Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 63.52 araṇīparvarūpāḍhyo virāṭodyogasāravān /
MBh, 1, 1, 114.4 virāṭarāṣṭre saha kṛṣṇayā tāṃstadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 115.2 virāṭarāṣṭre vasatā mahātmanā tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 2, 130.2 virāṭanagaraṃ gatvā śmaśāne vipulāṃ śamīm /
MBh, 1, 2, 131.7 gograhaśca virāṭasya trigartaiḥ prathamaṃ kṛtaḥ /
MBh, 1, 2, 132.3 godhanaṃ ca virāṭasya mokṣitaṃ yatra pāṇḍavaiḥ /
MBh, 1, 2, 133.1 virāṭenottarā dattā snuṣā yatra kirīṭinaḥ /
MBh, 1, 2, 164.2 saumadattir virāṭaśca drupadaśca mahārathaḥ /
MBh, 1, 61, 76.2 virāṭaṃ nāma rājarṣiṃ pararāṣṭrapratāpanam //
MBh, 1, 177, 8.1 virāṭaḥ saha putrābhyāṃ śaṅkhenaivottareṇa ca /
MBh, 2, 4, 23.2 pāñcālaśca virāṭaśca drumaśalyaḥ pṛthuśravāḥ /
MBh, 2, 12, 18.5 virāṭadrupadābhyāṃ ca sātyakena ca dhīmatā /
MBh, 2, 31, 13.2 virāṭaḥ saha putraiśca mācellaśca mahārathaḥ /
MBh, 2, 42, 41.1 virāṭam anvayāt tūrṇaṃ dhṛṣṭadyumnaḥ pratāpavān /
MBh, 2, 48, 25.1 virāṭena tu matsyena balyarthaṃ hemamālinām /
MBh, 3, 48, 13.2 virāṭo dhṛṣṭaketuś ca kekayāś ca mahārathāḥ //
MBh, 3, 298, 18.2 virāṭanagare gūḍhā avijñātāścariṣyatha //
MBh, 4, 1, 2.2 kathaṃ virāṭanagare mama pūrvapitāmahāḥ /
MBh, 4, 1, 3.2 yathā virāṭanagare tava pūrvapitāmahāḥ /
MBh, 4, 1, 10.5 virāṭanagaraṃ cāpi śrūyate śatrukarśana /
MBh, 4, 1, 14.1 matsyo virāṭo balavān abhirakṣet sa pāṇḍavān /
MBh, 4, 1, 15.1 virāṭanagare tāta saṃvatsaram imaṃ vayam /
MBh, 4, 1, 17.3 virāṭanṛpateḥ sādho raṃsyase kena karmaṇā /
MBh, 4, 1, 20.3 virāṭam anusaṃprāpya rājānaṃ puruṣarṣabham //
MBh, 4, 1, 22.9 kaṅko nāmnā parivrāṭ ca virāṭasya sabhāsadaḥ /
MBh, 4, 1, 22.14 virāṭanagare channa evaṃyuktaḥ sadā vase /
MBh, 4, 1, 22.15 virāṭarājaṃ ramayan sāmātyaṃ sahabāndhavam /
MBh, 4, 1, 24.18 vṛkodara virāṭasya balavān durbalīyasaḥ /
MBh, 4, 1, 24.21 vṛkodara virāṭe tvaṃ raṃsyase kena karmaṇā /
MBh, 4, 2, 1.3 upasthāsyāmi rājānaṃ virāṭam iti me matiḥ /
MBh, 4, 2, 8.2 virāṭanagare channo matsyarājasamīpataḥ /
MBh, 4, 2, 20.44 kuntīputro virāṭasya raṃsyate kena karmaṇā /
MBh, 4, 2, 20.48 so 'yaṃ rājño virāṭasya bhavane bharatarṣabha /
MBh, 4, 2, 24.2 śikṣayiṣyāmyahaṃ rājan virāṭabhavane striyaḥ /
MBh, 4, 2, 27.2 vihariṣyāmi rājendra virāṭabhavane sukham /
MBh, 4, 3, 2.2 aśvabandho bhaviṣyāmi virāṭanṛpater aham /
MBh, 4, 3, 4.1 ye mām āmantrayiṣyanti virāṭanagare janāḥ /
MBh, 4, 3, 4.8 virāṭanagare channaścariṣyāmi mahīpate //
MBh, 4, 3, 5.9 mādrīputra virāṭasya raṃsyase kena karmaṇā /
