Śār., 8, 38.6 anena karmaṇā garbho'vāk pratipadyate //
Ca, Cik., 3, 13.2 pañcatvapratyayānnṝṇāṃ kliśyatāṃ svena karmaṇā //
Ca, Cik., 1, 4, 11.1 yāstu kṣetraguṇaisteṣāṃ madhyamena ca karmaṇā /
Mahābhārata
MBh, 1, 2, 242.5 yad rātrau kurute pāpaṃ karmaṇā manasā girā /
MBh, 1, 5, 26.10 athemāṃ vedadṛṣṭena karmaṇā vidhipūrvakam /
MBh, 1, 13, 37.1 sa ca tāṃ pratijagrāha vidhidṛṣṭena karmaṇā /
MBh, 1, 29, 12.2 tasya nārāyaṇastuṣṭastenālaulyena karmaṇā //
MBh, 1, 30, 15.7 parituṣṭāham etena karmaṇā tava putraka /
MBh, 1, 30, 21.1 tato dvaidhīkṛtā jihvā sarpāṇāṃ tena karmaṇā /
MBh, 1, 53, 13.5 tataścakārāvabhṛthaṃ vidhidṛṣṭena karmaṇā //
MBh, 1, 54, 12.2 pūjayāmāsa rājendraḥ śāstradṛṣṭena karmaṇā //
MBh, 1, 57, 68.95 vivāhaṃ kārayāmāsa śrutidṛṣṭena karmaṇā /
MBh, 1, 61, 88.45 tato vaikartanaḥ karṇaḥ karmaṇā tena so 'bhavat //
MBh, 1, 69, 43.18 śakuntalāṃ tato rājā śāstroktenaiva karmaṇā /
MBh, 1, 70, 44.12 karmaṇā manasā vācā brahma sampadyate tadā /
MBh, 1, 81, 6.2 karmaṇā kena sa divaṃ punaḥ prāpto mahīpatiḥ /
MBh, 1, 91, 2.4 saṃsmaraṃścākṣayāṃllokān viditāṃśca svakarmaṇā //
MBh, 1, 92, 19.1 saṃsmaraṃścākṣayāṃllokān vijitān svena karmaṇā /
MBh, 1, 93, 37.2 dyaustadā mānuṣe loke dīrghakālaṃ svakarmaṇā //
MBh, 1, 94, 94.3 sa tena karmaṇā sūnoḥ prītastasmai varaṃ dadau /
MBh, 1, 95, 1.3 vivāhaṃ kārayāmāsa śāstradṛṣṭena karmaṇā /
MBh, 1, 96, 52.2 bhīṣmo vicitravīryāya vidhidṛṣṭena karmaṇā //
MBh, 1, 104, 19.3 pratigṛhya tu deveśastuṣṭastenāsya karmaṇā /
MBh, 1, 104, 19.8 prīto 'smi karmaṇā tena varaṃ vṛṇu yad icchasi /
MBh, 1, 104, 21.2 tato vaikartanaḥ karṇaḥ karmaṇā tena so 'bhavat //
MBh, 1, 110, 2.2 satām api kule jātāḥ karmaṇā bata durgatim /
MBh, 1, 111, 11.5 anapatyo 'pi vindeyaṃ svargam ugreṇa karmaṇā //
MBh, 1, 111, 19.1 daivadiṣṭaṃ naravyāghra karmaṇehopapādaya /
MBh, 1, 114, 18.4 karmaṇā manasā vācā tasmāt tapsye mahat tapaḥ //
MBh, 1, 115, 15.3 kuntyā mantre kṛte tasmin vidhidṛṣṭena karmaṇā /
MBh, 1, 115, 19.2 bhaktyā ca karmaṇā caiva tathāśīrbhir viśāṃ pate //
MBh, 1, 116, 22.40 ājamīḍhājamīḍhānāṃ karmaṇā caritāṃ gatim /
MBh, 1, 129, 18.63 śokapāvakam udbhūtaṃ karmaṇā tena nāśaya /
MBh, 1, 130, 21.2 śokapāvakam udbhūtaṃ karmaṇaitena nāśaya //
MBh, 1, 141, 13.4 kṛtvaitat karmaṇā sarvaṃ katthethā māciraṃ kṛthāḥ //
MBh, 1, 145, 7.13 prahasan bhīmasenāya vismitastasya karmaṇā /
MBh, 1, 155, 11.1 yena me karmaṇā brahman putraḥ syād droṇamṛtyave /
MBh, 1, 171, 11.2 īśaḥ san so 'pi tenaiva karmaṇā samprayujyate //
MBh, 1, 176, 36.2 nāmnā ca gotreṇa ca karmaṇā ca saṃkīrtayaṃstān nṛpatīn sametān //
MBh, 1, 189, 26.1 āgantāraḥ punar evendralokaṃ svakarmaṇā pūrvajitaṃ mahārham /
MBh, 1, 189, 49.1 saiṣā devī rucirā devajuṣṭā pañcānām ekā svakṛtena karmaṇā /
MBh, 1, 190, 2.1 diṣṭasya granthir anivartanīyaḥ svakarmaṇā vihitaṃ neha kiṃcit /
MBh, 1, 192, 7.2 karmaṇā sunṛśaṃsena purocanakṛtena vai /
MBh, 1, 192, 7.44 yad babhūva manaḥkāntaṃ karmaṇā sa cakāra tat /
MBh, 1, 192, 24.4 karmaṇā manasā vācā sthirā yadi janeśvara /
MBh, 1, 202, 27.1 evaṃ sarvā diśo daityau jitvā krūreṇa karmaṇā /
MBh, 1, 212, 1.91 toṣayiṣyāmi vṛttena karmaṇā ca dvijarṣabham /
MBh, 1, 214, 10.2 yad babhūva manaḥkāntaṃ karmaṇā sa cakāra tat //
MBh, 1, 215, 11.77 toṣito 'haṃ nṛpaśreṣṭha tvayeha svena karmaṇā /
MBh, 2, 8, 33.1 śāntāḥ saṃnyāsinaḥ siddhāḥ pūtāḥ puṇyena karmaṇā /
MBh, 2, 11, 5.2 yena sā tapasā śakyā karmaṇā vāpi gopate //
MBh, 2, 12, 8.9 viśeṣāt sarvam evaitat saṃjajñe rājakarmaṇā /
MBh, 2, 13, 14.2 sa vācā praṇatastasya karmaṇā caiva bhārata //
MBh, 2, 22, 29.2 brāhmaṇapramukhā rājan vidhidṛṣṭena karmaṇā //
MBh, 2, 22, 57.1 saṃvardhitaujaso bhūyaḥ karmaṇā tena bhārata /
MBh, 2, 23, 13.2 dhanaṃjayo mahābāhur nātitīvreṇa karmaṇā //
MBh, 2, 26, 9.1 sa taṃ nirjitya kaunteyo nātitīvreṇa karmaṇā /
MBh, 2, 27, 2.2 ajayat pāṇḍavaśreṣṭho nātitīvreṇa karmaṇā //
MBh, 2, 27, 11.2 tarasaivājayad bhīmo nātitīvreṇa karmaṇā //
MBh, 2, 27, 12.3 vijigye puruṣavyāghro nātitīvreṇa karmaṇā //
MBh, 2, 33, 31.1 pratijagrāha tat kṛṣṇaḥ śāstradṛṣṭena karmaṇā /
MBh, 2, 42, 36.3 karmaṇaitena rājendra dharmaśca sumahān kṛtaḥ //
MBh, 2, 63, 36.2 vetsyanti caiva bhadrāṇi rājan puṇyena karmaṇā //
MBh, 3, 3, 12.1 tathā tvam api dharmātman karmaṇā ca viśodhitaḥ /
MBh, 3, 31, 41.2 karmaṇā tena pāpena lipyate nūnam īśvaraḥ //
MBh, 3, 33, 4.2 jaṅgamāḥ karmaṇā vṛttim āpnuvanti yudhiṣṭhira //
MBh, 3, 33, 5.2 icchanti karmaṇā vṛttim avāptuṃ pretya ceha ca //
MBh, 3, 33, 8.1 svakarma kuru mā glāsīḥ karmaṇā bhava daṃśitaḥ /
MBh, 3, 33, 16.1 yat svayaṃ karmaṇā kiṃcit phalam āpnoti pūruṣaḥ /
MBh, 3, 33, 23.1 manasārthān viniścitya paścāt prāpnoti karmaṇā /
MBh, 3, 37, 24.2 tacchrutvā dhṛtim āsthāya karmaṇā pratipādaya //
MBh, 3, 40, 52.2 bho bho phalguna tuṣṭo 'smi karmaṇāpratimena te /
MBh, 3, 43, 27.1 sa tenādityarūpeṇa divyenādbhutakarmaṇā /
MBh, 3, 62, 15.2 karmaṇā manasā vācā yad idaṃ duḥkham āgatam //
MBh, 3, 76, 17.3 sa ca tāṃ pratijagrāha vidhidṛṣṭena karmaṇā //
MBh, 3, 80, 14.2 ṛṣīṃś ca toṣayāmāsa vidhidṛṣṭena karmaṇā //
MBh, 3, 80, 17.2 bhīṣmo dharmabhṛtāṃ śreṣṭho vidhidṛṣṭena karmaṇā //
MBh, 3, 80, 49.2 tenāsau karmaṇā bhīṣma pretya ceha ca modate //
MBh, 3, 83, 48.2 sarveṣāṃ punar ādhānaṃ vidhidṛṣṭena karmaṇā //
MBh, 3, 121, 13.1 sa lokān prāptavān aindrān karmaṇā tena bhārata /
MBh, 3, 124, 9.3 bhiṣajau devaputrāṇāṃ karmaṇā naivam arhataḥ //
MBh, 3, 127, 16.2 mahatā laghunā vāpi karmaṇā duṣkareṇa vā //
MBh, 3, 128, 15.1 narake vā dharmarāja karmaṇāsya samo hyaham /
MBh, 3, 128, 17.3 punaś ca lebhe lokān svān karmaṇā nirjitāñśubhān /
MBh, 3, 131, 21.1 yenemaṃ varjayethās tvaṃ karmaṇā pakṣisattama /
MBh, 3, 134, 9.2 triḥ sūyate karmaṇā vai prajeyaṃ trayo yuktā vājapeyaṃ vahanti /
MBh, 3, 134, 32.2 ityartham icchanti sutāñjanā janaka karmaṇā /
MBh, 3, 138, 14.1 putraśokam anuprāpya eṣa raibhyasya karmaṇā /
MBh, 3, 139, 16.1 prītāstasyābhavan devāḥ karmaṇārvāvasor nṛpa /
MBh, 3, 139, 22.1 anena tu gurūn duḥkhāt toṣayitvā svakarmaṇā /
MBh, 3, 148, 20.1 cāturāśramyayuktena karmaṇā kālayoginā /
MBh, 3, 158, 44.2 karmaṇānena bhīmasya mama tuṣṭir abhūt purā //
MBh, 3, 162, 7.2 yathārham amitātmānaṃ vidhidṛṣṭena karmaṇā //
MBh, 3, 186, 112.2 vareṇyaṃ varadaṃ devaṃ manasā karmaṇaiva ca //
MBh, 3, 189, 27.2 karmaṇā manasā vācā sarvam etat samācara //
MBh, 3, 190, 65.2 ye tvā vidur brāhmaṇaṃ vāmadeva vācā hantuṃ manasā karmaṇā vā /
MBh, 3, 190, 66.2 nānuyogā brāhmaṇānāṃ bhavanti vācā rājanmanasā karmaṇā vā /
MBh, 3, 195, 37.2 dhaundhumāram upākhyānaṃ prathitaṃ yasya karmaṇā //
MBh, 3, 197, 13.1 na karmaṇā na manasā nātyaśnān nāpi cāpibat /
MBh, 3, 198, 18.3 anutapye bhṛśaṃ tāta tava ghoreṇa karmaṇā //
MBh, 3, 198, 37.2 sarvān supariṇītena karmaṇā toṣayāmyaham //
MBh, 3, 198, 49.1 karmaṇā yena teneha pāpād dvijavarottama /
MBh, 3, 198, 92.1 karmaṇā śrutasampannaṃ satāṃ mārgam anuttamam /
MBh, 3, 199, 14.2 purākṛtam iti jñātvā jīvāmyetena karmaṇā //
MBh, 3, 204, 11.1 manasā karmaṇā vācā śuśrūṣā naiva hīyate /
MBh, 3, 211, 18.2 karmaṇāsau babhau bhāryā sa vahniḥ sa prajāpatiḥ //
MBh, 3, 278, 27.2 kriyate karmaṇā paścāt pramāṇaṃ me manas tataḥ //
MBh, 3, 281, 34.1 adrohaḥ sarvabhūteṣu karmaṇā manasā girā /
MBh, 3, 294, 38.2 tathotkṛtya pradadau kuṇḍale te vaikartanaḥ karmaṇā tena karṇaḥ //
MBh, 4, 1, 17.3 virāṭanṛpateḥ sādho raṃsyase kena karmaṇā /
MBh, 4, 1, 24.21 vṛkodara virāṭe tvaṃ raṃsyase kena karmaṇā /
MBh, 4, 2, 6.5 tān ahaṃ prīṇayiṣyāmi manuṣyān svena karmaṇā //
MBh, 4, 2, 20.44 kuntīputro virāṭasya raṃsyate kena karmaṇā /
