Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5618
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
athāparo 'dṛśyata rūpasaṃpadā strīṇām alaṃkāradharo bṛhatpumān / (1.2) Par.?
prākāravapre pratimucya kuṇḍale dīrghe ca kambū parihāṭake śubhe // (1.3) Par.?
bahūṃśca dīrghāṃśca vikīrya mūrdhajān mahābhujo vāraṇamattavikramaḥ / (2.1) Par.?
gatena bhūmim abhikampayaṃstadā virāṭam āsādya sabhāsamīpataḥ // (2.2) Par.?
taṃ prekṣya rājopagataṃ sabhātale sattrapraticchannam aripramāthinam / (3.1) Par.?
virājamānaṃ parameṇa varcasā sutaṃ mahendrasya gajendravikramam // (3.2) Par.?
sarvān apṛcchacca samīpacāriṇaḥ kuto 'yam āyāti na me purā śrutaḥ / (4.1) Par.?
na cainam ūcur viditaṃ tadā narāḥ savismitaṃ vākyam idaṃ nṛpo 'bravīt // (4.2) Par.?
sarvopapannaḥ puruṣo manoramaḥ śyāmo yuvā vāraṇayūthapopamaḥ / (5.1) Par.?
vimucya kambū parihāṭake śubhe vimucya veṇīm apinahya kuṇḍale // (5.2) Par.?
śikhī sukeśaḥ paridhāya cānyathā bhavasva dhanvī kavacī śarī tathā / (6.1) Par.?
āruhya yānaṃ paridhāvatāṃ bhavān sutaiḥ samo me bhava vā mayā samaḥ // (6.2) Par.?
vṛddho hyahaṃ vai parihārakāmaḥ sarvānmatsyāṃstarasā pālayasva / (7.1) Par.?
naivaṃvidhāḥ klībarūpā bhavanti kathaṃcaneti pratibhāti me manaḥ // (7.2) Par.?
arjuna uvāca / (8.1) Par.?
gāyāmi nṛtyāmyatha vādayāmi bhadro 'smi nṛtte kuśalo 'smi gīte / (8.2) Par.?
tvam uttarāyāḥ paridatsva māṃ svayaṃ bhavāmi devyā naradeva nartakaḥ // (8.3) Par.?
idaṃ tu rūpaṃ mama yena kiṃ nu tat prakīrtayitvā bhṛśaśokavardhanam / (9.1) Par.?
bṛhannaḍāṃ vai naradeva viddhi māṃ sutaṃ sutāṃ vā pitṛmātṛvarjitām // (9.2) Par.?
virāṭa uvāca / (10.1) Par.?
dadāmi te hanta varaṃ bṛhannaḍe sutāṃ ca me nartaya yāśca tādṛśīḥ / (10.2) Par.?
idaṃ tu te karma samaṃ na me mataṃ samudranemiṃ pṛthivīṃ tvam arhasi // (10.3) Par.?
vaiśaṃpāyana uvāca / (11.1) Par.?
bṛhannaḍāṃ tām abhivīkṣya matsyarāṭ kalāsu nṛtte ca tathaiva vādite / (11.2) Par.?
apuṃstvam apyasya niśamya ca sthiraṃ tataḥ kumārīpuram utsasarja tam // (11.3) Par.?
sa śikṣayāmāsa ca gītavāditaṃ sutāṃ virāṭasya dhanaṃjayaḥ prabhuḥ / (12.1) Par.?
sakhīśca tasyāḥ paricārikāstathā priyaśca tāsāṃ sa babhūva pāṇḍavaḥ // (12.2) Par.?
tathā sa satreṇa dhanaṃjayo 'vasat priyāṇi kurvan saha tābhir ātmavān / (13.1) Par.?
tathāgataṃ tatra na jajñire janā bahiścarā vāpyathavāntarecarāḥ // (13.2) Par.?
Duration=0.052520990371704 secs.