MBh, 4, 3, 5.11 varṣaṃ virāṭanagare bahuvyālasamāvṛte //
MBh, 4, 3, 6.2 gosaṃkhyātā bhaviṣyāmi virāṭasya mahīpateḥ /
MBh, 4, 3, 7.7 bhaviṣyanti mayā guptā virāṭapaśavo nṛpa /
MBh, 4, 3, 7.11 ahaṃ paricariṣyāmi virāṭaṃ rājasattamam /
MBh, 4, 3, 11.2 virāṭanagare gūḍho raṃsye 'haṃ tena karmaṇā /
MBh, 4, 3, 16.10 bhaviṣyāmi mahārāja virāṭasyeti me matiḥ /
MBh, 4, 5, 6.1 vyaktaṃ dūre virāṭasya rājadhānī bhaviṣyati /
MBh, 4, 5, 6.7 neto dūre virāṭasya nagaraṃ bharatarṣabha /
MBh, 4, 6, 1.2 tato virāṭaṃ prathamaṃ yudhiṣṭhiro rājā sabhāyām upaviṣṭam āvrajat /
MBh, 4, 6, 4.1 tam āpatantaṃ prasamīkṣya pāṇḍavaṃ virāṭarāḍ indum ivābhrasaṃvṛtam /
MBh, 4, 6, 8.1 vitarkayantaṃ tu nararṣabhastadā yudhiṣṭhiro 'bhyetya virāṭam abravīt /
MBh, 4, 6, 11.3 akṣān pravaptuṃ kuśalo 'smi devitā kaṅketi nāmnāsmi virāṭa viśrutaḥ //
MBh, 4, 6, 12.1 virāṭa uvāca /
MBh, 4, 6, 14.1 virāṭa uvāca /
MBh, 4, 6, 16.4 evaṃ sa labdhvā tu varaṃ samāgamaṃ virāṭarājena nararṣabhastadā /
MBh, 4, 7, 5.1 tato virāṭaṃ samupetya pāṇḍavaḥ sudīnarūpo vacanaṃ mahāmanāḥ /
MBh, 4, 7, 6.1 virāṭa uvāca /
MBh, 4, 7, 9.1 virāṭa uvāca /
MBh, 4, 7, 11.2 tathā sa bhīmo vihito mahānase virāṭarājño dayito 'bhavad dṛḍham /
MBh, 4, 8, 6.1 virāṭasya tu kaikeyī bhāryā paramasaṃmatā /
MBh, 4, 8, 23.1 rājā virāṭaḥ suśroṇi dṛṣṭvā vapur amānuṣam /
MBh, 4, 8, 27.2 nāsmi labhyā virāṭena na cānyena kathaṃcana /
MBh, 4, 8, 33.2 evaṃ kṛṣṇā virāṭasya bhāryayā parisāntvitā /
MBh, 4, 9, 1.3 bhāṣāṃ caiṣāṃ samāsthāya virāṭam upayād atha //
MBh, 4, 9, 6.1 virāṭa uvāca /
MBh, 4, 9, 14.1 virāṭa uvāca /
MBh, 4, 10, 2.2 gatena bhūmim abhikampayaṃstadā virāṭam āsādya sabhāsamīpataḥ //
MBh, 4, 10, 10.1 virāṭa uvāca /
MBh, 4, 10, 12.1 sa śikṣayāmāsa ca gītavāditaṃ sutāṃ virāṭasya dhanaṃjayaḥ prabhuḥ /
MBh, 4, 11, 1.2 athāparo 'dṛśyata pāṇḍavaḥ prabhur virāṭarājñasturagān samīkṣataḥ /
MBh, 4, 11, 5.1 virāṭa uvāca /
MBh, 4, 11, 9.1 virāṭa uvāca /
MBh, 4, 11, 12.2 tathā sa gandharvavaropamo yuvā virāṭarājñā muditena pūjitaḥ /
MBh, 4, 12, 3.2 tathaiva ca virāṭasya saputrasya viśāṃ pate //
MBh, 4, 12, 5.1 ajñātaṃ ca virāṭasya vijitya vasu dharmarāṭ /
MBh, 4, 12, 18.2 praviveśa mahāraṅgaṃ virāṭam abhiharṣayan //
MBh, 4, 12, 24.2 virāṭaḥ paramaṃ harṣam agacchad bāndhavaiḥ saha //
MBh, 4, 12, 28.2 yodhyate sma virāṭena siṃhair mattair mahābalaiḥ //
MBh, 4, 12, 29.2 virāṭaṃ toṣayāmāsa sarvāścāntaḥpurastriyaḥ //
MBh, 4, 12, 32.2 karmāṇi tasya kurvāṇā virāṭanṛpatestadā //
MBh, 4, 13, 3.2 senāpatir virāṭasya dadarśa jalajānanām //