MBh, 4, 3, 5.9 mādrīputra virāṭasya raṃsyase kena karmaṇā /
MBh, 4, 3, 11.2 virāṭanagare gūḍho raṃsye 'haṃ tena karmaṇā /
MBh, 4, 3, 13.1 kena sma karmaṇā kṛṣṇā draupadī vicariṣyati /
MBh, 4, 9, 5.2 na śakyate jīvitum anyakarmaṇā na ca tvad anyo mama rocate nṛpaḥ //
MBh, 4, 17, 10.2 yasyāsmi karmaṇā prāptā duḥkham etad anantakam //
MBh, 4, 28, 11.1 sāmnā bhedena dānena daṇḍena balikarmaṇā /
MBh, 4, 55, 7.2 bravīṣi vācā yat pārtha karmaṇā tat samācara /
MBh, 5, 9, 30.2 krūreṇa nāpatrapase kathaṃ śakreha karmaṇā /
MBh, 5, 23, 27.1 na karmaṇā sādhunaikena nūnaṃ kartuṃ śakyaṃ bhavatīha saṃjaya /
MBh, 5, 29, 5.2 karmaṇāhuḥ siddhim eke paratra hitvā karma vidyayā siddhim eke /
MBh, 5, 29, 7.1 so 'yaṃ vidhir vihitaḥ karmaṇaiva tad vartate saṃjaya tatra karma /
MBh, 5, 29, 8.1 karmaṇāmī bhānti devāḥ paratra karmaṇaiveha plavate mātariśvā /
MBh, 5, 29, 8.1 karmaṇāmī bhānti devāḥ paratra karmaṇaiveha plavate mātariśvā /
MBh, 5, 29, 8.2 ahorātre vidadhat karmaṇaiva atandrito nityam udeti sūryaḥ //
MBh, 5, 29, 12.1 hitvā sukhaṃ manasaśca priyāṇi tena śakraḥ karmaṇā śraiṣṭhyam āpa /
MBh, 5, 29, 14.1 nakṣatrāṇi karmaṇāmutra bhānti rudrādityā vasavo 'thāpi viśve /
MBh, 5, 29, 43.2 parāsiktān dhārtarāṣṭrāṃstu viddhi pradahyamānān karmaṇā svena mandān //
MBh, 5, 32, 25.2 mātuḥ pituḥ karmaṇābhiprasūtaḥ saṃvardhate vidhivad bhojanena //
MBh, 5, 34, 23.1 cakṣuṣā manasā vācā karmaṇā ca caturvidham /
MBh, 5, 39, 27.1 yena khaṭvāṃ samārūḍhaḥ paritapyeta karmaṇā /
MBh, 5, 39, 42.1 karmaṇā manasā vācā yad abhīkṣṇaṃ niṣevate /
MBh, 5, 40, 22.2 cakṣuḥśrotre ca manasā mano vācaṃ ca karmaṇā //
MBh, 5, 41, 9.1 sa cainaṃ pratijagrāha vidhidṛṣṭena karmaṇā /
MBh, 5, 42, 3.2 amṛtyuḥ karmaṇā kecinmṛtyur nāstīti cāpare /
MBh, 5, 43, 27.2 manasānyasya bhavati vācānyasyota karmaṇā /
MBh, 5, 44, 9.2 karmaṇā manasā vācā dvitīyaḥ pāda ucyate //
MBh, 5, 44, 17.1 antavantaḥ kṣatriya te jayanti lokāñ janāḥ karmaṇā nirmitena /
MBh, 5, 48, 9.1 etau hi karmaṇā lokān nandayāmāsatur dhruvau /
MBh, 5, 48, 21.1 etau hi karmaṇā lokān aśnuvāte 'kṣayān dhruvān /
MBh, 5, 71, 12.3 na cāpatrapate pāpo nṛśaṃsastena karmaṇā //
MBh, 5, 77, 6.2 na hi saṃtapyate tena tathārūpeṇa karmaṇā //
MBh, 5, 77, 18.1 yat tu vācā mayā śakyaṃ karmaṇā cāpi pāṇḍava /
MBh, 5, 85, 8.2 jānāmi te mataṃ rājan gūḍhaṃ bāhyena karmaṇā //
MBh, 5, 91, 7.1 manasā cintayan pāpaṃ karmaṇā nābhirocayan /
MBh, 5, 98, 9.2 karmaṇā vidhiyuktena yuktānyupagatāni ca //
MBh, 5, 99, 6.1 karmaṇā kṣatriyāścaite nirghṛṇā bhogibhojinaḥ /
MBh, 5, 107, 6.2 gatir eṣā dvijaśreṣṭha karmaṇātmāvasādinaḥ //
MBh, 5, 118, 19.1 karmaṇā kena siddho 'yaṃ kva vānena tapaścitam /
MBh, 5, 121, 7.1 catuṣpādastvayā dharmaścito lokyena karmaṇā /
MBh, 5, 121, 7.3 punastavādya rājarṣe sukṛteneha karmaṇā //
MBh, 5, 121, 9.2 sthānaṃ ca pratipanno 'si karmaṇā svena nirjitam /
MBh, 5, 125, 12.1 na cāpi vayam ugreṇa karmaṇā vacanena vā /
MBh, 5, 131, 12.1 māstaṃ gamastvaṃ kṛpaṇo viśrūyasva svakarmaṇā /
MBh, 5, 131, 22.2 janān yo 'bhibhavatyanyān karmaṇā hi sa vai pumān //
MBh, 5, 139, 45.2 priyārthaṃ dhārtarāṣṭrasya tena tapye 'dya karmaṇā //
MBh, 5, 157, 10.1 yat tad uktaṃ mahad vākyaṃ karmaṇā tad vibhāvyatām /
MBh, 6, BhaGī 3, 20.1 karmaṇaiva hi saṃsiddhimāsthitā janakādayaḥ /
MBh, 6, BhaGī 18, 46.2 svakarmaṇā tamabhyarcya siddhiṃ vindati mānavaḥ //
MBh, 6, BhaGī 18, 60.1 svabhāvajena kaunteya nibaddhaḥ svena karmaṇā /
MBh, 6, 98, 17.2 karmaṇā tena pārthasya tutuṣur devadānavāḥ //
MBh, 6, 112, 90.1 karmaṇā tena samare tava putrasya dhanvinaḥ /
MBh, 6, 116, 25.1 karmaṇā tena pārthasya śakrasyeva vikurvataḥ /
MBh, 7, 5, 36.3 droṇaṃ tava suto rājan vidhidṛṣṭena karmaṇā //
MBh, 7, 17, 29.1 nāvahāsyāḥ kathaṃ loke karmaṇānena saṃyuge /
MBh, 7, 89, 22.2 karmaṇā hyanurūpeṇa labhyate bhaktavetanam //
MBh, 7, 117, 16.1 kiṃ mṛṣoktena bahunā karmaṇā tu samācara /
MBh, 7, 118, 37.1 nābhyanandanta tatsainyāḥ sātyakiṃ tena karmaṇā /
MBh, 7, 121, 25.2 divyenāstreṇa ripuhan ghoreṇādbhutakarmaṇā //
MBh, 7, 166, 29.1 karmaṇā yena teneha mṛdunā dāruṇena vā /
MBh, 7, 167, 31.2 karmaṇā sunṛśaṃsena tasya nātho vyavasthitaḥ //
MBh, 7, 169, 31.1 kartā tvaṃ karmaṇograsya nāhaṃ vṛṣṇikulādhama /
MBh, 8, 1, 9.2 cakrur āvaśyakaṃ sarve vidhidṛṣṭena karmaṇā //
MBh, 8, 6, 36.1 tato 'bhiṣiṣicus tūrṇaṃ vidhidṛṣṭena karmaṇā /
MBh, 8, 24, 152.1 prītaś ca bhagavān devaḥ karmaṇā tena tasya vai /
MBh, 8, 27, 34.2 sutīkṣṇadhāropamakarmaṇā tvaṃ yuyutsase yo 'rjunenādya karṇa //
MBh, 9, 35, 12.1 teṣāṃ tu karmaṇā rājaṃstathaivādhyayanena ca /
MBh, 9, 35, 18.1 yājyena karmaṇā tena pratigṛhya vidhānataḥ /
MBh, 9, 35, 50.1 bhavitārau mayā śaptau pāpenānena karmaṇā /
MBh, 9, 42, 16.1 yuṣmākaṃ cāprasādena duṣkṛtena ca karmaṇā /
MBh, 9, 46, 9.2 apāṃ patiṃ pracakrur hi vidhidṛṣṭena karmaṇā //
MBh, 9, 49, 2.2 karmaṇā manasā vācā samaḥ sarveṣu jantuṣu //
MBh, 9, 49, 54.2 sarvāścāsya kriyāścakre vidhidṛṣṭena karmaṇā //
MBh, 9, 55, 39.2 vāṇī saṃpadyatām eṣā karmaṇā mā ciraṃ kṛthāḥ //
MBh, 9, 57, 44.1 sā vajraniṣpeṣasamā prahitā bhīmakarmaṇā /
MBh, 9, 60, 13.2 mūrdhni teṣāṃ kṛtaḥ pādo diṣṭyā te svena karmaṇā //
MBh, 9, 64, 36.1 pitā me nihataḥ kṣudraiḥ sunṛśaṃsena karmaṇā /
MBh, 10, 2, 3.2 na cāpi karmaṇaikena dvābhyāṃ siddhistu yogataḥ //
MBh, 10, 5, 33.2 putraṃ pāñcālarājasya pāpaṃ pāpena karmaṇā //
MBh, 10, 17, 9.2 viceṣṭate jagaccedaṃ sarvam asyaiva karmaṇā //
MBh, 11, 3, 7.2 prāpnuvantīha bhūtāni svakṛtenaiva karmaṇā //
MBh, 11, 3, 8.1 karmaṇā prāpyate svargaṃ sukhaṃ duḥkhaṃ ca bhārata /
MBh, 11, 7, 12.2 atrābhilikhitānyāhuḥ sarvabhūtāni karmaṇā //
MBh, 11, 26, 23.2 teṣāṃ tu karmaṇā lokā bhaviṣyanti yudhiṣṭhira //
MBh, 11, 26, 30.2 dāhayāmāsur avyagrā vidhidṛṣṭena karmaṇā //
MBh, 12, 8, 6.1 yo hyājijīviṣed bhaikṣyaṃ karmaṇā naiva kenacit /
MBh, 12, 21, 5.2 karmaṇā manasā vācā brahma sampadyate tadā //
MBh, 12, 22, 11.1 indro vai brahmaṇaḥ putraḥ karmaṇā kṣatriyo 'bhavat /
MBh, 12, 24, 1.2 bhagavan karmaṇā kena sudyumno vasudhādhipaḥ /
MBh, 12, 24, 28.2 sa rājā pāṇḍavaśreṣṭha śreṣṭho vai tena karmaṇā /
MBh, 12, 26, 5.1 na karmaṇā labhyate cintayā vā nāpyasya dātā puruṣasya kaścit /
MBh, 12, 31, 5.1 tatra sampūjitau tena vidhidṛṣṭena karmaṇā /
MBh, 12, 34, 10.2 karmaṇā kālayuktena tathedaṃ bhrāmyate jagat //
MBh, 12, 36, 37.1 tasmād dānena tapasā karmaṇā ca śubhaṃ phalam /
MBh, 12, 36, 45.2 trāṇārthaṃ vā vadhenaiṣām athavā nṛpakarmaṇā //
MBh, 12, 36, 46.2 mā tvevānāryajuṣṭena karmaṇā nidhanaṃ gamaḥ //
MBh, 12, 47, 7.1 bhīṣmastu puruṣavyāghraḥ karmaṇā manasā girā /
MBh, 12, 59, 112.1 pratijñāṃ cādhirohasva manasā karmaṇā girā /
MBh, 12, 64, 22.1 karmaṇā vai purā devā ṛṣayaścāmitaujasaḥ /
MBh, 12, 65, 10.2 karmaṇā vyajyate dharmo yathaiva śvā tathaiva saḥ //
MBh, 12, 67, 23.2 tam abruvan prajā mā bhaiḥ karmaṇaino gamiṣyati /
MBh, 12, 78, 5.1 abhiśastam ivātmānaṃ manyante tena karmaṇā /
MBh, 12, 81, 38.1 tānmānayet pūjayecca nityaṃ vācā ca karmaṇā /
MBh, 12, 92, 31.1 trāyate hi yadā sarvaṃ vācā kāyena karmaṇā /
MBh, 12, 96, 16.2 dharmeṇa nidhanaṃ śreyo na jayaḥ pāpakarmaṇā //
MBh, 12, 96, 18.1 pāpena karmaṇā vittaṃ labdhvā pāpaḥ prahṛṣyati /
MBh, 12, 98, 2.1 atha sma karmaṇā yena lokāñ jayati pārthivaḥ /
MBh, 12, 106, 6.1 tam uttamena śaucena karmaṇā cābhirādhaya /
MBh, 12, 109, 20.1 vidyāṃ śrutvā ye guruṃ nādriyante pratyāsannaṃ manasā karmaṇā vā /
MBh, 12, 109, 26.1 upādhyāyaṃ pitaraṃ mātaraṃ ca ye 'bhidruhyanti manasā karmaṇā vā /
MBh, 12, 110, 24.2 svakarmaṇā hataṃ hanti hata eva sa hanyate /
MBh, 12, 111, 9.1 ye pāpāni na kurvanti karmaṇā manasā girā /
MBh, 12, 112, 4.2 gomāyutvaṃ ca samprāpto dūṣitaḥ pūrvakarmaṇā //