MBh, 4, 13, 6.1 neyaṃ purā jātu mayeha dṛṣṭā rājño virāṭasya niveśane śubhā /
MBh, 4, 14, 3.2 virāṭamahiṣī devī kṛpāṃ cakre manasvinī //
MBh, 4, 15, 23.1 mayātra śakyaṃ kiṃ kartuṃ virāṭe dharmadūṣaṇam /
MBh, 4, 15, 26.1 nopālabhe tvāṃ nṛpate virāṭa janasaṃsadi /
MBh, 4, 15, 27.1 virāṭa uvāca /
MBh, 4, 17, 7.1 yo 'yaṃ rājño virāṭasya kīcako nāma bhārata /
MBh, 4, 17, 25.2 so 'yaṃ rājño virāṭasya sabhāstāro yudhiṣṭhiraḥ //
MBh, 4, 18, 9.2 so 'yaṃ rājño virāṭasya kanyānāṃ nartako yuvā //
MBh, 4, 18, 16.1 so 'yaṃ rājño virāṭasya kanyānāṃ nartako yuvā /
MBh, 4, 18, 22.1 matsyam arthapatiṃ pārthaṃ virāṭaṃ samupasthitam /
MBh, 4, 18, 27.2 virāṭam abhinandantam atha me bhavati jvaraḥ //
MBh, 4, 18, 31.2 so 'śvabandho virāṭasya paśya kālasya paryayam //
MBh, 4, 18, 33.2 virāṭam upatiṣṭhantaṃ darśayantaṃ ca vājinaḥ //
MBh, 4, 19, 24.3 sādyāgrato virāṭasya bhītā tiṣṭhāmi kiṃkarī //
MBh, 4, 20, 2.1 sabhāyāṃ sma virāṭasya karomi kadanaṃ mahat /
MBh, 4, 22, 7.1 tato virāṭam ūcuste kīcako 'syāḥ kṛte hataḥ /
MBh, 4, 22, 27.3 anyenāhaṃ gamiṣyāmi virāṭasya mahānasam //
MBh, 4, 23, 6.1 teṣāṃ tad vacanaṃ śrutvā virāṭo vāhinīpatiḥ /
MBh, 4, 23, 17.3 rājñaḥ kanyā virāṭasya nartayānaṃ mahābhujam //
MBh, 4, 23, 25.1 tām abravīd rājaputrī virāṭavacanād idam /
MBh, 4, 29, 6.2 bhaviṣyati nirutsāho virāṭa iti me matiḥ //
MBh, 4, 29, 19.1 yāmo rājann anudvignā virāṭaviṣayaṃ vayam /
MBh, 4, 29, 25.1 te yātvā sahasā tatra virāṭanagaraṃ prati /
MBh, 4, 30, 2.2 kurvatāṃ tasya karmāṇi virāṭasya mahīpateḥ //
MBh, 4, 30, 6.2 so 'bravīd upasaṃgamya virāṭaṃ praṇatastadā //
MBh, 4, 30, 10.2 virāṭasya priyo bhrātā śatānīko 'bhyahārayat //
MBh, 4, 30, 14.2 virāṭasya suto jyeṣṭho vīraḥ śaṅkho 'bhyahārayat //
MBh, 4, 30, 24.2 virāṭaḥ prādiśad yāni teṣām akliṣṭakarmaṇām /
MBh, 4, 30, 25.2 virāṭam anvayuḥ paścāt sahitāḥ kurupuṃgavāḥ /
MBh, 4, 30, 29.1 tad anīkaṃ virāṭasya śuśubhe bharatarṣabha /
MBh, 4, 30, 30.1 tad balāgryaṃ virāṭasya samprasthitam aśobhata /
MBh, 4, 31, 17.1 virāṭastatra saṃgrāme hatvā pañcaśatān rathān /
MBh, 4, 32, 7.2 pramathya jitvā ca prasahya matsyaṃ virāṭam ojasvinam abhyadhāvat //
MBh, 4, 32, 10.1 tasmin gṛhīte virathe virāṭe balavattare /
MBh, 4, 32, 31.1 tato virāṭaḥ praskandya rathād atha suśarmaṇaḥ /
MBh, 4, 32, 36.1 tato virāṭaḥ kaunteyān atimānuṣavikramān /
MBh, 4, 32, 37.1 virāṭa uvāca /
MBh, 4, 32, 42.2 punar eva mahābāhur virāṭo rājasattamaḥ /
MBh, 4, 32, 50.2 virāṭasya purābhyāśe dūtā jayam aghoṣayan //
MBh, 4, 33, 1.3 duryodhanaḥ sahāmātyo virāṭam upayād atha //
MBh, 4, 33, 4.1 ete matsyān upāgamya virāṭasya mahīpateḥ /
MBh, 4, 36, 33.1 ekaḥ putro virāṭasya śūnye saṃnihitaḥ pure /
MBh, 4, 36, 38.2 bahulaṃ kṛpaṇaṃ caiva virāṭasya sutastadā //
MBh, 4, 49, 6.1 sa tair hayair vātajavair bṛhadbhiḥ putro virāṭasya suvarṇakakṣyaiḥ /
MBh, 4, 49, 20.2 vivyādha gātreṣu hayāṃśca sarvān virāṭaputraṃ ca śarair nijaghne //
MBh, 4, 52, 27.1 tato virāṭasya sutaḥ savyam āvṛtya vājinaḥ /
MBh, 4, 61, 15.1 raśmīn samutsṛjya tato mahātmā rathād avaplutya virāṭaputraḥ /
MBh, 4, 61, 16.1 tato 'nvaśāsaccaturaḥ sadaśvān putro virāṭasya hiraṇyakakṣyān /
MBh, 4, 62, 1.3 samānayāmāsa tadā virāṭasya dhanaṃ mahat //
MBh, 4, 62, 9.1 tato 'parāhṇe yāsyāmo virāṭanagaraṃ prati /
MBh, 4, 63, 1.2 avajitya dhanaṃ cāpi virāṭo vāhinīpatiḥ /
MBh, 4, 63, 5.1 tataḥ sa rājā matsyānāṃ virāṭo vāhinīpatiḥ /
MBh, 4, 63, 9.1 rājā virāṭo 'tha bhṛśaṃ prataptaḥ śrutvā sutaṃ hyekarathena yātam /
MBh, 4, 63, 13.1 evaṃ sa rājā matsyānāṃ virāṭo 'kṣauhiṇīpatiḥ /
MBh, 4, 63, 15.1 tam abravīd dharmarājaḥ prahasya virāṭam ārtaṃ kurubhiḥ prataptam /
MBh, 4, 63, 17.2 virāṭanagaraṃ prāpya jayam āvedayaṃstadā //
MBh, 4, 63, 22.2 tato virāṭo nṛpatiḥ samprahṛṣṭatanūruhaḥ /
MBh, 4, 63, 28.2 purād virāṭasya mahābalasya pratyudyayuḥ putram anantavīryam //
MBh, 4, 63, 32.1 virāṭa uvāca /
MBh, 4, 63, 43.1 virāṭa uvāca /
MBh, 4, 63, 50.1 tato dvāḥsthaḥ praviśyaiva virāṭam idam abravīt /
MBh, 4, 63, 54.2 virāṭam iha sāmātyaṃ hanyāt sabalavāhanam //
MBh, 4, 64, 4.1 virāṭa uvāca /
MBh, 4, 64, 6.2 sa putrasya vacaḥ śrutvā virāṭo rāṣṭravardhanaḥ /
MBh, 4, 64, 10.2 abhivādya virāṭaṃ ca kaṅkaṃ cāpyupatiṣṭhata //
MBh, 4, 64, 30.1 virāṭa uvāca /
MBh, 4, 64, 33.3 vasantaṃ tatra nājñāsīd virāṭaḥ pārtham arjunam //
MBh, 4, 64, 34.1 tataḥ pārtho 'bhyanujñāto virāṭena mahātmanā /
MBh, 4, 64, 34.2 pradadau tāni vāsāṃsi virāṭaduhituḥ svayam //
MBh, 4, 65, 3.1 virāṭasya sabhāṃ gatvā bhūmipālāsaneṣvatha /
MBh, 4, 65, 4.1 teṣu tatropaviṣṭeṣu virāṭaḥ pṛthivīpatiḥ /
MBh, 4, 65, 7.1 parihāsepsayā vākyaṃ virāṭasya niśamya tat /
MBh, 4, 66, 1.1 virāṭa uvāca /
MBh, 4, 66, 18.1 virāṭa uvāca /
MBh, 4, 66, 21.2 tato virāṭaḥ paramābhituṣṭaḥ sametya rājñā samayaṃ cakāra /
MBh, 4, 66, 24.1 nātṛpyad darśane teṣāṃ virāṭo vāhinīpatiḥ /
MBh, 4, 67, 1.1 virāṭa uvāca /
MBh, 4, 67, 10.1 virāṭa uvāca /
MBh, 4, 67, 13.2 preṣayāmāsa kaunteyo virāṭaś ca mahīpatiḥ //
MBh, 4, 67, 14.2 upaplavye virāṭasya samapadyanta sarvaśaḥ //
MBh, 4, 67, 31.2 saubhadrasyānavadyāṅgīṃ virāṭatanayāṃ tadā //
MBh, 5, 1, 1.3 viśramya catvāryuṣasaḥ pratītāḥ sabhāṃ virāṭasya tato 'bhijagmuḥ //