MBh, 12, 115, 5.1 iti sa ślāghate nityaṃ tena pāpena karmaṇā /
MBh, 12, 115, 6.1 ślāghann aślāghanīyena karmaṇā nirapatrapaḥ /
MBh, 12, 123, 22.1 prasādayen madhurayā vācāpyatha ca karmaṇā /
MBh, 12, 124, 64.1 adrohaḥ sarvabhūteṣu karmaṇā manasā girā /
MBh, 12, 128, 7.1 karmaṇā buddhipūrveṇa bhavatyāḍhyo na vā punaḥ /
MBh, 12, 128, 48.1 dānena karmaṇā cānye tapasānye tapasvinaḥ /
MBh, 12, 132, 12.1 prasādayenmadhurayā vācāpyatha ca karmaṇā /
MBh, 12, 133, 24.1 kāpavyaḥ karmaṇā tena mahatīṃ siddhim āptavān /
MBh, 12, 138, 38.1 karmaṇā yena teneha mṛdunā dāruṇena vā /
MBh, 12, 139, 44.2 sahasābhyāgatabhayaḥ sodvegastena karmaṇā //
MBh, 12, 139, 59.1 yena tena viśeṣeṇa karmaṇā yena kenacit /
MBh, 12, 141, 12.2 sa hi taiḥ samparityaktastena ghoreṇa karmaṇā //
MBh, 12, 142, 22.1 taṃ vai śākunikaṃ dṛṣṭvā vidhidṛṣṭena karmaṇā /
MBh, 12, 142, 43.1 aho mama nṛśaṃsasya garhitasya svakarmaṇā /
MBh, 12, 144, 12.2 karmaṇā pūjitastena reme tatra sa bhāryayā //
MBh, 12, 145, 14.2 lubdhakena saha svargaṃ gatāḥ puṇyena karmaṇā //
MBh, 12, 145, 16.2 kapotasya ca dharmiṣṭhā gatiḥ puṇyena karmaṇā //
MBh, 12, 146, 16.2 aśāśvatīḥ śāśvatīśca samāḥ pāpena karmaṇā //
MBh, 12, 147, 22.2 naiva vācā na manasā na punar jātu karmaṇā /
MBh, 12, 149, 34.1 na karmaṇā pituḥ putraḥ pitā vā putrakarmaṇā /
MBh, 12, 149, 34.1 na karmaṇā pituḥ putraḥ pitā vā putrakarmaṇā /
MBh, 12, 156, 21.1 adrohaḥ sarvabhūteṣu karmaṇā manasā girā /
MBh, 12, 158, 4.2 spṛhāsyāntarhitā caiva viditārthā ca karmaṇā /
MBh, 12, 161, 46.1 na karmaṇāpnoty anavāpyam arthaṃ yad bhāvi sarvaṃ bhavatīti vitta /
MBh, 12, 163, 23.2 pūjito yāsyasi prātar vidhidṛṣṭena karmaṇā //
MBh, 12, 164, 3.2 tasmai dattvā sa satkāraṃ vidhidṛṣṭena karmaṇā /
MBh, 12, 165, 11.2 yathārhaṃ pratijagrāha vidhidṛṣṭena karmaṇā //
MBh, 12, 168, 44.2 karmaṇā manasā vācā brahma sampadyate tadā //
MBh, 12, 173, 35.2 svakarmaṇā tu niyataṃ bhavitavyaṃ tu tat tathā //
MBh, 12, 174, 17.1 samunnam agrato vastraṃ paścācchudhyati karmaṇā /
MBh, 12, 184, 10.4 dharmārthakāmāvāptir hyatra trivargasādhanam avekṣyāgarhitena karmaṇā dhanānyādāya svādhyāyaprakarṣopalabdhena brahmarṣinirmitena vā adrisāragatena vā havyaniyamābhyāsadaivataprasādopalabdhena vā dhanena gṛhastho gārhasthyaṃ pravartayet /
MBh, 12, 192, 116.2 gaccha lokāñ jitān svena karmaṇā yatra vāñchasi //
MBh, 12, 194, 12.1 prajāḥ sṛṣṭā manasā karmaṇā ca dvāvapyetau satpathau lokajuṣṭau /
MBh, 12, 197, 15.1 praṇītaṃ karmaṇā mārgaṃ nīyamānaḥ punaḥ punaḥ /
MBh, 12, 199, 29.2 nāsāmarthyād gacchati karmaṇeha hīnastena parameṇāvyayena //
MBh, 12, 203, 42.1 karmaṇā vyāpyate pūrvaṃ karmaṇā copapadyate /
MBh, 12, 203, 42.1 karmaṇā vyāpyate pūrvaṃ karmaṇā copapadyate /
MBh, 12, 203, 42.2 karmaṇā nīyate 'nyatra svakṛtena balīyasā //
MBh, 12, 206, 13.2 karmaṇā kālayuktena saṃsāraparivartakam //
MBh, 12, 206, 15.1 karmaṇā bījabhūtena codyate yad yad indriyam /
MBh, 12, 208, 11.3 rajobhūtair hi karaṇaiḥ karmaṇā pratipadyate //
MBh, 12, 220, 28.2 paryāyeṇāsi śakratvaṃ prāptaḥ śakra na karmaṇā //
MBh, 12, 220, 36.2 kecit tvāṃ bahu manyante śraiṣṭhyaṃ prāptaṃ svakarmaṇā //
MBh, 12, 221, 53.1 tathā dharmād apetena karmaṇā garhitena ye /
MBh, 12, 221, 57.2 manasā karmaṇā vācā bhaktam āsīd anāvṛtam //
MBh, 12, 222, 12.2 manasā karmaṇā vācā nāparādhyanti kasyacit //
MBh, 12, 224, 43.2 tad āviśanti bhūtāni mahānti saha karmaṇā //
MBh, 12, 227, 26.2 svadharmeṇa kriyāvāṃśca karmaṇā so 'pyasaṃkaraḥ //
MBh, 12, 232, 6.2 cakṣuḥśrotre ca manasā mano vācaṃ ca karmaṇā //
MBh, 12, 232, 27.1 nābhiṣvajet paraṃ vācā karmaṇā manasāpi vā /
MBh, 12, 233, 1.3 kāṃ diśaṃ vidyayā yānti kāṃ ca gacchanti karmaṇā //
MBh, 12, 233, 4.1 yāṃ diśaṃ vidyayā yānti yāṃ ca gacchanti karmaṇā /
MBh, 12, 233, 7.1 karmaṇā badhyate jantur vidyayā tu pramucyate /
MBh, 12, 233, 8.1 karmaṇā jāyate pretya mūrtimān ṣoḍaśātmakaḥ /
MBh, 12, 233, 14.1 dvaṃdvair yatra na bādhyante mānasena ca karmaṇā /
MBh, 12, 234, 27.2 āśrameṣvāśrameṣvevaṃ śiṣyo varteta karmaṇā //
MBh, 12, 243, 6.2 karmaṇā manasā vācā brahma sampadyate tadā //
MBh, 12, 254, 9.2 karmaṇā manasā vācā sa dharmaṃ veda jājale //
MBh, 12, 254, 17.2 karmaṇā manasā vācā brahma sampadyate tadā //
MBh, 12, 254, 43.2 na manye bhrūṇahatyāpi viśiṣṭā tena karmaṇā //
MBh, 12, 255, 14.1 sa sma pāpakṛtāṃ lokān gacched aśubhakarmaṇā /
MBh, 12, 255, 36.2 atha svakarmaṇā kena vāṇija prāpnuyāt sukham /
MBh, 12, 258, 69.2 karmaṇā tena kauravya cirakāritayā tayā //
MBh, 12, 262, 3.1 ānantyam anuyuṅkte yaḥ karmaṇā tad bravīmi te /
MBh, 12, 270, 33.1 kena vā karmaṇā śakyam atha jñānena kena vā /
MBh, 12, 271, 10.1 bāhye cābhyantare caiva karmaṇā manasi sthitaḥ /
MBh, 12, 271, 12.1 tadvajjātiśatair jīvaḥ śudhyate 'lpena karmaṇā /
MBh, 12, 271, 17.1 karmaṇā svena raktāni viraktāni ca dānava /
MBh, 12, 275, 10.1 yadā na śocemahi kiṃ nu na syād dharmeṇa vā nārada karmaṇā vā /
MBh, 12, 276, 46.1 karmaṇā yatra pāpena vartante jīvitepsavaḥ /
MBh, 12, 276, 47.1 yena khaṭvāṃ samārūḍhaḥ karmaṇānuśayī bhavet /
MBh, 12, 279, 15.1 cakṣuṣā manasā vācā karmaṇā ca caturvidham /
MBh, 12, 280, 3.2 utkarṣārthaṃ prayatate naraḥ puṇyena karmaṇā //
MBh, 12, 280, 5.1 varṇotkarṣam avāpnoti naraḥ puṇyena karmaṇā /
MBh, 12, 280, 5.2 durlabhaṃ tam alabdhā hi hanyāt pāpena karmaṇā //
MBh, 12, 280, 16.2 abuddhipūrvaṃ dharmajña kṛtam ugreṇa karmaṇā //
MBh, 12, 281, 5.1 na dharmārthī nṛśaṃsena karmaṇā dhanam arjayet /
MBh, 12, 281, 10.1 svādhyāyena maharṣibhyo devebhyo yajñakarmaṇā /
MBh, 12, 285, 33.1 jātyā ca karmaṇā caiva duṣṭaṃ karma niṣevate /
MBh, 12, 287, 44.2 naro hi sarvo labhate yathākṛtaṃ śubhāśubhenātmakṛtena karmaṇā //
MBh, 12, 306, 46.1 vidyopetaṃ dhanaṃ kṛtvā karmaṇā nityakarmaṇi /
MBh, 12, 307, 2.1 tapasā vā sumahatā karmaṇā vā śrutena vā /
MBh, 12, 307, 5.2 tapasā vātha buddhyā vā karmaṇā vā śrutena vā //
MBh, 12, 309, 57.1 na tatra saṃvibhajyate svakarmaṇā parasparam /
MBh, 12, 309, 68.1 dadhāti yaḥ svakarmaṇā dhanāni yasya kasyacit /
MBh, 12, 309, 88.1 paśya tvaṃ chidrabhūtaṃ hi jīvalokaṃ svakarmaṇā /
MBh, 12, 313, 25.1 anena kramayogena bahujātiṣu karmaṇā /
MBh, 12, 313, 34.2 karmaṇā manasā vācā brahma sampadyate tadā //
MBh, 12, 326, 35.2 tasmāt sanatkumāratvaṃ yo labheta svakarmaṇā //
MBh, 12, 327, 24.2 mahāpuruṣasaṃjñāṃ sa labhate svena karmaṇā //
MBh, 12, 330, 16.2 tasmānna cyutapūrvo 'ham acyutastena karmaṇā //
MBh, 12, 333, 24.3 karmaṇā manasā vācā viṣṇum eva yajanti te //
MBh, 12, 334, 5.2 karmaṇā manasā vācā yo dviṣyād viṣṇum avyayam //
MBh, 12, 336, 52.1 dharmajñānena caitena suprayuktena karmaṇā /
MBh, 12, 337, 40.2 tatastutoṣa bhagavān haristenāsya karmaṇā /
MBh, 12, 343, 5.1 sa vācā karmaṇā caiva manasā ca dvijarṣabha /
MBh, 13, 1, 64.2 praṇāśahetur nānyo 'sya vadhyate 'yaṃ svakarmaṇā //
MBh, 13, 2, 67.1 sudarśanastu manasā karmaṇā cakṣuṣā girā /
MBh, 13, 3, 13.2 vikhyātā karmaṇā tena vasiṣṭhasya mahātmanaḥ //
MBh, 13, 5, 30.1 śukaśca karmaṇā tena ānṛśaṃsyakṛtena ha /
MBh, 13, 6, 10.1 śubhena karmaṇā saukhyaṃ duḥkhaṃ pāpena karmaṇā /
MBh, 13, 6, 10.1 śubhena karmaṇā saukhyaṃ duḥkhaṃ pāpena karmaṇā /
MBh, 13, 6, 12.2 prāpyate karmaṇā sarvaṃ na daivād akṛtātmanā //
MBh, 13, 6, 33.2 na gacchataḥ svargalokaṃ sukṛteneha karmaṇā //
MBh, 13, 6, 41.2 kiṃ te daivabalācchāpam utsṛjante na karmaṇā //
MBh, 13, 6, 45.2 sunihitam api cārthaṃ daivatai rakṣyamāṇaṃ vyayaguṇam api sādhuṃ karmaṇā saṃśrayante //
MBh, 13, 6, 49.1 abhyutthānena daivasya samārabdhena karmaṇā /
MBh, 13, 6, 49.2 vidhinā karmaṇā caiva svargamārgam avāpnuyāt //