MBh, 5, 1, 3.1 athāsanānyāviśatāṃ purastād ubhau virāṭadrupadau narendrau /
MBh, 5, 1, 5.2 pradyumnasāmbau ca yudhi pravīrau virāṭaputraśca sahābhimanyuḥ //
MBh, 5, 5, 11.2 tataḥ satkṛtya vārṣṇeyaṃ virāṭaḥ pṛthivīpatiḥ /
MBh, 5, 5, 12.2 cakruḥ sāṃgrāmikaṃ sarvaṃ virāṭaśca mahīpatiḥ //
MBh, 5, 5, 13.1 tataḥ saṃpreṣayāmāsa virāṭaḥ saha bāndhavaiḥ /
MBh, 5, 7, 23.2 yanmayoktaṃ virāṭasya purā vaivāhike tadā //
MBh, 5, 19, 12.1 tathaiva rājā matsyānāṃ virāṭo vāhinīpatiḥ /
MBh, 5, 20, 11.1 tathā virāṭanagare yonyantaragatair iva /
MBh, 5, 22, 18.1 sahoṣitaś caritārtho vayaḥsthaḥ śālveyānām adhipo vai virāṭaḥ /
MBh, 5, 22, 38.1 samānīya pāṇḍavān sṛñjayāṃśca janārdanaṃ yuyudhānaṃ virāṭam /
MBh, 5, 25, 1.2 samāgatāḥ pāṇḍavāḥ sṛñjayāśca janārdano yuyudhāno virāṭaḥ /
MBh, 5, 25, 2.3 āmantraye vāsudevaṃ ca śauriṃ yuyudhānaṃ cekitānaṃ virāṭam //
MBh, 5, 27, 18.1 matsyo rājā rukmarathaḥ saputraḥ prahāribhiḥ saha putrair virāṭaḥ /
MBh, 5, 47, 31.1 vṛddhau virāṭadrupadau mahārathau pṛthak camūbhyām abhivartamānau /
MBh, 5, 47, 33.1 yadā virāṭaḥ paravīraghātī marmāntare śatrucamūṃ praveṣṭā /
MBh, 5, 47, 34.1 jyeṣṭhaṃ mātsyānām anṛśaṃsarūpaṃ virāṭaputraṃ rathinaṃ purastāt /
MBh, 5, 48, 37.1 dṛṣṭvā virāṭanagare bhrātaraṃ nihataṃ priyam /
MBh, 5, 49, 37.2 raṇe tena virāṭena pāṇḍavā abhyayuñjata //
MBh, 5, 56, 6.1 virāṭaḥ saha putrābhyāṃ śaṅkhenaivottareṇa ca /
MBh, 5, 56, 12.2 taṃ virāṭo 'nu saṃyātā saha matsyaiḥ prahāribhiḥ //
MBh, 5, 56, 33.2 virāṭaputro babhrūśca pāñcālāśca prabhadrakāḥ //
MBh, 5, 58, 26.1 yat tad virāṭanagare śrūyate mahad adbhutam /
MBh, 5, 58, 27.1 ekena pāṇḍuputreṇa virāṭanagare yadā /
MBh, 5, 63, 14.1 yat tad virāṭanagare saha bhrātṛbhir agrataḥ /
MBh, 5, 78, 13.1 sātyakiṃ ca mahāvīryaṃ virāṭaṃ ca sahātmajam /
MBh, 5, 81, 32.1 dhṛṣṭadyumnaḥ saputraśca virāṭaḥ kekayaiḥ saha /
MBh, 5, 122, 53.1 tathā virāṭanagare śrūyate mahad adbhutam /
MBh, 5, 124, 7.2 virāṭaśca śikhaṇḍī ca śaiśupāliśca daṃśitāḥ //
MBh, 5, 136, 6.2 virāṭanagare pūrvaṃ sarve sma yudhi nirjitāḥ //
MBh, 5, 139, 27.2 śaṅkhaḥ putro virāṭasya nidhistvaṃ ca janārdana //
MBh, 5, 145, 3.1 visṛjya sarvānnṛpatīn virāṭapramukhāṃstadā /
MBh, 5, 149, 4.2 drupadaśca virāṭaśca dhṛṣṭadyumnaśikhaṇḍinau //
MBh, 5, 149, 10.1 matsyo virāṭo balavān kṛtāstro yuddhadurmadaḥ /
MBh, 5, 149, 45.1 abhimanyuṃ draupadeyān virāṭadrupadāvapi /
MBh, 5, 149, 60.1 jaghanārdhe virāṭaśca yajñasenaśca saumakiḥ /
MBh, 5, 150, 2.1 virāṭadrupadābhyāṃ ca saputrābhyāṃ samanvitam /