MBh, 13, 8, 16.1 karmaṇā manasā vāpi vācā vāpi paraṃtapa /
MBh, 13, 18, 23.1 acintya eṣa bhagavān karmaṇā manasā girā /
MBh, 13, 27, 65.1 na sutair na ca vittena karmaṇā na ca tat phalam /
MBh, 13, 27, 98.2 bhajed vācā manasā karmaṇā ca bhaktyā yuktaḥ parayā śraddadhānaḥ //
MBh, 13, 28, 3.1 tapasā vā sumahatā karmaṇā vā śrutena vā /
MBh, 13, 31, 4.1 sa kena karmaṇā prāpto brāhmaṇyaṃ rājasattama /
MBh, 13, 34, 20.3 kena svit karmaṇā pāpaṃ vyapohati naro gṛhī //
MBh, 13, 37, 19.1 paryāyeṇa viśuddhena sunirṇiktena karmaṇā /
MBh, 13, 42, 2.1 sa tena karmaṇā spardhan pṛthivīṃ pṛthivīpate /
MBh, 13, 42, 3.2 karmaṇā tena kauravya tapasā vipulena ca //
MBh, 13, 54, 23.1 tataḥ sa rājā kuśikaḥ sabhāryastena karmaṇā /
MBh, 13, 60, 9.1 iṣṭaṃ dattaṃ ca manyethā ātmānaṃ dānakarmaṇā /
MBh, 13, 67, 17.2 tān prayacchasva viprebhyo vidhidṛṣṭena karmaṇā //
MBh, 13, 68, 2.1 pṛthivīṃ kṣatriyo dadyād brāhmaṇastāṃ svakarmaṇā /
MBh, 13, 69, 26.2 prāpsyase śāśvatāṃllokāñjitān svenaiva karmaṇā //
MBh, 13, 70, 12.1 api putra jitā lokāḥ śubhāste svena karmaṇā /
MBh, 13, 72, 46.1 tat sarvaṃ samavāpnoti karmaṇā tena mānavaḥ /
MBh, 13, 82, 20.1 munīṃśca dhārayantīha prajāścaivāpi karmaṇā /
MBh, 13, 82, 20.2 vāsavākūṭavāhinyaḥ karmaṇā sukṛtena ca /
MBh, 13, 82, 40.2 tapasā mahatā caiva sukṛtena ca karmaṇā /
MBh, 13, 91, 7.1 nimistu kṛtvā śaucāni vidhidṛṣṭena karmaṇā /
MBh, 13, 92, 1.3 pitṛyajñān akurvanta vidhidṛṣṭena karmaṇā //
MBh, 13, 92, 21.2 pretāstu piṇḍasaṃbandhānmucyante tena karmaṇā //
MBh, 13, 102, 4.2 devarājyam anuprāptaḥ sukṛteneha karmaṇā //
MBh, 13, 103, 6.1 yathā ca gṛhiṇastoṣo bhaved vai balikarmaṇā /
MBh, 13, 104, 24.1 jātismaratvaṃ tu mama kenacit pūrvakarmaṇā /
MBh, 13, 106, 42.3 pūjayāmāsa pūjārhaṃ vidhidṛṣṭena karmaṇā //
MBh, 13, 107, 102.2 kurvīta pitryaṃ daivaṃ ca vedadṛṣṭena karmaṇā //
MBh, 13, 112, 38.1 karmaṇā yena yeneha yasyāṃ yonau prajāyate /
MBh, 13, 112, 65.1 śvā tato jāyate mūḍhaḥ karmaṇā tena pārthiva /
MBh, 13, 115, 3.1 karmaṇā manujaḥ kurvan hiṃsāṃ pārthivasattama /
MBh, 13, 115, 7.1 karmaṇā lipyate jantur vācā ca manasaiva ca //
MBh, 13, 115, 8.1 pūrvaṃ tu manasā tyaktvā tathā vācātha karmaṇā /
MBh, 13, 118, 28.1 karmaṇā tena caivāhaṃ sukhāśām iha lakṣaye /
MBh, 13, 119, 1.2 śubhena karmaṇā yad vai tiryagyonau na muhyase /
MBh, 13, 124, 12.1 asad vā hasitaṃ kiṃcid ahitaṃ vāpi karmaṇā /
MBh, 13, 129, 26.1 sthāṇubhūto nirāhāro mokṣadṛṣṭena karmaṇā /
MBh, 13, 130, 35.2 karmaṇā kena bhagavan prāpnuvanti mahāphalam //
MBh, 13, 130, 36.2 kena vā karmaṇā deva bhavanti vanagocarāḥ //
MBh, 13, 130, 43.1 agniyogavaho grīṣme vidhidṛṣṭena karmaṇā /
MBh, 13, 131, 4.1 kena vā karmaṇā vipraḥ śūdrayonau prajāyate /
MBh, 13, 131, 4.2 kṣatriyaḥ śūdratām eti kena vā karmaṇā vibho //
MBh, 13, 131, 7.1 karmaṇā duṣkṛteneha sthānād bhraśyati vai dvijaḥ /
MBh, 13, 131, 44.2 vipro bhavati dharmātmā kṣatriyaḥ svena karmaṇā //
MBh, 13, 132, 2.1 karmaṇā manasā vācā trividhaṃ hi naraḥ sadā /
MBh, 13, 132, 3.1 kena śīlena vā deva karmaṇā kīdṛśena vā /
MBh, 13, 132, 7.1 karmaṇā manasā vācā ye na hiṃsanti kiṃcana /
MBh, 13, 132, 27.2 manasā badhyate yena karmaṇā puruṣaḥ sadā /
MBh, 13, 132, 41.1 kenāyur labhate dīrghaṃ karmaṇā puruṣaḥ prabho /
MBh, 13, 132, 42.1 kṣīṇāyuḥ kena bhavati karmaṇā bhuvi mānavaḥ /
MBh, 13, 132, 53.1 pāpena karmaṇā devi baddho hiṃsāratir naraḥ /
MBh, 13, 133, 16.2 anena karmaṇā devi bhavantyadhanino narāḥ //
MBh, 13, 137, 13.3 karmaṇā manasā vācā na matto 'sti varo dvijaḥ //
MBh, 14, 2, 13.1 karmaṇā yena mucyeyam asmāt krūrād ariṃdama /
MBh, 14, 4, 21.1 karmaṇā manasā vācā damena praśamena ca /
MBh, 14, 20, 7.1 moham eva niyacchanti karmaṇā jñānavarjitāḥ /
MBh, 14, 20, 8.1 karmaṇā manasā vācā śubhaṃ vā yadi vāśubham /
MBh, 14, 35, 23.1 svāṃ yoniṃ punar āgamya vartante svena karmaṇā /
MBh, 14, 50, 31.1 karmaṇā jāyate jantur mūrtimān ṣoḍaśātmakaḥ /
MBh, 14, 55, 5.1 sa tasya damaśaucābhyāṃ vikrāntena ca karmaṇā /
MBh, 14, 82, 10.2 karmaṇā tena pāpena patethā niraye dhruvam //
MBh, 14, 93, 64.2 kṛcchrakāle tataḥ svargo jito 'yaṃ tava karmaṇā //
MBh, 14, 94, 25.1 pāpena karmaṇā vipro dhanaṃ labdhvā niraṅkuśaḥ /
MBh, 14, 94, 29.2 sa kṛtvā karmaṇā tena na sidhyati durāgamāt //
MBh, 15, 20, 1.3 prītimān abhavad rājā rājño jiṣṇośca karmaṇā //
MBh, 15, 25, 16.1 karmaṇā manasā vācā cakṣuṣā cāpi te nṛpa /
MBh, 17, 3, 13.1 tyaktvā bhrātṝn dayitāṃ cāpi kṛṣṇāṃ prāpto lokaḥ karmaṇā svena vīra /
Manusmṛti
ManuS, 3, 81.2 pitṝn śrāddhaiś ca nṝn annair bhūtāni balikarmaṇā //
ManuS, 4, 15.1 nehetārthān prasaṅgena na viruddhena karmaṇā /
ManuS, 4, 197.2 te patanty andhatāmisre tena pāpena karmaṇā //
ManuS, 8, 177.1 karmaṇāpi samaṃ kuryād dhanikāyādhamarṇikaḥ /
ManuS, 9, 203.1 bhrātṝṇāṃ yas tu neheta dhanaṃ śaktaḥ svakarmaṇā /
ManuS, 9, 225.2 ānṛṇyaṃ karmaṇā gacched vipro dadyācchanaiḥ śanaiḥ //
ManuS, 10, 81.1 ajīvaṃs tu yathoktena brāhmaṇaḥ svena karmaṇā /
ManuS, 11, 194.1 yad garhitenārjayanti karmaṇā brāhmaṇā dhanam /
ManuS, 12, 36.1 yenāsmin karmanā loke khyātim icchati puṣkalām /
ManuS, 12, 53.1 yāṃ yāṃ yoniṃ tu jīvo 'yaṃ yena yeneha karmaṇā /
Pāśupatasūtra
PāśupSūtra, 5, 20.0 siddhayogī na lipyate karmaṇā pātakena vā //
Rāmāyaṇa
Rām, Bā, 1, 67.1 karmaṇā tena mahatā trailokyaṃ sacarācaram /
Rām, Bā, 11, 9.1 tad ahaṃ yaṣṭum icchāmi śāstradṛṣṭena karmaṇā /
Rām, Bā, 14, 3.2 juhāva cāgnau tejasvī mantradṛṣṭena karmaṇā //
Rām, Bā, 17, 29.1 sa rājñaḥ pratigṛhyārghyaṃ śāstradṛṣṭena karmaṇā /
Rām, Bā, 25, 17.2 toṣitāḥ karmaṇānena snehaṃ darśaya rāghave //
Rām, Bā, 41, 10.1 indralokaṃ gato rājā svārjitenaiva karmaṇā /
Rām, Bā, 48, 18.2 pratijagrāha kākutstho vidhidṛṣṭena karmaṇā //
Rām, Bā, 65, 2.1 tam arcayitvā dharmātmā śāstradṛṣṭena karmaṇā /
Rām, Bā, 70, 2.1 rājābhūt triṣu lokeṣu viśrutaḥ svena karmaṇā /
Rām, Ay, 52, 22.2 sarvaloko 'nurajyeta kathaṃ tvānena karmaṇā //
Rām, Ay, 68, 5.1 yat tvayā hīdṛśaṃ pāpaṃ kṛtaṃ ghoreṇa karmaṇā /
Rām, Ay, 69, 6.3 samprāptaṃ bata kaikeyyā śīghraṃ krūreṇa karmaṇā //
Rām, Ay, 94, 47.1 kaccid āryo viśuddhātmākṣāritaś corakarmaṇā /
Rām, Ay, 110, 12.2 devaloke mahīyante puṇyena svena karmaṇā //
Rām, Ay, 110, 32.1 dattā cāsmīṣṭavad devyai jyeṣṭhāyai puṇyakarmaṇā /
Rām, Ār, 6, 10.3 sarvāṃl lokāñ jitān āha mama puṇyena karmaṇā //
Rām, Ār, 10, 55.2 tān dvijān bhojayāmāsa śrāddhadṛṣṭena karmaṇā //
Rām, Ār, 10, 77.1 agastya iti vikhyāto loke svenaiva karmaṇā /
Rām, Ār, 49, 37.1 sa chinnapakṣaḥ sahasā rakṣasā raudrakarmaṇā /
Rām, Ār, 51, 3.1 na vyapatrapase nīca karmaṇānena rāvaṇa /
Rām, Ār, 62, 3.1 mahatā tapasā rāma mahatā cāpi karmaṇā /
Rām, Ār, 71, 1.1 divaṃ tu tasyāṃ yātāyāṃ śabaryāṃ svena karmaṇā /
Rām, Ki, 6, 7.2 hriyamāṇā mayā dṛṣṭā rakṣasā krūrakarmaṇā //
Rām, Ki, 12, 7.1 idaṃ covāca dharmajñaṃ karmaṇā tena harṣitaḥ /
Rām, Ki, 18, 12.1 tvaṃ tu saṃkliṣṭadharmā ca karmaṇā ca vigarhitaḥ /
Rām, Ki, 23, 22.2 samprasaktasya vairasya gato 'ntaḥ pāpakarmaṇā //
Rām, Ki, 35, 6.1 kaḥ śaktas tasya devasya khyātasya svena karmaṇā /
Rām, Ki, 42, 61.2 kṛtaṃ bhaviṣyaty anilānalopamā videhajā darśanajena karmaṇā //
Rām, Ki, 56, 1.2 śraddadhur naiva tad vākyaṃ karmaṇā tasya śaṅkitāḥ //
Rām, Su, 1, 123.1 devatāścābhavan hṛṣṭāstatrasthāstasya karmaṇā /
Rām, Su, 33, 75.2 hanūmān iti vikhyāto loke svenaiva karmaṇā /
Rām, Su, 44, 6.1 na hyahaṃ taṃ kapiṃ manye karmaṇā pratitarkayan /
Rām, Su, 46, 5.1 na te 'styaśakyaṃ samareṣu karmaṇā na te 'styakāryaṃ matipūrvamantraṇe /
Rām, Su, 47, 1.1 tataḥ sa karmaṇā tasya vismito bhīmavikramaḥ /
Rām, Su, 56, 124.1 tena vadhyo 'ham ājñapto rakṣasā raudrakarmaṇā //
Rām, Yu, 30, 20.1 manasāpi durārohaṃ kiṃ punaḥ karmaṇā janaiḥ /
Rām, Yu, 36, 20.2 paraṃ vismayam ājagmuḥ karmaṇā tena toṣitāḥ //
Rām, Yu, 46, 51.1 tatastu nīlo vijayī mahābalaḥ praśasyamānaḥ svakṛtena karmaṇā /
Rām, Yu, 53, 3.2 paśya saṃpādyamānaṃ tu garjitaṃ yudhi karmaṇā //
Rām, Yu, 59, 58.1 karmaṇā sūcayātmānaṃ na vikatthitum arhasi /
Rām, Yu, 68, 20.2 vadhārhakarmaṇānena mama hastagato hyasi //
Rām, Yu, 70, 22.2 vidhir ālipyate tena na sa pāpena karmaṇā //
Rām, Yu, 70, 41.2 karmaṇā vyapaneṣyāmi tasmād uttiṣṭha rāghava //
Rām, Yu, 75, 10.2 kāryāṇāṃ karmaṇā pāraṃ yo gacchati sa buddhimān //
Rām, Yu, 93, 15.1 śramaṃ tavāvagacchāmi mahatā raṇakarmaṇā /
Rām, Yu, 106, 20.1 itīdam uktvā vacanaṃ mahābalaiḥ praśasyamānaḥ svakṛtena karmaṇā /
Rām, Utt, 3, 13.1 parituṣṭo 'smi te vatsa karmaṇānena suvrata /
Saundarānanda
SaundĀ, 3, 37.1 iti karmaṇā daśavidhena paramakuśalena bhūriṇā /
SaundĀ, 9, 46.1 anarthakāmaḥ puruṣasya yo janaḥ sa tasya śatruḥ kila tena karmaṇā /
SaundĀ, 15, 31.1 saṃsāre kṛṣyamāṇānāṃ sattvānāṃ svena karmaṇā /
Vaiśeṣikasūtra
VaiśSū, 5, 1, 11.1 hastakarmaṇā dārakakarma vyākhyātam //
VaiśSū, 5, 2, 13.1 pṛthivīkarmaṇā tejaḥkarma vāyukarma ca vyākhyātam //
VaiśSū, 5, 2, 15.1 hastakarmaṇā manasaḥ karma vyākhyātam //
VaiśSū, 5, 2, 18.1 kāyakarmaṇātmakarma vyākhyātam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 11.1 tyaktadravyatvaṃ pākādikarmaṇānalaśabditam /
AHS, Sū., 12, 15.2 hṛdayasyānnavīryāc ca tatstha evāmbukarmaṇā //
AHS, Śār., 3, 68.1 vyānena rasadhātur hi vikṣepocitakarmaṇā /
AHS, Cikitsitasthāna, 21, 9.2 yadyetena sadoṣatvāt karmaṇā na praśāmyati //
AHS, Kalpasiddhisthāna, 4, 20.2 karmaṇā viplutānāṃ ca vakṣyāmi prasṛtaiḥ pṛthak //
AHS, Utt., 25, 50.1 vraṇān suduḥkhaśodhyāṃśca śodhayet kṣārakarmaṇā /
AHS, Utt., 25, 51.2 śodhyamānā na śudhyanti śodhyāḥ syuste 'gnikarmaṇā //
AHS, Utt., 32, 12.1 cipyaṃ śuddhyā jitoṣmāṇaṃ sādhayecchastrakarmaṇā /
Bodhicaryāvatāra
BoCA, 4, 4.1 yadicaivaṃ pratijñāya sādhayeyaṃ na karmaṇā /
BoCA, 8, 75.2 tan na prāptaṃ mudhaivāyurnītaṃ tu parakarmaṇā //
Bṛhatkathāślokasaṃgraha
BKŚS, 24, 1.1 atha nandopanandābhyāṃ sevyamānaḥ svakarmaṇā /
Daśakumāracarita
DKCar, 1, 4, 25.2 tadasau svakīyena karmaṇā nihataḥ /
DKCar, 2, 4, 172.0 atha pitarau prahṛṣṭatarau taṃ nikṛṣṭāśayaṃ niśamya bandhane niyamya tasyā dārikāyā yathārheṇa karmaṇā māṃ pāṇimagrāhayetām //
Divyāvadāna
Divyāv, 1, 156.0 sa kathayati ke yūyaṃ bhavantaḥ kena vā karmaṇā ihopapannāḥ śroṇa duṣkuhakā jāmbūdvīpakā manuṣyāḥ //
Divyāv, 1, 177.0 sa cāha ke yūyaṃ bhavantaḥ kena vā karmaṇā ihopapannāḥ ta ūcuḥ śroṇa duṣkuhakā jāmbudvīpakā manuṣyāḥ //
Divyāv, 1, 204.0 sa teṣāṃ sakāśamupasaṃkramya kathayati ke yūyam kena ca karmaṇā ihopapannāḥ te procuḥ śroṇa duṣkuhakā jāmbudvīpakā manuṣyāḥ //
Divyāv, 1, 250.0 sa tamupasaṃkramya pṛcchati ko bhavān kena karmaṇā ihopapannaḥ sa evamāha śroṇa duṣkuhakā jāmbūdvīpakā manuṣyāḥ nābhiśraddadhāsyasi //
Divyāv, 1, 292.0 sa āha ke yūyam kena vā karmaṇā ihopapannāḥ tayoktam śroṇa duṣkuhakā jāmbudvīpakā manuṣyā iti nābhiśraddadhāsyasi //
Divyāv, 7, 165.0 yadanena pratyekabuddhāyālavaṇikā kulmāṣapiṇḍakā pratipāditā tena karmaṇā ṣaṭkṛtvo deveṣu trāyastriṃśeṣu rājyaiśvaryādhipatyaṃ kāritavān ṣaṭkṛtvo 'syāmeva śrāvastyāṃ rājā kṣatriyo mūrdhnābhiṣiktaḥ tenaiva ca karmaṇā avaśeṣeṇa etarhi rājā kṣatriyo mūrdhnābhiṣiktaḥ saṃvṛttaḥ //
Divyāv, 7, 165.0 yadanena pratyekabuddhāyālavaṇikā kulmāṣapiṇḍakā pratipāditā tena karmaṇā ṣaṭkṛtvo deveṣu trāyastriṃśeṣu rājyaiśvaryādhipatyaṃ kāritavān ṣaṭkṛtvo 'syāmeva śrāvastyāṃ rājā kṣatriyo mūrdhnābhiṣiktaḥ tenaiva ca karmaṇā avaśeṣeṇa etarhi rājā kṣatriyo mūrdhnābhiṣiktaḥ saṃvṛttaḥ //
Divyāv, 18, 595.1 dṛṣṭvā cārogyayitvā cābhibhāṣyokto mātuste kuśalam sa ca dārakastamarhantaṃ tathā abhivadamānamupaśrutya saṃbhinnacetāḥ svena duścaritena karmaṇā śaṅkitamanāścintayituṃ pravṛttaḥ //
Harivaṃśa
HV, 3, 84.2 suparṇaḥ patatāṃ śreṣṭho dāruṇaḥ svena karmaṇā //
HV, 8, 41.1 yamas tu karmaṇā tena bhṛśaṃ pīḍitamānasaḥ /
HV, 8, 42.1 sa lebhe karmaṇā tena śubhena paramadyutiḥ /
HV, 10, 52.2 sāgaratvaṃ ca lebhe sa karmaṇā tena tasya ha //
HV, 13, 8.2 yajanti tān devagaṇā vidhidṛṣṭena karmanā //
HV, 14, 7.2 brāhmaṇyaṃ pratilapsyanti tato bhūyaḥ svakarmaṇā //
HV, 15, 3.2 pitṛvartīti vikhyāto nāmnā śīlena karmaṇā //
HV, 15, 22.1 pṛthos tu sukṛto nāma sukṛteneha karmaṇā /
HV, 15, 25.1 vibhrājaḥ punar ājātaḥ sukṛteneha karmaṇā /
HV, 15, 57.2 hataṃ svakarmaṇā tat tu pūrvaṃ sadbhiś ca ninditam //
HV, 16, 22.1 śubhena karmaṇā tena jātā jātismarā mṛgāḥ /
HV, 16, 27.1 karmaṇā tena te tāta śubhenāśubhavarjitāḥ /
HV, 19, 28.2 prāpya yogagatiṃ siddho viśuddhaḥ svena karmaṇā //
HV, 20, 1.4 karmaṇā manasā vācā śubhāny eva cacāra ha //
HV, 20, 18.2 nidhis tāsām abhūd devaḥ prakhyātaḥ svena karmaṇā //
HV, 22, 39.2 karmaṇā manasā vācā brahma sampadyate tadā //
HV, 30, 21.1 gārhapatyena vidhinā anvāhāryeṇa karmaṇā /
HV, 30, 25.1 vibabhāja purā yaś ca pārameṣṭhyena karmaṇā /
Kirātārjunīya
Kir, 18, 13.1 vismitaḥ sapadi tena karmaṇā karmaṇāṃ kṣayakaraḥ paraḥ pumān /
Kumārasaṃbhava
KumSaṃ, 4, 40.2 śṛṇu yena sa karmaṇā gataḥ śalabhatvaṃ haralocanārciṣi //
Kāmasūtra
KāSū, 4, 1, 40.2 paricārakaiḥ śucibhir ājñādhiṣṭhitair anumatena krayavikrayakarmaṇā sārasyāpūraṇaṃ tanūkaraṇaṃ ca śaktyā vyayānām //
KāSū, 5, 2, 7.8 yena karmaṇā dravyeṇa kauśalena cārthinī syāt tasya prayogam utpattim āgamam upāyaṃ vijñānaṃ cātmāyattaṃ darśayet /
Kātyāyanasmṛti
KātySmṛ, 1, 100.2 tasya kuryān nṛpo daṇḍaṃ vidhidṛṣṭena karmaṇā //
KātySmṛ, 1, 585.2 karmaṇā vyavahāreṇa sāntvenādau vibhāvitaḥ //
KātySmṛ, 1, 586.2 karmaṇā kṣatraviśśūdrān samahīnāṃś ca dāpayet //
KātySmṛ, 1, 788.2 hṛtaṃ bhagnaṃ pradāpyās te śodhyaṃ niḥsvais tu karmaṇā //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 21.2 hlādanākhyena cānveti karmaṇendum itīdṛśī //
KāvĀ, Dvitīyaḥ paricchedaḥ, 128.2 kāmukena yad atraivaṃ karmaṇā tadvirodhinā //
Kūrmapurāṇa
KūPur, 1, 2, 60.1 karmaṇā prāpyate dharmo jñānena ca na saṃśayaḥ /
KūPur, 1, 3, 17.1 prīṇātu bhagavānīśaḥ karmaṇānena śāśvataḥ /
KūPur, 1, 3, 22.1 karmaṇā kṣīyate pāpamaihikaṃ paurvikaṃ tathā /
KūPur, 1, 3, 23.1 karmaṇā sahitājjñānāt samyag yogo 'bhijāyate /
KūPur, 1, 11, 301.1 karmaṇā manasā vācā śivaṃ sarvatra sarvadā /
KūPur, 1, 14, 84.2 karmaṇā manasā vācā samārādhaya yatnataḥ //
KūPur, 1, 19, 13.3 apṛcchat karmaṇā kena dhārmikaṃ prāpnuyāt sutam //
KūPur, 1, 26, 16.2 karmaṇā manasā vācā tadbhakteṣvapi yatnataḥ //
KūPur, 1, 34, 26.1 svakarmaṇāvṛto loko naiva gacchati tatpadam /
KūPur, 1, 34, 39.2 modate munibhiḥ sārdhaṃ svakṛteneha karmaṇā //
KūPur, 1, 34, 41.3 karmaṇā manasā vācā satyadharmapratiṣṭhitaḥ //
KūPur, 1, 35, 7.1 na sa paśyati taṃ ghoraṃ narakaṃ tena karmaṇā /
KūPur, 2, 11, 14.1 karmaṇā manasā vācā sarvabhūteṣu sarvadā /
KūPur, 2, 11, 18.1 karmaṇā manasā vācā sarvāvasthāsu sarvadā /
KūPur, 2, 12, 35.2 sa putraḥ sakalaṃ dharmamāpnuyāt tena karmaṇā //
KūPur, 2, 12, 37.1 tayornityaṃ priyaṃ kuryāt karmaṇā manasā girā /
KūPur, 2, 26, 65.2 sa tena karmaṇā pāpī dahaty ā saptamaṃ kulam //
KūPur, 2, 38, 23.1 tatra piṇḍapradānena saṃdhyopāsanakarmaṇā /
Liṅgapurāṇa
LiPur, 1, 6, 31.2 karmaṇākarmaṇā vāpi śrotuṃ kautūhalaṃ hi naḥ //
LiPur, 1, 7, 4.2 karmāṇi narakaṃ svargaṃ gacchantyeva svakarmaṇā //
LiPur, 1, 8, 15.2 manasā karmaṇā vācā tadasteyaṃ samāsataḥ //
LiPur, 1, 8, 18.2 manasā karmaṇā vācā brahmacaryamiti smṛtam //
LiPur, 1, 8, 24.2 tasmādvirāgaḥ kartavyo manasā karmaṇā girā //
LiPur, 1, 8, 27.2 karmaṇā prajayā nāsti dravyeṇa dvijasattamāḥ //