MBh, 5, 150, 5.2 pāṇḍavā vāsudevaśca virāṭadrupadau tathā //
MBh, 5, 150, 12.1 virāṭadrupadau caiva kṛtavairau mayā saha /
MBh, 5, 154, 10.2 tato drupadam ānāyya virāṭaṃ śinipuṃgavam /
MBh, 5, 154, 22.1 virāṭadrupadau vṛddhāvabhivādya halāyudhaḥ /
MBh, 5, 155, 28.1 tathā virāṭanagare kurubhiḥ saha saṃgare /
MBh, 5, 158, 5.1 drupadasya saputrasya virāṭasya ca saṃnidhau /
MBh, 5, 158, 8.2 saṃvatsaraṃ virāṭasya dāsyam āsthāya coṣitāḥ //
MBh, 5, 158, 31.2 dhṛtā hi veṇī pārthena virāṭanagare tadā //
MBh, 5, 158, 32.1 sūdakarmaṇi ca śrāntaṃ virāṭasya mahānase /
MBh, 5, 163, 9.2 kṛtavairāśca pārthena virāṭanagare tadā //
MBh, 5, 167, 8.1 ajeyau samare vṛddhau virāṭadrupadāvubhau /
MBh, 5, 195, 19.1 virāṭadrupadau cobhau bhīṣmadroṇasamau yudhi /
MBh, 5, 197, 3.1 virāṭaṃ drupadaṃ caiva yuyudhānaṃ śikhaṇḍinam /
MBh, 5, 197, 9.1 svayam eva tataḥ paścād virāṭadrupadānvitaḥ /
MBh, 5, 197, 14.2 madhyame tu virāṭaṃ ca jayatsenaṃ ca māgadham //
MBh, 6, 19, 25.2 virāṭam anvayāt paścāt pāṇḍavārthe parākramī //
MBh, 6, BhaGī 1, 4.2 yuyudhāno virāṭaśca drupadaśca mahārathaḥ //
MBh, 6, BhaGī 1, 17.2 dhṛṣṭadyumno virāṭaśca sātyakiścāparājitaḥ //
MBh, 6, 43, 46.1 bhagadattaṃ raṇe śūraṃ virāṭo vāhinīpatiḥ /
MBh, 6, 43, 47.1 virāṭo bhagadattena śaravarṣeṇa tāḍitaḥ /
MBh, 6, 43, 48.1 bhagadattastatastūrṇaṃ virāṭaṃ pṛthivīpatim /
MBh, 6, 45, 30.1 virāṭaḥ saha putreṇa dhṛṣṭadyumnaśca pārṣataḥ /
MBh, 6, 46, 28.2 virāṭadrupadau vṛddhau dhṛṣṭadyumnaśca pārṣataḥ //
MBh, 6, 46, 54.1 jaghanaṃ pālayāmāsa virāṭaḥ saha kekayaiḥ /
MBh, 6, 47, 27.2 dhṛṣṭadyumno virāṭaśca sātyakiśca mahāyaśāḥ //
MBh, 6, 48, 8.2 kekaye ca virāṭe ca dhṛṣṭadyumne ca pārṣate //
MBh, 6, 48, 29.1 taṃ sātyakir virāṭaśca dhṛṣṭadyumnaśca pārṣataḥ /
MBh, 6, 49, 39.2 virāṭadrupadau vṛddhau yodhayāmāsa saṃgatau /
MBh, 6, 52, 12.1 tad anveva virāṭaśca drupadaśca mahārathaḥ /
MBh, 6, 55, 115.1 gāṇḍīvaśabdaṃ tam atho viditvā virāṭarājapramukhā nṛvīrāḥ /
MBh, 6, 68, 1.2 śikhaṇḍī saha matsyena virāṭena viśāṃ pate /
MBh, 6, 69, 1.2 virāṭo 'tha tribhir bāṇair bhīṣmam ārchanmahāratham /
MBh, 6, 71, 8.1 pṛṣṭham āsīnmahārāja virāṭo vāhinīpatiḥ /
MBh, 6, 78, 15.1 tad apāsya dhanuśchinnaṃ virāṭo vāhinīpatiḥ /
MBh, 6, 78, 23.1 hataṃ svam ātmajaṃ dṛṣṭvā virāṭaḥ prādravad bhayāt /
MBh, 6, 83, 21.1 abhimanyustataḥ paścād virāṭaśca mahārathaḥ /
MBh, 6, 94, 8.1 yacca naḥ sahitān sarvān virāṭanagare tadā /
MBh, 6, 95, 35.1 dhṛṣṭadyumno virāṭaśca sātyakiśca mahārathaḥ /
MBh, 6, 99, 4.1 dhṛṣṭadyumnaḥ śikhaṇḍī ca virāṭo drupadastathā /