LiPur, 1, 28, 15.1 karmaṇā tasya caiveha jagatsarvaṃ pratiṣṭhitam /
LiPur, 1, 29, 80.2 śivasāyujyamāpnoti karmaṇāpyevamācaran //
LiPur, 1, 31, 34.1 karmaṇā manasā vācā tatsarvaṃ kṣantumarhasi /
LiPur, 1, 34, 31.2 saṃpūjyāḥ śivavannityaṃ manasā karmaṇā girā //
LiPur, 1, 35, 23.2 taṃ devamamṛtaṃ rudraṃ karmaṇā tapasā tathā //
LiPur, 1, 39, 53.2 manasā karmaṇā vācā kṛcchrādvārtā prasidhyati //
LiPur, 1, 62, 15.1 svakarmaṇā paraṃ sthānaṃ prāptumarhasi putraka /
LiPur, 1, 67, 19.1 karmaṇā manasā vācā brahma sampadyate tadā /
LiPur, 1, 70, 228.1 tena te karmaṇā yakṣā guhyakā gūḍhakarmaṇā /
LiPur, 1, 70, 228.1 tena te karmaṇā yakṣā guhyakā gūḍhakarmaṇā /
LiPur, 1, 75, 6.1 vadanti munayaḥ kecitkarmaṇā tasya saṃgatim /
LiPur, 1, 78, 8.2 manasā karmaṇā vācā sarvadāhiṃsakaṃ naram //
LiPur, 1, 78, 10.2 manasā karmaṇā vācā sarvabhūtahite ratāḥ //
LiPur, 1, 82, 47.1 ete pāpaṃ vyapohantu manasā karmaṇā kṛtam /
LiPur, 1, 85, 174.2 karmaṇā manasā vācā guroḥ krodhaṃ na kārayet //
LiPur, 1, 86, 17.1 kalā saṃśoṣamāyāti karmaṇānyasvabhāvataḥ /
LiPur, 1, 86, 19.2 evaṃ vyavasthito dehī karmaṇājño hyanirvṛtaḥ //
LiPur, 1, 86, 20.1 prajayā karmaṇā muktirdhanena ca satāṃ na hi /
LiPur, 1, 88, 65.1 karmaṇā manasā vācā yadabhīkṣṇaṃ niṣevate /
LiPur, 1, 90, 3.1 tatkarmaṇā vināpyeṣa tiṣṭhatīti parā śrutiḥ /
LiPur, 1, 90, 16.1 ahiṃsā sarvabhūtānāṃ karmaṇā manasā girā /
LiPur, 1, 94, 23.1 manasā karmaṇā vācā varade vārijekṣaṇe /
LiPur, 2, 3, 111.2 karmaṇā manasā vācā vāsudevaparāyaṇaḥ //
LiPur, 2, 4, 12.2 viṣṇubhaktaḥ sa vijñeyaḥ karmaṇā manasā girā //
LiPur, 2, 7, 5.2 manasā karmaṇā vācā yo vidvānpuṇyakarmakṛt //
LiPur, 2, 20, 7.1 dharmakāmārthamuktyarthaṃ manasā karmaṇā girā /
LiPur, 2, 24, 37.2 sa yāti śivasāyujyaṃ varṣamātreṇa karmaṇā //
LiPur, 2, 28, 2.2 devo 'pi tuṣṭyā nirvāṇaṃ rājyānte karmaṇaiva tu //
LiPur, 2, 28, 9.1 vijñāpayāmāsa kathaṃ karmaṇā nirvṛtirvibho /
LiPur, 2, 28, 9.2 vaktumarhasi cāsmākaṃ karmaṇā kevalena ca //
LiPur, 2, 28, 11.1 sanatkumāro bhagavānkarmaṇā nirvṛtiḥ kramāt /
LiPur, 2, 28, 13.1 prasādānnandinastasya karmaṇaiva suto hyaham /
LiPur, 2, 28, 15.1 dharmakāmārthamuktyarthaṃ karmaṇaiva mahātmanā /
LiPur, 2, 45, 89.2 mucyante karmaṇānena mātṛtaḥ pitṛtastathā //
LiPur, 2, 45, 91.1 karmaṇā cottareṇaiva gatirasya na vidyate /
LiPur, 2, 55, 41.2 karmaṇā cāpi miśreṇa kevalaṃ vidyayāpi vā //
Matsyapurāṇa
MPur, 4, 1.3 kathaṃ na doṣamagamat karmaṇānena padmabhūḥ //
MPur, 24, 42.1 putratvamagamattuṣṭastasyendraḥ karmaṇā vibhuḥ /
MPur, 24, 46.2 grahaśāntividhānena pauṣṭikena ca karmaṇā //
MPur, 25, 48.2 tatkarmaṇāpyasya bhavedihāntaḥ kaṃ brahmahatyā na dahedapīndram //
MPur, 35, 6.2 karmaṇā kena sa divaṃ punaḥ prāpto mahīpatiḥ /
MPur, 48, 56.2 durvṛttaṃ tvāṃ tyajāmyadya gaccha tvaṃ svena karmaṇā //
MPur, 49, 58.2 vibhrājaḥ punar ājātaḥ sukṛteneha karmaṇā //
MPur, 58, 40.2 evaṃ kṣapātivāhyātha vidhiyuktena karmaṇā //
MPur, 72, 14.2 idānīmalametena lokadāhena karmaṇā //
MPur, 105, 10.2 modate ṛṣibhiḥ sārdhaṃ sukṛteneha karmaṇā //
MPur, 105, 13.1 karmaṇā manasā vācā dharmasatyapratiṣṭhitaḥ /
MPur, 105, 20.2 na ca paśyati taṃ ghoraṃ narakaṃ tena karmaṇā /
MPur, 106, 9.1 na sa paśyati taṃ ghoraṃ narakaṃ tena karmaṇā /
MPur, 109, 18.3 kathaṃ yogena tatprāptiḥ svargavāsastu karmaṇā //
MPur, 109, 24.2 anena karmaṇā yuktāḥ pacyante narake punaḥ //
MPur, 112, 22.1 tatra snātvā ca japtvā ca vidhidṛṣṭena karmaṇā /
MPur, 115, 9.2 purūravā madrapatiḥ karmaṇā kena pārthivaḥ /
MPur, 115, 9.3 babhūva karmaṇā kena rūpavāṃścaiva sūtaja //
MPur, 120, 40.2 tutoṣa sa jano rājñastasyālaulyena karmaṇā //
MPur, 142, 53.2 saṃkalpitena manasā vācā vā hastakarmaṇā /
MPur, 144, 24.2 manasā karmaṇā vācā kṛcchrādvārttā prasidhyati //
MPur, 144, 31.2 manasā karmaṇā vācā vārttāḥ sidhyanti vā na vā //
MPur, 144, 62.1 kṛtvā bījāvaśiṣṭāṃ tāṃ pṛthvīṃ krūreṇa karmaṇā /
MPur, 145, 21.2 brahmakṣatraviśo yuktāḥ śrautasmārtena karmaṇā //
MPur, 150, 62.2 tato dhaneśaḥ saṃkruddho dānavendrasya karmaṇā //
MPur, 154, 150.2 svakarmaṇaiva jāyante vividhā bhūtajātayaḥ //
MPur, 166, 13.4 bhūyo nirvāpayāmāsa yugāntena ca karmaṇā //
MPur, 171, 67.1 cakṣuṣā manasā vācā karmaṇā ca caturvidham /
MPur, 175, 43.2 sṛjadhvaṃ mānasānputrānprājāpatyena karmaṇā //
MPur, 175, 66.2 bhṛtya ityavagantavyaḥ sādhyo yadiha karmaṇā //
Narasiṃhapurāṇa
NarasiṃPur, 1, 19.2 karmaṇā tu mahābhāga tan me brūhi mahāmate //
Nāradasmṛti
NāSmṛ, 2, 1, 98.1 āpadaṃ nistared vaiśyaḥ kāmaṃ vārddhuṣakarmaṇā /
NāSmṛ, 2, 5, 29.2 saṃbhakṣitaṃ yad durbhikṣe na tac chudhyeta karmaṇā //
NāSmṛ, 2, 5, 32.2 pratiśīrṣapradānena mucyate tulyakarmaṇā //
Nāṭyaśāstra
NāṭŚ, 2, 67.1 evamutthāpayettajjño vidhidṛṣṭena karmaṇā /
NāṭŚ, 2, 72.1 raṅgapīṭhaṃ tataḥ kāryaṃ vidhidṛṣṭeṇa karmaṇā /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 82.2 karmaṇā manasā vācā brahma saṃpadyate tadā //
PABh zu PāśupSūtra, 1, 9, 174.2 asaṃvṛtāni gṛhṇīyāt prājāpatyena karmaṇā //
PABh zu PāśupSūtra, 2, 20, 10.2 karmaṇā manasā vācā yad aślakṣṇaṃ niṣevate /
PABh zu PāśupSūtra, 5, 20, 10.0 taducyate karmaṇā //
PABh zu PāśupSūtra, 5, 20, 11.0 atra karmaṇetyucyate //
PABh zu PāśupSūtra, 5, 20, 14.0 karmaṇeti tṛtīyā //
PABh zu PāśupSūtra, 5, 20, 15.0 iṣṭasthānaśarīrendriyaviṣayasambandhakṛtena karmaṇā na lipyate na saṃyujyata ityarthaḥ //
PABh zu PāśupSūtra, 5, 20, 16.0 āha aninditena śubhena karmaṇā na saṃyujyata ityucyate āho atha kimaśubhena karmaṇā lipyate neti //
PABh zu PāśupSūtra, 5, 20, 16.0 āha aninditena śubhena karmaṇā na saṃyujyata ityucyate āho atha kimaśubhena karmaṇā lipyate neti //
PABh zu PāśupSūtra, 5, 20, 19.0 atra pāpākhyena pātakena vāniṣṭasthānaśarīrendriyaviṣayagato 'śubhaṃ bhuṅkte tenāpyaśubhena karmaṇā na lipyate na yujyata ityarthaḥ //
Suśrutasaṃhitā
Su, Sū., 14, 3.1 tatra pāñcabhautikasya caturvidhasya ṣaḍrasasya dvividhavīryasyāṣṭavidhavīryasya vānekaguṇasyopayuktasyāhārasya samyakpariṇatasya yastejobhūtaḥ sāraḥ paramasūkṣmaḥ sa rasa ity ucyate tasya ca hṛdayaṃ sthānaṃ sa hṛdayāc caturviṃśatidhamanīr anupraviśyordhvagā daśa daśa cādhogāminyaś catasraś ca tiryaggāḥ kṛtsnaṃ śarīramaharahastarpayati vardhayati dhārayati yāpayati cādṛṣṭahetukena karmaṇā /
Su, Sū., 15, 4.2 rāgapaktyojastejomedhoṣmakṛtpittaṃ pañcadhā pravibhaktamagnikarmaṇānugrahaṃ karoti /
Su, Sū., 15, 4.3 saṃdhisaṃśleṣaṇasnehanaropaṇapūraṇabalasthairyakṛcchleṣmā pañcadhā pravibhakta udakakarmaṇānugrahaṃ karoti //
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 21, 14.1 sa tatrastha eva svaśaktyā śeṣāṇāṃ śleṣmasthānānāṃ śarīrasya codakakarmaṇānugrahaṃ karoti uraḥsthas trikasaṃdhāraṇam ātmavīryeṇānnarasasahitena hṛdayāvalambanaṃ karoti jihvāmūlakaṇṭhastho jihvendriyasya saumyatvāt samyagrasajñāne vartate śiraḥsthaḥ snehasaṃtarpaṇādhikṛtatvād indriyāṇām ātmavīryeṇānugrahaṃ karoti saṃdhisthastu śleṣmā sarvasaṃdhisaṃśleṣāt sarvasaṃdhyanugrahaṃ karoti //
Su, Sū., 25, 45.2 prāpnuyāt svargavāsaṃ ca hitam ārabhya karmaṇā //
Su, Sū., 25, 46.1 karmaṇā kaścidekena dvābhyāṃ kaścit tribhistathā /
Su, Nid., 9, 37.1 athāsya karmaṇā vyādhirdvāraṃ tu labhate yadā /
Su, Śār., 2, 58.1 karmaṇā codito yena tadāpnoti punarbhave /
Su, Śār., 3, 29.1 karmaṇā coditaṃ jantor bhavitavyaṃ punarbhavet /
Su, Śār., 10, 20.1 tasmāt tāṃ deśakālau ca vyādhisātmyena karmaṇā /
Su, Cik., 1, 88.2 tathaiva khalu duḥśodhyāñśodhayet kṣārakarmaṇā //
Su, Utt., 39, 11.2 karmaṇā labhate yasmāddevatvaṃ mānuṣādapi //
Su, Utt., 41, 24.2 karmaṇā cāpyurasyena vakṣo yasya vidāritam /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.30 na karmaṇā na prajayā dhanena tyāgenaike amṛtatvam ānaśuḥ /
Tantrākhyāyikā
TAkhy, 1, 179.1 bho mṛgarāja kim anena paralokaviruddhena svāmino nṛśaṃsena niṣkāraṇaṃ sarvamṛgotsādanakarmaṇā kṛtena //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 5.2, 1.0 ye hi tiryañcaḥ svarge sambhavanti te tadbhājanalokasukhasaṃvartanīyena karmaṇā tatra sambhūtās tajjaṃ sukhaṃ pratyanubhavanti //
ViṃVṛtti zu ViṃKār, 1, 7.2, 1.0 yena hi karmaṇā nārakāṇāṃ tatra tādṛśo bhūtānāṃ saṃbhavaḥ kalpyate pariṇāmaśca tasya karmaṇo vāsanā teṣāṃ vijñānasaṃtānasaṃniviṣṭā nānyatra //
ViṃVṛtti zu ViṃKār, 1, 20.2, 2.0 tadabhiprasannair amānuṣaistadvāsinaḥ sattvā utsāditā na tvṛṣīṇāṃ manaḥpradoṣānmṛtā ityevaṃ sati kathaṃ tena karmaṇā manodaṇḍaḥ kāyavāgdaṇḍābhyāṃ mahāvadyatamaḥ siddho bhavati //
Viṣṇupurāṇa
ViPur, 1, 11, 28.1 nānyadattam abhīpsyāmi sthānam amba svakarmaṇā /
ViPur, 1, 13, 64.2 cakāra hṛdi tādṛk ca karmaṇā kṛtavān asau //
ViPur, 1, 14, 13.2 yena tāta prajāvṛddhau samarthāḥ karmaṇā vayam /
ViPur, 1, 19, 6.1 karmaṇā manasā vācā parapīḍāṃ karoti yaḥ /
ViPur, 2, 6, 32.2 karmaṇā manasā vācā nirayeṣu patanti te //
ViPur, 3, 9, 8.1 vidhināvāptadārastu dhanaṃ prāpya svakarmaṇā /
ViPur, 3, 9, 10.1 balikarmaṇā ca bhūtāni vātsalyenākhilaṃ jagat /
ViPur, 3, 12, 45.2 karmaṇā manasā vācā tadeva matimānbhajet //
ViPur, 4, 20, 13.2 śāntiṃ cāpnoti yenāgryāṃ karmaṇā tena śāṃtanuḥ //
ViPur, 5, 12, 9.2 tenāhaṃ toṣito vīra karmaṇātyadbhutena te //
ViPur, 5, 13, 2.2 gāvaśca bhavatā trātā giridhāraṇakarmaṇā //
ViPur, 5, 28, 22.2 anuktvāpi vacaḥ kiṃcitkṛtaṃ bhavati karmaṇā //
ViPur, 6, 2, 28.1 yoṣicchuśrūṣaṇaṃ bhartuḥ karmaṇā manasā girā /
Viṣṇusmṛti
ViSmṛ, 54, 28.1 yad garhitenārjayanti karmaṇā brāhmaṇā dhanam /
ViSmṛ, 90, 2.1 anena karmaṇā rūpasaubhāgyavān abhijāyate //
ViSmṛ, 90, 5.1 anena karmaṇā puṣyate //
ViSmṛ, 93, 10.2 te patantyandhatāmisre tena pāpena karmaṇā //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 13.1, 16.1 tasmājjanmaprāyaṇāntare kṛtaḥ puṇyāpuṇyakarmāśayapracayo vicitraḥ pradhānopasarjanabhāvenāvasthitaḥ prāyaṇābhivyakta ekapraghaṭṭakena tac ca janma tenaiva karmaṇā labdhāyuṣkaṃ bhavati //
YSBhā zu YS, 2, 13.1, 17.1 tasminn āyuṣi tenaiva karmaṇā bhogaḥ sampadyata iti //
YSBhā zu YS, 2, 13.1, 28.1 kṛtasyāvipakvasya vināśaḥ pradhānakarmaṇy āvāpagamanaṃ vā niyatavipākapradhānakarmaṇābhibhūtasya vā ciram avasthānam iti //
YSBhā zu YS, 2, 13.1, 38.1 niyatavipākapradhānakarmaṇābhibhūtasya vā ciram avasthānam //
YSBhā zu YS, 4, 10.1, 17.1 daṇḍakāraṇyaṃ ca cittabalavyatirekeṇa kaḥ śārīreṇa karmaṇā śūnyaṃ kartum utsaheta //
Yājñavalkyasmṛti
YāSmṛ, 1, 156.1 karmaṇā manasā vācā yatnād dharmaṃ samācaret /
YāSmṛ, 3, 35.1 kṣātreṇa karmaṇā jīved viśāṃ vāpy āpadi dvijaḥ /
YāSmṛ, 3, 151.2 śabdādiviṣayodyogaṃ karmaṇā manasā girā //
YāSmṛ, 3, 155.2 karmaṇā dveṣamohābhyām icchayā caiva badhyate //
Śikṣāsamuccaya
ŚiSam, 1, 46.2 karmaṇā kena jāyate /
Aṣṭāvakragīta
Aṣṭāvakragīta, 10, 7.1 alam arthena kāmena sukṛtenāpi karmaṇā /
Aṣṭāvakragīta, 18, 36.1 nāpnoti karmaṇā mokṣaṃ vimūḍho 'bhyāsarūpiṇā /
Bhāgavatapurāṇa
BhāgPur, 1, 14, 37.1 yatpādaśuśrūṣaṇamukhyakarmaṇā satyādayo dvyaṣṭasahasrayoṣitaḥ /
BhāgPur, 1, 17, 5.2 naradevo 'si veṣeṇa naṭavat karmaṇādvijaḥ //
BhāgPur, 3, 6, 25.2 karmaṇāṃśena yenāsau kartavyaṃ pratipadyate //
BhāgPur, 3, 24, 38.1 gaccha kāmaṃ mayāpṛṣṭo mayi saṃnyastakarmaṇā /
BhāgPur, 3, 31, 1.2 karmaṇā daivanetreṇa jantur dehopapattaye /
BhāgPur, 3, 32, 13.1 bhedadṛṣṭyābhimānena niḥsaṅgenāpi karmaṇā /
BhāgPur, 4, 7, 56.2 karmaṇodavasānena somapān itarān api /
BhāgPur, 4, 20, 18.1 spṛśantaṃ pādayoḥ premṇā vrīḍitaṃ svena karmaṇā /
BhāgPur, 4, 23, 26.2 paśyatāsmānatītyārcirdurvibhāvyena karmaṇā //
BhāgPur, 4, 25, 4.1 śreyastvaṃ katamadrājankarmaṇātmana īhase /
BhāgPur, 4, 25, 29.2 arhasyalaṃkartumadabhrakarmaṇā lokaṃ paraṃ śrīriva yajñapuṃsā //
BhāgPur, 4, 26, 7.2 karmaṇā tena rājendra jñānena na sa lipyate //
BhāgPur, 11, 5, 9.1 śriyā vibhūtyābhijanena vidyayā tyāgena rūpeṇa balena karmaṇā /
BhāgPur, 11, 8, 37.1 nūnaṃ me bhagavān prīto viṣṇuḥ kenāpi karmaṇā /
BhāgPur, 11, 11, 10.1 daivādhīne śarīre 'smin guṇabhāvyena karmaṇā /
BhāgPur, 11, 17, 49.2 kṛcchrān mukto na garhyeṇa vṛttiṃ lipseta karmaṇā //
Bhāratamañjarī
BhāMañj, 1, 1312.2 arjunācchrutakarmā ca karmaṇā bhuvi viśrutaḥ //
BhāMañj, 1, 1391.2 karmaṇā vismitastena sametyātha sureśvaraḥ //
BhāMañj, 6, 59.1 śreyo hyakarmaṇaḥ karma na yajñaḥ karmaṇā vinā /
BhāMañj, 6, 61.1 karmaṇaiva gatāḥ siddhiṃ janakapramukhāḥ purā /
BhāMañj, 6, 459.2 viṣaṇṇo 'haṃ bhṛśaṃ putra raudreṇānena karmaṇā //
BhāMañj, 13, 374.1 mama senāpatirayaṃ sudevaḥ kena karmaṇā /
BhāMañj, 13, 938.2 karmaṇā yāti saṃsāraṃ niḥsaṃsārastu vidyayā //
BhāMañj, 13, 1240.2 jīryate kṣīyate vāpi na jantuḥ karmaṇā vinā //
BhāMañj, 13, 1242.2 karmaṇā nidhanaṃ yātānmā śucaḥ pṛthivīdharān //
BhāMañj, 13, 1296.2 karmaṇā kena yāto 'si śavamāṃsāśitāmiti //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 5.1, 2.0 manthitāṃ divyajātāṃ ca tena gāndhārakarmaṇā //
Garuḍapurāṇa
GarPur, 1, 48, 20.2 dikpālāśca tataḥ pūjyāḥ śāstradṛṣṭena karmaṇā //
GarPur, 1, 68, 4.1 tasya sattvaviśuddhasya viśuddhena ca karmaṇā /
GarPur, 1, 85, 15.1 jātyantarasahasreṣu bhramanti svena karmaṇā /
GarPur, 1, 88, 20.2 avidyā sarvamevaitatkarmaṇaitanmṛṣā vacaḥ /
GarPur, 1, 91, 1.2 svāyambhuvādyā munayo hariṃ dhyāyanti karmaṇā /
GarPur, 1, 106, 22.2 kṣātreṇa karmaṇā jīvedviśāṃ vāpyāpadi dvijaḥ //
GarPur, 1, 109, 10.1 lubdhamarthapradānena ślāghyam añjalikarmaṇā /
GarPur, 1, 112, 3.2 tathā caturbhirbhṛtakaṃ parīkṣayed vatena śīlena kalena karmaṇā //
GarPur, 1, 113, 27.1 na pituḥ karmaṇā putraḥ pitā vā putrakarmaṇā /
GarPur, 1, 113, 27.1 na pituḥ karmaṇā putraḥ pitā vā putrakarmaṇā /
GarPur, 1, 113, 27.2 svayaṃ kṛtena gacchanti svayaṃ baddhāḥ svakarmaṇā //
GarPur, 1, 142, 17.2 karmaṇā manasā vācā sā gatā rāghavaṃ sadā //
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 35.0 vivāhe yat kanyāpitre dānaṃ tat kāmyaṃ na mūlyārpaṇaṃ karmmaṇā cātra ṛṣisambandhas tatpativiṣayo yathāyukto vivāhastathāyuktāḥ prajā bhavantītyabhidhānāt tanmithunāyālaṃkuryād iti taddattaṃ rathādikaṃ śataṃ //
Hitopadeśa
Hitop, 3, 103.1 śaktidharamātovāca yady etan na kartavyaṃ tat kenānyena karmaṇā gṛhītasya mahāvartanasya niṣkrayo bhaviṣyati /
Hitop, 4, 112.8 lubdham arthena gṛhṇīyāt stabdham añjalikarmaṇā /
Kathāsaritsāgara
KSS, 2, 5, 56.2 sarvaṃ hi sādhayantīha dvijāḥ śrautena karmaṇā //
KSS, 4, 1, 46.1 tataś ca karmaṇā svena śubhenevāgrayāyinā /
KSS, 5, 2, 86.2 dinaṃ tatrāticakrāma devīpūjādikarmaṇā //
KSS, 5, 3, 15.2 kṣiptā evāmbunākṛṣya karmaṇeva balīyasā //
Kālikāpurāṇa
KālPur, 55, 84.1 pāpakṣayo bhaved yasmāt puraścaraṇakarmaṇā /
Kṛṣiparāśara
KṛṣiPar, 1, 230.1 karmaṇā manasā vācā ye cāsmākaṃ virodhinaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 4.0 paśūnām asvātantryāt pāśānām ācaitanyāt tadvilakṣaṇasya patyuḥ pañcavidhakṛtyakāritvam tatkārakāṇi svaśaktirūpāṇi māyādīni ca kriyā ca dīkṣādyā tatphalaṃ ca paśūnām anugrahākhyena karmaṇā parakaivalyāsādanam ityādi abhidhāsyamānam //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 29.2, 1.0 uttarakālīnaṃ tam tadetyādi kāyavākcittaguṇavadgarbhaprasavajñānaṃ svabhāvam karmaṇetyādi //
NiSaṃ zu Su, Sū., 14, 3.4, 2.0 karmaṇā rajaḥsaṃjñamucyata rasādīnām cānekaprakāravarṇaḥ piṇḍārthaḥ //
NiSaṃ zu Su, Utt., 1, 9.2, 5.0 suśrutamukhenedam kramaśabdenaiva rasādraktavat te cikitsitaṃ āha bhavati saṃtatyā māṣādayaḥ saptame iti karmaṇā tasmiṃs māṣādayaḥ tathoktāḥ gṛhṇanti //
NiSaṃ zu Su, Śār., 3, 4.1, 12.0 śukraṃ karmaṇā śukraṃ śanaiḥ vidyut sa liṅgaśarīreṇetyarthaḥ //