MBh, 6, 99, 5.1 dhṛṣṭadyumnaṃ tato viddhvā virāṭaṃ ca tribhiḥ śaraiḥ /
MBh, 6, 99, 9.1 drupadaḥ pañcaviṃśatyā virāṭo daśabhiḥ śaraiḥ /
MBh, 6, 102, 32.2 virāṭanagare pārtha saṃjayasya samīpataḥ //
MBh, 6, 104, 8.1 virāṭastu tataḥ paścāt svena sainyena saṃvṛtaḥ /
MBh, 6, 106, 5.1 virāṭadrupadau vṛddhau kuntibhojaśca daṃśitaḥ /
MBh, 6, 106, 15.1 virāṭadrupadau vṛddhau sametāvarimardanau /
MBh, 6, 107, 21.1 virāṭadrupadau vṛddhau vārayantau mahācamūm /
MBh, 6, 107, 23.1 virāṭo daśabhir bhallair ājaghāna paraṃtapa /
MBh, 6, 107, 25.2 virāṭadrupadau vṛddhau bhīṣmaṃ prati samudyatau //
MBh, 6, 111, 28.1 virāṭastu sahānīkaḥ sahasenaṃ jayadratham /
MBh, 6, 112, 40.1 virāṭaṃ saindhavo rājā viddhvā saṃnataparvabhiḥ /
MBh, 6, 112, 41.1 virāṭaśca mahārāja saindhavaṃ vāhinīmukhe /
MBh, 6, 113, 24.2 virāṭasya priyo bhrātā śatānīko nipātitaḥ //
MBh, 6, 113, 38.2 suśarmā ca virāṭaśca pāṇḍaveyā mahābalāḥ //
MBh, 6, 113, 42.2 virāṭo drupadaścaiva mādrīputrau ca pāṇḍavau /
MBh, 6, 114, 9.2 drupadaṃ ca virāṭaṃ ca dhṛṣṭadyumnaṃ ca pārṣatam //
MBh, 6, 114, 20.2 virāṭadrupadau cobhau rākṣasaśca ghaṭotkacaḥ //
MBh, 7, 9, 67.1 virāṭasya rathānīkaṃ matsyasyāmitraghātinaḥ /
MBh, 7, 13, 36.1 vaikartanaṃ tu samare virāṭaḥ pratyavārayat /
MBh, 7, 13, 77.1 tato virāṭadrupadau dhṛṣṭaketur yudhiṣṭhiraḥ /
MBh, 7, 15, 32.1 tato virāṭadrupadau kekayāḥ sātyakiḥ śibiḥ /
MBh, 7, 22, 8.1 taṃ virāṭo 'nvayāt paścāt saha śūrair mahārathaiḥ /
MBh, 7, 22, 10.2 putraṃ virāṭarājasya satvarāḥ samudāvahan //
MBh, 7, 24, 20.1 vindānuvindāvāvantyau virāṭaṃ matsyam ārchatām /
MBh, 7, 34, 4.2 uttamaujāśca durdharṣo virāṭaśca mahārathaḥ //
MBh, 7, 39, 13.1 pāṇḍavā draupadeyāśca virāṭaśca samīkṣya tam /
MBh, 7, 41, 3.3 dhṛṣṭadyumno virāṭaśca drupadaśca sakekayaḥ /
MBh, 7, 42, 7.2 dhṛṣṭadyumnaṃ tathā ṣaṣṭyā virāṭaṃ daśabhiḥ śaraiḥ //
MBh, 7, 50, 15.1 api pāñcālarājasya virāṭasya ca mānada /
MBh, 7, 59, 3.2 virāṭaṃ bhīmasenaṃ ca dhṛṣṭadyumnaṃ ca sātyakim //
MBh, 7, 61, 40.2 draupadeyā virāṭaśca drupadaśca mahārathaḥ /
MBh, 7, 70, 43.1 vindānuvindāvāvantyau virāṭaṃ matsyam ārchatām /
MBh, 7, 71, 4.1 vindānuvindāvāvantyau virāṭaṃ daśabhiḥ śaraiḥ /
MBh, 7, 71, 5.1 virāṭaśca mahārāja tāvubhau samare sthitau /
MBh, 7, 73, 50.1 dhṛṣṭadyumnamukhaiḥ sārdhaṃ virāṭaśca sakekayaḥ /
MBh, 7, 86, 44.2 virāṭo drupadaścaiva śikhaṇḍī ca mahārathaḥ //
MBh, 7, 90, 12.3 virāṭo drupadaścaiva yājñaseniśca pañcabhiḥ //
MBh, 7, 100, 29.2 virāṭadrupadau ṣaḍbhiḥ śatena ca śikhaṇḍinam //
MBh, 7, 107, 9.2 virāṭanagare caiva prāptaṃ duḥkham ariṃdamaḥ //