NiSaṃ zu Su, Sū., 14, 3.4, 12.0 bhūtavidyābhihitāḥ stanagarbhāśayayonyabhivṛddhir bhavati tu prāktanakarmaṇety muśalavad tathā bhūtavidyābhihitāḥ stanagarbhāśayayonyabhivṛddhir prāktanakarmaṇety muśalavad bhūtavidyābhihitāḥ prāktanakarmaṇety stanagarbhāśayayonyabhivṛddhir ta mandāgnestu bhavati arthaḥ //
NiSaṃ zu Su, Sū., 14, 3.4, 13.0 iti ete karotīti ebhya karotīti śiṣyāḥ pṛṣṭa evopadhātavaḥ pṛṣṭa evopadhātavaḥ prajāhitārtham āha āha svabhāvād prajāhitārtham triṣaṣṭī āyurvedaṃ adṛṣṭahetukena utpadyante adṛṣṭahetukena rasasaṃsargā guruṃ na karmaṇeti //
Rasamañjarī
RMañj, 2, 50.3 baddho dvābhyāṃ prayuñjīta śāstradṛṣṭena karmaṇā //
Rasaratnākara
RRĀ, R.kh., 4, 20.0 sampuṭaṃ sūtatulyaṃ syācchāstradṛṣṭena karmaṇā //
RRĀ, R.kh., 4, 51.1 baddhaṃ dvābhyāṃ prayuñjīta śāstradṛṣṭena karmaṇā /
Rasendracintāmaṇi
RCint, 3, 159.1 asyāmeva mūṣāyāṃ tattailamapagatakalkavimalamāpūrya tasminnadhikam ūṣmātmani drutabījaprakṣepasamakālameva samāvartanīyaḥ sūtavarastadanu sadyo mūṣānanam ācchādanīyam etat tailāktapaṭakhaṇḍagranthibandhena aruṇasitabījābhyām amunā sāraṇakarmaṇā militaścetsāritaḥ samyak saṃyamitaśca vijñeyaḥ pratisāritastu dviguṇabījena tadvadanusāritastu triguṇabījena atra trividhāyāmeva sāraṇāyāmaruṇasitakarmaṇoḥ krāmaṇārtham īṣatpannagavaṅgau viśrāṇanīyāviti /
Skandapurāṇa
SkPur, 11, 11.3 prapitāmahāśca kliśyāmastava duṣṭena karmaṇā //
SkPur, 17, 24.2 tasmāttvaṃ karmaṇā tena puruṣādo bhaviṣyasi //
SkPur, 19, 21.3 tasmāttvaṃ karmaṇānena sāsṛktoyā bhaviṣyasi //
SkPur, 22, 13.1 karmaṇā manasā vācā yatkiṃcitkurute naraḥ /
Tantrāloka
TĀ, 3, 162.2 icchā yā karmaṇā hīnā yā caiṣṭavyena rūṣitā //
TĀ, 4, 55.2 kadācidbhaktiyogena karmaṇā vidyayāpi vā //
TĀ, 17, 121.1 vilomakarmaṇā sākaṃ yāḥ pūrṇāhutayaḥ smṛtāḥ /
TĀ, 21, 30.2 tyajecceti na citraṃ sa evaṃ yaḥ karmaṇāpi vā //
Ānandakanda
ĀK, 1, 4, 492.1 anena karmaṇā devi sūto baddhamukho bhavet /
ĀK, 1, 20, 111.2 tam oṃkāraṃ ca manasā vacasā karmaṇā tu yaḥ //
ĀK, 1, 20, 113.1 na karmaṇā ca liptaḥ syājjalenābjadalaṃ yathā /
ĀK, 1, 23, 230.2 sampuṭaṃ sūtatulyaṃ syācchāstradṛṣṭena karmaṇā //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 4.2, 13.0 prīṇayatīti kṣīṇān puṣṇāti na tv atibṛhattvaṃ karoti tena māṃsakarmaṇā bṛṃhaṇena samaṃ naikyam //
ĀVDīp zu Ca, Vim., 3, 35.2, 3.0 kiṃvā dīrghatve sati niyatasyāyuṣo hetur iti yojanā tena yuganiyate ca śatavarṣaṃ tathā tadadhikaṃ cāniyataṃ mahatā karmaṇaiva kriyate puruṣakāreṇa tu mahatāsya sukhitvaṃ rogānupaghātāt kriyate rasāyanena ca jarādivyādhipratighātaḥ kriyate rasāyanalabhyam apyāyurbalavatkarmaniyatam eveti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 51.2, 7.0 kṛtaṃ karma yāgādi na phalarūpatayānyamupaiti evaṃ sati devadattakṛtena śubhakarmaṇā yajñadattādayo'pi sukhabhājaḥ syuḥ tasmāt kṣaṇabhaṅgiśarīrād atiriktaḥ karmakartā tatphalabhoktā cāstīti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 57.2, 2.0 saṃyogajamiti karmaṇā vedanayā buddhyā ca yojyam //
ĀVDīp zu Ca, Śār., 1, 77.2, 4.0 idameva cāsyāniṣṭayonigamane svātantryaṃ yad aniṣṭayonigamanahetvadharmakaraṇe svātantryam adharmakaraṇārabdhasvakarmaṇaivāyam anicchannapi nīyata ityaniṣṭayonigamanaṃ bhavati svātantryaṃ ca yathoktaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 81.2, 11.0 dehanirvartakena karmaṇā anupāta ātmani saṃbandho yasya tena manasā dehakarmānupātinā //
ĀVDīp zu Ca, Cik., 2, 16, 7.0 iha saktuprayogo'dravottaratvād aviśeṣakarmaṇā bhedanīyaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 12.2, 4.0 madhyamena ca karmaṇeti asamyakprayogeṇa kiṃvā anatimahatādṛṣṭena //
Dhanurveda
DhanV, 1, 67.2 sthānānyaṣṭau vidheyāni yojayedbhinnakarmaṇā /
Gokarṇapurāṇasāraḥ
GokPurS, 5, 35.1 ye piśācatvam āyānti loke svakṛtakarmaṇā /
GokPurS, 11, 8.3 pālayāsmān pitṝṃs te 'dya prāktanena tu karmaṇā //
Gorakṣaśataka
GorŚ, 1, 65.1 pīḍyate na sa rogeṇa lipyate na ca karmaṇā /
Haribhaktivilāsa
HBhVil, 1, 101.2 karmaṇā manasā vācā sa yāti paramāṃ gatim //
HBhVil, 2, 251.1 karmaṇā manasā vācā bhīte cābhayadaḥ sadā /
HBhVil, 3, 54.2 karmaṇā manasā vācā yaḥ kṛtaḥ pāpasañcayaḥ /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 40.1 pīḍyate na sa rogeṇa lipyate na ca karmaṇā /
HYP, Caturthopadeśaḥ, 108.1 khādyate na ca kālena bādhyate na ca karmaṇā /
Janmamaraṇavicāra
JanMVic, 1, 50.0 tathā coktaṃ sauśrute iha khalu pāñcabhautikasya caturvidhasya āhārasya ṣaḍrasopetasya dvividharasavīryasya aṣṭavidharasavīryasya anekaprakāropabhuktasya pariṇatasya yas tejorūpaḥ sāraḥ sūkṣmaḥ sa rasa ity ucyate tasya hṛdayaṃ sthānaṃ sa ca hṛdayāt caturviṃśatidhamanīr anupraviśya ūrdhvagā daśa daśa ca adhogāminīḥ catasraḥ tiryaggāḥ sakalaṃ śarīram aharahas tarpayati jīvayati dhārayati vardhayati adṛṣṭanimittena karmaṇā sa khalu āpyo raso yakṛtplīhādiṃ prāpya rāgam upaiti bhavanti vā atra ślokāḥ //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 2.0 manasā vai prajāpatir yajñam atanuta tato vācā tataḥ karmaṇā //
KaṭhĀ, 2, 1, 3.0 manasaivaitad yajamāno yajñaṃ vitatya tato vācā tataḥ karmaṇā karoti //
Mugdhāvabodhinī
MuA zu RHT, 3, 19.2, 6.0 baddhaṃ dvābhyāṃ prayuñjīta śāstradṛṣṭena karmaṇā //
MuA zu RHT, 19, 18.1, 10.0 āroṭa iti pūrvoktena pātanakarmaṇā ūrdhvādhastiryagbhavena sādhita āroṭaḥ saḥ prathamaṃ yathā syāttathā rasāyane jarāvyādhināśane niyujyate iti //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 26.2 dvāpare tv annam ādāya kalau patati karmaṇā //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 106.2 tasya puruṣasya pūrvapāpena karmaṇā vyādhirutpannaḥ //
SDhPS, 11, 214.3 asti kulaputra sāgarasya nāgarājño duhitā aṣṭavarṣā jātyā mahāprajñā tīkṣṇendriyā jñānapūrvaṃgamena kāyavāṅmanaskarmaṇā samanvāgatā sarvatathāgatabhāṣitavyañjanārthodgrahaṇe dhāraṇīpratilabdhā sarvadharmasattvasamādhānasamādhisahasraikakṣaṇapratilābhinī //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 32.2 pitṛkāryaṃ prakurvīta vidhidṛṣṭena karmaṇā //
SkPur (Rkh), Revākhaṇḍa, 28, 82.3 svakarmaṇā mahādeva tvadbhaktiracalāstu me //
SkPur (Rkh), Revākhaṇḍa, 36, 6.2 karmaṇā kena śāpasya ghorasyānto bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 53, 49.1 dāhayāmāsa taṃ vipraṃ vidhidṛṣṭena karmaṇā /
SkPur (Rkh), Revākhaṇḍa, 57, 26.2 karmaṇā tena pūtastvaṃ sadgatiṃ prāpsyasi dhruvam //
SkPur (Rkh), Revākhaṇḍa, 72, 27.2 karmaṇā manasā vācā hitaṃ tāsāṃ samācaret //
SkPur (Rkh), Revākhaṇḍa, 97, 54.1 tataḥ sā vismitā tena karmaṇaiva tu rañjitā /
SkPur (Rkh), Revākhaṇḍa, 97, 127.2 kiṃ kurmo brūhi me putra karmaṇā te sma rañjitāḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 145.1 tataḥ saṃskṛtya taṃ bālaṃ vidhidṛṣṭena karmaṇā /
SkPur (Rkh), Revākhaṇḍa, 111, 22.2 cakāra sarvāndājendra vidhidṛṣṭena karmaṇā //
SkPur (Rkh), Revākhaṇḍa, 119, 7.1 vācikaṃ mānasaṃ pāpaṃ karmaṇā yatpurā kṛtam /
SkPur (Rkh), Revākhaṇḍa, 142, 50.1 udvāhaya yathānyāyaṃ vidhidṛṣṭena karmaṇā /
SkPur (Rkh), Revākhaṇḍa, 146, 32.2 śubhāśubhagatiṃ prāptaḥ karmaṇā svena pārthiva //
SkPur (Rkh), Revākhaṇḍa, 198, 31.2 śubhena karmaṇā bhūtirduḥkhaṃ syāt pātakena tu //
SkPur (Rkh), Revākhaṇḍa, 198, 35.1 taccharīre tu keṣāṃcitkarmaṇā sampradṛśyate /
SkPur (Rkh), Revākhaṇḍa, 207, 5.1 mānasaṃ vācikaṃ pāpaṃ karmaṇā yatpurā kṛtam /
SkPur (Rkh), Revākhaṇḍa, 209, 154.2 godānaṃ ca kṛtaṃ paścād vidhidṛṣṭena karmaṇā //
SkPur (Rkh), Revākhaṇḍa, 220, 18.1 vācikaṃ mānasaṃ pāpaṃ karmaṇā yatkṛtaṃ nṛpa /
Uḍḍāmareśvaratantra
UḍḍT, 2, 21.3 imaṃ yogaṃ prayuñjāno vidhipūrveṇa karmaṇā /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 9, 7.2 ajahuḥ pāpakam karma puṇyāḥ puṇyena karmaṇā /