MBh, 7, 128, 22.2 virāṭadrupadau ṣaḍbhiḥ śatena ca śikhaṇḍinam //
MBh, 7, 129, 7.2 dhṛṣṭadyumnaḥ śatānīko virāṭaśca sakekayaḥ /
MBh, 7, 130, 38.1 tato yamau drupadavirāṭakekayā yudhiṣṭhiraścāpi parāṃ mudaṃ yayuḥ /
MBh, 7, 133, 17.1 virāṭanagare cāpi sametāḥ sarvakauravāḥ /
MBh, 7, 133, 40.1 candrodayaḥ kāmaratho virāṭabhrātaraḥ śubhāḥ /
MBh, 7, 140, 14.1 virāṭaṃ drutam āyāntaṃ droṇasya nidhanaṃ prati /
MBh, 7, 142, 20.1 virāṭaṃ sahasenaṃ tu droṇārthe drutam āgatam /
MBh, 7, 142, 22.1 madrarājo mahārāja virāṭaṃ vāhinīpatim /
MBh, 7, 142, 28.1 tasmiṃstu nihate vīre virāṭo rathasattamaḥ /
MBh, 7, 142, 30.2 ājaghānorasi dṛḍhaṃ virāṭaṃ vāhinīpatim //
MBh, 7, 142, 31.2 kaśmalaṃ cāviśat tīvraṃ virāṭo bharatarṣabha /
MBh, 7, 159, 5.2 drupadaśca virāṭaśca putrabhrātṛsamanvitau //
MBh, 7, 161, 29.1 tato virāṭadrupadau droṇaṃ pratiyayū raṇe /
MBh, 7, 161, 33.2 droṇaṃ prati mahārāja virāṭaścaiva saṃyuge //
MBh, 7, 161, 34.2 drupadaṃ ca virāṭaṃ ca praiṣīd vaivasvatakṣayam //
MBh, 7, 161, 35.1 hate virāṭe drupade kekayeṣu tathaiva ca /
MBh, 8, 4, 61.1 tathā virāṭadrupadau vṛddhau sahasutau nṛpau /
MBh, 8, 28, 56.2 virāṭanagare pārtham ekaṃ kiṃ nāvadhīs tadā //
MBh, 8, 34, 19.1 ajñātavāsaṃ vasatā virāṭanagare tadā /
MBh, 8, 57, 46.1 tathā virāṭasya pure sametān sarvān asmān ekarathena jitvā /
MBh, 9, 55, 30.2 virāṭanagare caiva yonyantaragatair iva /
MBh, 10, 8, 61.3 yacca śiṣṭaṃ virāṭasya balaṃ tacca samādravat //
MBh, 10, 11, 24.1 tathā virāṭanagare kīcakena bhṛśārditām /
MBh, 10, 16, 2.1 virāṭasya sutāṃ pūrvaṃ snuṣāṃ gāṇḍīvadhanvanaḥ /
MBh, 10, 16, 7.2 virāṭaduhituḥ kṛṣṇa yāṃ tvaṃ rakṣitum icchasi //
MBh, 11, 20, 4.1 eṣā virāṭaduhitā snuṣā gāṇḍīvadhanvanaḥ /
MBh, 11, 20, 5.2 virāṭaduhitā kṛṣṇa pāṇinā parimārjati //
MBh, 11, 20, 28.2 virāṭaṃ nihataṃ dṛṣṭvā krośanti vilapanti ca //
MBh, 11, 20, 29.2 virāṭaṃ vitudantyete gṛdhragomāyuvāyasāḥ //
MBh, 11, 20, 30.1 vitudyamānaṃ vihagair virāṭam asitekṣaṇāḥ /
MBh, 11, 26, 33.2 rājānaṃ kṣemadhanvānaṃ virāṭadrupadau tathā //
MBh, 12, 27, 1.3 dhṛṣṭadyumne virāṭe ca drupade ca mahīpatau //
MBh, 12, 42, 4.1 virāṭaprabhṛtīnāṃ ca suhṛdām upakāriṇām /
MBh, 14, 61, 8.1 subahūni ca rājendra divasāni virāṭajā /
MBh, 15, 32, 14.1 iyaṃ tu niṣṭaptasuvarṇagaurī rājño virāṭasya sutā saputrā /
MBh, 15, 40, 8.1 virāṭadrupadau cobhau saputrau sahasainikau /
MBh, 18, 1, 25.2 virāṭadrupadau caiva dhṛṣṭaketumukhāṃśca tān //
MBh, 18, 5, 1.3 virāṭadrupadau cobhau śaṅkhaś caivottaras tathā //
MBh, 18, 5, 13.1 virāṭadrupadau cobhau dhṛṣṭaketuś ca pārthivaḥ /